Class 6 Exam  >  Class 6 Tests  >  संस्कृत कक्षा 6 (Sanskrit Class 6)  >  Test: अहह आः च - Class 6 MCQ

Test: अहह आः च - Class 6 MCQ


Test Description

9 Questions MCQ Test संस्कृत कक्षा 6 (Sanskrit Class 6) - Test: अहह आः च

Test: अहह आः च for Class 6 2024 is part of संस्कृत कक्षा 6 (Sanskrit Class 6) preparation. The Test: अहह आः च questions and answers have been prepared according to the Class 6 exam syllabus.The Test: अहह आः च MCQs are made for Class 6 2024 Exam. Find important definitions, questions, notes, meanings, examples, exercises, MCQs and online tests for Test: अहह आः च below.
Solutions of Test: अहह आः च questions in English are available as part of our संस्कृत कक्षा 6 (Sanskrit Class 6) for Class 6 & Test: अहह आः च solutions in Hindi for संस्कृत कक्षा 6 (Sanskrit Class 6) course. Download more important topics, notes, lectures and mock test series for Class 6 Exam by signing up for free. Attempt Test: अहह आः च | 9 questions in 10 minutes | Mock test for Class 6 preparation | Free important questions MCQ to study संस्कृत कक्षा 6 (Sanskrit Class 6) for Class 6 Exam | Download free PDF with solutions
Test: अहह आः च - Question 1

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत

‘परिश्रमी’ इत्यस्य विलोमशब्दं लिखत।

Test: अहह आः च - Question 2

‘नैव’ इत्यत्र सन्धिविच्छेदः कार्यः।

1 Crore+ students have signed up on EduRev. Have you? Download the App
Test: अहह आः च - Question 3

‘धरा’ इत्यस्य पर्याय शब्दं लिखत।

Test: अहह आः च - Question 4

‘आनय’ इत्यत्र को लकारः?

Test: अहह आः च - Question 5

‘अहम्’ इत्यस्य बहुवचनांतरूपं लिखत।

Test: अहह आः च - Question 6

कुत्रचित् का अमिल?

Test: अहह आः च - Question 7

अधोलिखितं पठित्वा प्रश्नानाम् उत्तराणि लिखत

अजीजः परिश्रमी आसीत्। सः स्वामिनः एव सेवायां लीनः आसीत्। एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति। स्वामी चतुरः आसीत्। सः चिन्तयति–’अजीजः इव न कोऽपि अन्यः कार्यकुशलः। एष अवकाशस्य अपि वेतनं ग्रहीष्यति।’

‘चतुरः’ इत्यस्य विलोमशब्दं लिखत।

Test: अहह आः च - Question 8

अजीजः परिश्रमी आसीत्। सः स्वामिनः एव सेवायां लीनः आसीत्। एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति। स्वामी चतुरः आसीत्। सः चिन्तयति–’अजीजः इव न कोऽपि अन्यः कार्यकुशलः। एष अवकाशस्य अपि वेतनं ग्रहीष्यति।’

‘आसीत्’ इत्यत्र को लकारः?

Test: अहह आः च - Question 9

अजीजः परिश्रमी आसीत्। सः स्वामिनः एव सेवायां लीनः आसीत्। एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति। स्वामी चतुरः आसीत्। सः चिन्तयति–’अजीजः इव न कोऽपि अन्यः कार्यकुशलः। एष अवकाशस्य अपि वेतनं ग्रहीष्यति।’

‘स्वामिनः’ इत्यत्र का विभक्तिः?

20 videos|42 docs|14 tests
Information about Test: अहह आः च Page
In this test you can find the Exam questions for Test: अहह आः च solved & explained in the simplest way possible. Besides giving Questions and answers for Test: अहह आः च, EduRev gives you an ample number of Online tests for practice

Top Courses for Class 6

Download as PDF

Top Courses for Class 6