Class 6 Exam  >  Class 6 Tests  >  Sanskrit for class 6 (दीपकम्) - New NCERT  >  Test: शूरा: वयं धीरा: वयम् - Class 6 MCQ

Test: शूरा: वयं धीरा: वयम् - Class 6 MCQ


Test Description

15 Questions MCQ Test Sanskrit for class 6 (दीपकम्) - New NCERT - Test: शूरा: वयं धीरा: वयम्

Test: शूरा: वयं धीरा: वयम् for Class 6 2024 is part of Sanskrit for class 6 (दीपकम्) - New NCERT preparation. The Test: शूरा: वयं धीरा: वयम् questions and answers have been prepared according to the Class 6 exam syllabus.The Test: शूरा: वयं धीरा: वयम् MCQs are made for Class 6 2024 Exam. Find important definitions, questions, notes, meanings, examples, exercises, MCQs and online tests for Test: शूरा: वयं धीरा: वयम् below.
Solutions of Test: शूरा: वयं धीरा: वयम् questions in English are available as part of our Sanskrit for class 6 (दीपकम्) - New NCERT for Class 6 & Test: शूरा: वयं धीरा: वयम् solutions in Hindi for Sanskrit for class 6 (दीपकम्) - New NCERT course. Download more important topics, notes, lectures and mock test series for Class 6 Exam by signing up for free. Attempt Test: शूरा: वयं धीरा: वयम् | 15 questions in 15 minutes | Mock test for Class 6 preparation | Free important questions MCQ to study Sanskrit for class 6 (दीपकम्) - New NCERT for Class 6 Exam | Download free PDF with solutions
Test: शूरा: वयं धीरा: वयम् - Question 1

कः शब्दः भारतीयानां कृते प्रयुक्तः?

Detailed Solution for Test: शूरा: वयं धीरा: वयम् - Question 1

'वयम्' इति शब्दः भारतीयानां कृते प्रयुक्तः।

Test: शूरा: वयं धीरा: वयम् - Question 2

किं वयम् आत्मनः संज्ञायाम् उपयुज्यामः?

Detailed Solution for Test: शूरा: वयं धीरा: वयम् - Question 2

वयम् शूराः, वीराः, धीराः इति सर्वाणि आत्मनः संज्ञायाम् उपयुज्यामः।

1 Crore+ students have signed up on EduRev. Have you? Download the App
Test: शूरा: वयं धीरा: वयम् - Question 3

वयं भारतीयाः कस्य गायनात् स्वरं उच्चैः कुर्वन्ति?

Detailed Solution for Test: शूरा: वयं धीरा: वयम् - Question 3

वयं भारतीयाः राष्ट्रगीतस्य गायनात् स्वरं उच्चैः कुर्वन्ति।

Test: शूरा: वयं धीरा: वयम् - Question 4

धीराः वयं शब्दः कस्य सम्बन्धी?

Detailed Solution for Test: शूरा: वयं धीरा: वयम् - Question 4

धीराः वयं शब्दः धैर्यस्य सम्बन्धी।

Test: शूरा: वयं धीरा: वयम् - Question 5

'वयम्' शब्दस्य अर्थः किमस्ति?

Detailed Solution for Test: शूरा: वयं धीरा: वयम् - Question 5

'वयम्' शब्दस्य अर्थः 'अस्माकम्' अस्ति।

Test: शूरा: वयं धीरा: वयम् - Question 6

के धृढमानसाः?

Detailed Solution for Test: शूरा: वयं धीरा: वयम् - Question 6

शूराः धृढमानसाः सन्ति।

Test: शूरा: वयं धीरा: वयम् - Question 7

शूराः वयं धीराः वयम् इति गीतस्य भावः किम् अस्ति?

Detailed Solution for Test: शूरा: वयं धीरा: वयम् - Question 7

इति गीतस्य भावः धैर्यम् अस्ति।

Test: शूरा: वयं धीरा: वयम् - Question 8

जनसेवकाः के?

Detailed Solution for Test: शूरा: वयं धीरा: वयम् - Question 8

जनसेवकाः भावुकाः सन्ति।

Test: शूरा: वयं धीरा: वयम् - Question 9

सहसायुक्ताः के?

Detailed Solution for Test: शूरा: वयं धीरा: वयम् - Question 9

सहसायुक्ताः शूराः सन्ति।

Test: शूरा: वयं धीरा: वयम् - Question 10

शूराः वयम् इत्यस्य उद्देश्यः किम्?

Detailed Solution for Test: शूरा: वयं धीरा: वयम् - Question 10

शूराः वयम् इत्यस्य उद्देश्यः वीरत्वं दर्शयितुम् अस्ति।

Test: शूरा: वयं धीरा: वयम् - Question 11

शूराः वयम् गीते के वर्णिताः?

Detailed Solution for Test: शूरा: वयं धीरा: वयम् - Question 11

गीते योद्धाः वर्णिताः।

Test: शूरा: वयं धीरा: वयम् - Question 12

वीराः वयम् इत्यत्र 'वीराः' किं सूचयति?

Detailed Solution for Test: शूरा: वयं धीरा: वयम् - Question 12

'वीराः' शब्दः वीरत्वम् सूचयति।

Test: शूरा: वयं धीरा: वयम् - Question 13

वयं धीराः वयम् इत्यत्र किं उपयुज्यते?

Detailed Solution for Test: शूरा: वयं धीरा: वयम् - Question 13

इत्यत्र धैर्यम् उपयुज्यते।

Test: शूरा: वयं धीरा: वयम् - Question 14

सहसायुक्ताः वयम् इत्यत्र 'सहसा' कस्य संकेतः?

Detailed Solution for Test: शूरा: वयं धीरा: वयम् - Question 14

'सहसा' धैर्यस्य संकेतः।

Test: शूरा: वयं धीरा: वयम् - Question 15

धीराः वयम् इत्यत्र धीराः का वाच्या?

Detailed Solution for Test: शूरा: वयं धीरा: वयम् - Question 15

धीराः इत्यत्र धैर्यपूर्णाः वाच्या।

31 docs|15 tests
Information about Test: शूरा: वयं धीरा: वयम् Page
In this test you can find the Exam questions for Test: शूरा: वयं धीरा: वयम् solved & explained in the simplest way possible. Besides giving Questions and answers for Test: शूरा: वयं धीरा: वयम्, EduRev gives you an ample number of Online tests for practice

Top Courses for Class 6

Download as PDF

Top Courses for Class 6