Class 6 Exam  >  Class 6 Tests  >  Sanskrit for class 6 (दीपकम्) - New NCERT  >  Test: पृथिव्यां त्रीणि रत्नानि - Class 6 MCQ

Test: पृथिव्यां त्रीणि रत्नानि - Class 6 MCQ


Test Description

15 Questions MCQ Test Sanskrit for class 6 (दीपकम्) - New NCERT - Test: पृथिव्यां त्रीणि रत्नानि

Test: पृथिव्यां त्रीणि रत्नानि for Class 6 2024 is part of Sanskrit for class 6 (दीपकम्) - New NCERT preparation. The Test: पृथिव्यां त्रीणि रत्नानि questions and answers have been prepared according to the Class 6 exam syllabus.The Test: पृथिव्यां त्रीणि रत्नानि MCQs are made for Class 6 2024 Exam. Find important definitions, questions, notes, meanings, examples, exercises, MCQs and online tests for Test: पृथिव्यां त्रीणि रत्नानि below.
Solutions of Test: पृथिव्यां त्रीणि रत्नानि questions in English are available as part of our Sanskrit for class 6 (दीपकम्) - New NCERT for Class 6 & Test: पृथिव्यां त्रीणि रत्नानि solutions in Hindi for Sanskrit for class 6 (दीपकम्) - New NCERT course. Download more important topics, notes, lectures and mock test series for Class 6 Exam by signing up for free. Attempt Test: पृथिव्यां त्रीणि रत्नानि | 15 questions in 15 minutes | Mock test for Class 6 preparation | Free important questions MCQ to study Sanskrit for class 6 (दीपकम्) - New NCERT for Class 6 Exam | Download free PDF with solutions
Test: पृथिव्यां त्रीणि रत्नानि - Question 1

भारतीयसंस्कृत्याम् उद्यमस्य महत्वं किम्?

Detailed Solution for Test: पृथिव्यां त्रीणि रत्नानि - Question 1

भारतीयसंस्कृत्याम् उद्यमः आत्मनिर्भरतायाः प्रतीकः, यत्र पुरुषः स्वयं परिश्रमेण स्वावलम्बनं करोति।

Test: पृथिव्यां त्रीणि रत्नानि - Question 2

'वसुधैव कुटुम्बकम्' इत्यस्य अर्थः किम्?

Detailed Solution for Test: पृथिव्यां त्रीणि रत्नानि - Question 2

'वसुधैव कुटुम्बकम्' इत्येतत् उपदेशति यत् समग्रं वसुधा एकं कुटुम्बं वत् आचरणीयम्।

1 Crore+ students have signed up on EduRev. Have you? Download the App
Test: पृथिव्यां त्रीणि रत्नानि - Question 3

साहस्यं कस्य गुणः?

Detailed Solution for Test: पृथिव्यां त्रीणि रत्नानि - Question 3

साहस्यं उद्यमिनः मुख्यगुणः अस्ति, यतः सः नूतनान् आविष्कारान् कर्तुम् उद्यमते।

Test: पृथिव्यां त्रीणि रत्नानि - Question 4

भारते धैर्यं कुत्र उपयोग्यते?

Detailed Solution for Test: पृथिव्यां त्रीणि रत्नानि - Question 4

भारते धैर्यं प्रायः कार्यक्षेत्रे उपयोग्यते, यतः तत्र नित्यं नवीनचुनौतियानि संति।

Test: पृथिव्यां त्रीणि रत्नानि - Question 5

'सत्यं वद' इत्यस्य शिक्षणं कुतः लभ्यते?

Detailed Solution for Test: पृथिव्यां त्रीणि रत्नानि - Question 5

'सत्यं वद' इत्येतत् शिक्षणं उपनिषद्भ्यः प्राप्यते, याः जीवनस्य आध्यात्मिक पक्षं प्रदर्शयन्ति।

Test: पृथिव्यां त्रीणि रत्नानि - Question 6

संस्कृतभाषायाः उपयोगिता किम्?

Detailed Solution for Test: पृथिव्यां त्रीणि रत्नानि - Question 6

संस्कृतभाषा सर्वत्र उपयोगिता प्राप्तवती, यतः सा भारतीय विद्यानां मूलं अस्ति।

Test: पृथिव्यां त्रीणि रत्नानि - Question 7

'धर्मो रक्षति रक्षितः' इत्यस्य अर्थः किम्?

Detailed Solution for Test: पृथिव्यां त्रीणि रत्नानि - Question 7

एतद् वचनं सूचयति यत् धर्मं यः पालयति तस्य धर्मः संरक्षणं करोति।

Test: पृथिव्यां त्रीणि रत्नानि - Question 8

वेदानां संख्या कति?

Detailed Solution for Test: पृथिव्यां त्रीणि रत्नानि - Question 8

वेदाः चत्वारः सन्ति - ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः।

Test: पृथिव्यां त्रीणि रत्नानि - Question 9

आयुर्वेदस्य प्रमुख उद्देश्यः किम्?

Detailed Solution for Test: पृथिव्यां त्रीणि रत्नानि - Question 9

आयुर्वेदस्य प्रमुख उद्देश्यः स्वस्थजीवनशैली अभ्युपायनं विद्यते।

Test: पृथिव्यां त्रीणि रत्नानि - Question 10

'गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः' इति मन्त्रस्य उद्देश्यः किम्?

Detailed Solution for Test: पृथिव्यां त्रीणि रत्नानि - Question 10

एतेन मन्त्रेण गुरूणां दैवतुल्यं महत्वं वर्णितम्।

Test: पृथिव्यां त्रीणि रत्नानि - Question 11

संस्कृतदिवसः कदा आचर्यते?

Detailed Solution for Test: पृथिव्यां त्रीणि रत्नानि - Question 11

संस्कृतदिवसः श्रावण मासस्य पूर्णिमायाम् आचर्यते।

Test: पृथिव्यां त्रीणि रत्नानि - Question 12

भारतीय संस्कृत्याम् योगस्य स्थानं किम्?

Detailed Solution for Test: पृथिव्यां त्रीणि रत्नानि - Question 12

योगः भारतीय संस्कृत्याम् आध्यात्मिक, मानसिक, शारीरिक स्वास्थ्यं साधयति।

Test: पृथिव्यां त्रीणि रत्नानि - Question 13

भगवद्गीतायाः मूल ग्रन्थः कः?

Detailed Solution for Test: पृथिव्यां त्रीणि रत्नानि - Question 13

भगवद्गीता महाभारतस्य एका अंशः।

Test: पृथिव्यां त्रीणि रत्नानि - Question 14

वेदान्तः किस्मिन्न् आधारितः?

Detailed Solution for Test: पृथिव्यां त्रीणि रत्नानि - Question 14

वेदान्तः उपनिषद्भ्यः आधारितः, याः वेदानां अन्तिमभागाः।

Test: पृथिव्यां त्रीणि रत्नानि - Question 15

संस्कृतभाषा किमर्थं महत्वपूर्णा अस्ति?

Detailed Solution for Test: पृथिव्यां त्रीणि रत्नानि - Question 15

संस्कृतभाषा सर्वविषयेषु उपयोगिता प्राप्तवती, यतः सा विज्ञान, साहित्य, धर्मादिक्षेत्रेषु प्रयुज्यते।

31 docs|15 tests
Information about Test: पृथिव्यां त्रीणि रत्नानि Page
In this test you can find the Exam questions for Test: पृथिव्यां त्रीणि रत्नानि solved & explained in the simplest way possible. Besides giving Questions and answers for Test: पृथिव्यां त्रीणि रत्नानि, EduRev gives you an ample number of Online tests for practice

Top Courses for Class 6

Download as PDF

Top Courses for Class 6