Class 6 Exam  >  Class 6 Tests  >  Sanskrit for class 6 (दीपकम्) - New NCERT  >  Test: वृक्षा: सत्पुरुषा: इव - Class 6 MCQ

Test: वृक्षा: सत्पुरुषा: इव - Class 6 MCQ


Test Description

15 Questions MCQ Test Sanskrit for class 6 (दीपकम्) - New NCERT - Test: वृक्षा: सत्पुरुषा: इव

Test: वृक्षा: सत्पुरुषा: इव for Class 6 2024 is part of Sanskrit for class 6 (दीपकम्) - New NCERT preparation. The Test: वृक्षा: सत्पुरुषा: इव questions and answers have been prepared according to the Class 6 exam syllabus.The Test: वृक्षा: सत्पुरुषा: इव MCQs are made for Class 6 2024 Exam. Find important definitions, questions, notes, meanings, examples, exercises, MCQs and online tests for Test: वृक्षा: सत्पुरुषा: इव below.
Solutions of Test: वृक्षा: सत्पुरुषा: इव questions in English are available as part of our Sanskrit for class 6 (दीपकम्) - New NCERT for Class 6 & Test: वृक्षा: सत्पुरुषा: इव solutions in Hindi for Sanskrit for class 6 (दीपकम्) - New NCERT course. Download more important topics, notes, lectures and mock test series for Class 6 Exam by signing up for free. Attempt Test: वृक्षा: सत्पुरुषा: इव | 15 questions in 15 minutes | Mock test for Class 6 preparation | Free important questions MCQ to study Sanskrit for class 6 (दीपकम्) - New NCERT for Class 6 Exam | Download free PDF with solutions
Test: वृक्षा: सत्पुरुषा: इव - Question 1

'सत्पुरुषाः इव वृक्षाः' इति कथम्?

Detailed Solution for Test: वृक्षा: सत्पुरुषा: इव - Question 1

वृक्षाः सत्पुरुषाः इव तेषां उपकारेण ज्ञायन्ते, यतः ते फलानि ददति, छायां कुर्वन्ति, च पर्णानि पतन्ति।

Test: वृक्षा: सत्पुरुषा: इव - Question 2

वृक्षाः कस्य उपकाराय फलानि ददति?

Detailed Solution for Test: वृक्षा: सत्पुरुषा: इव - Question 2

वृक्षाः फलानि अन्यस्य उपकाराय ददति, स्वार्थाय न।

1 Crore+ students have signed up on EduRev. Have you? Download the App
Test: वृक्षा: सत्पुरुषा: इव - Question 3

'फलानि न खादन्ति' इति वृक्षस्य कः गुणः?

Detailed Solution for Test: वृक्षा: सत्पुरुषा: इव - Question 3

वृक्षः फलानि अन्येषां स्वार्थाय ददति, तस्य स्वयं उपभोगाय न।

Test: वृक्षा: सत्पुरुषा: इव - Question 4

दशरापीसमः कः अस्ति?

Detailed Solution for Test: वृक्षा: सत्पुरुषा: इव - Question 4

दशरापीसमः ह्रदः अस्ति, यः एकस्मिन उपर्युक्त क्षेत्रे जलं निहितं कुर्वन्ति।

Test: वृक्षा: सत्पुरुषा: इव - Question 5

कः फलानि अन्येषु न ददाति?

Detailed Solution for Test: वृक्षा: सत्पुरुषा: इव - Question 5

असज्जनः केवलं स्वार्थाय वर्तते, अन्येषु उपकारं न कुर्वन्ति।

Test: वृक्षा: सत्पुरुषा: इव - Question 6

'परोपकाराय' इति पदस्य अर्थः कः?

Detailed Solution for Test: वृक्षा: सत्पुरुषा: इव - Question 6

परोपकाराय इति अन्येषां हिताय इति अभिप्रायः।

Test: वृक्षा: सत्पुरुषा: इव - Question 7

कः सज्जनस्य लक्षणं भवति?

Detailed Solution for Test: वृक्षा: सत्पुरुषा: इव - Question 7

सज्जनः अन्येषां हितं कुर्वन्ति, स्वार्थं न ध्रियते।

Test: वृक्षा: सत्पुरुषा: इव - Question 8

'द्रुमाः सत्पुरुषाः इव' इति श्लोकस्य भावः कः अस्ति?

Detailed Solution for Test: वृक्षा: सत्पुरुषा: इव - Question 8

वृक्षाः परोपकारी भवति, यतः तेषां छाया, फलानि, इत्यादीनि अन्येषु हिताय भवन्ति।

Test: वृक्षा: सत्पुरुषा: इव - Question 9

कस्य फलानि वृक्षाः ददति?

Detailed Solution for Test: वृक्षा: सत्पुरुषा: इव - Question 9

वृक्षाः अन्याय फलानि ददति, स्वयं न भुञ्जते।

Test: वृक्षा: सत्पुरुषा: इव - Question 10

सत्पुरुषाः किं कुर्वन्ति?

Detailed Solution for Test: वृक्षा: सत्पुरुषा: इव - Question 10

सत्पुरुषाः सदैव परोपकारं कुर्वन्ति।

Test: वृक्षा: सत्पुरुषा: इव - Question 11

कस्मिन स्थिति वृक्षः छायां कुर्वन्ति?

Detailed Solution for Test: वृक्षा: सत्पुरुषा: इव - Question 11

वृक्षः आतपे छायां कुर्वन्ति, यतः तत्र अधिकोष्णता भवति।

Test: वृक्षा: सत्पुरुषा: इव - Question 12

वृक्षाः कस्मै फलानि ददाति?

Detailed Solution for Test: वृक्षा: सत्पुरुषा: इव - Question 12

वृक्षः सर्वेभ्यः निष्पक्षभावेन फलानि ददाति।

Test: वृक्षा: सत्पुरुषा: इव - Question 13

कः कूपे समानः अस्ति?

Detailed Solution for Test: वृक्षा: सत्पुरुषा: इव - Question 13

दशकूपसमा रापी इत्यत्र सरः कूपे समानः अस्ति।

Test: वृक्षा: सत्पुरुषा: इव - Question 14

दशकूपसमा कः अस्ति?

Detailed Solution for Test: वृक्षा: सत्पुरुषा: इव - Question 14

दशकूपसमा रापी, यः एकं कुशलं क्षेत्रं जलनिहितं कुर्वन्ति।

Test: वृक्षा: सत्पुरुषा: इव - Question 15

'वृक्षाः सत्पुरुषाः' इत्युक्ते वृक्षाः कस्मै समानः अस्ति?

Detailed Solution for Test: वृक्षा: सत्पुरुषा: इव - Question 15

वृक्षाः सत्पुरुषाः इव उपकाराय अस्ति, यतः ते अन्येषां हितं कुर्वन्ति।

31 docs|15 tests
Information about Test: वृक्षा: सत्पुरुषा: इव Page
In this test you can find the Exam questions for Test: वृक्षा: सत्पुरुषा: इव solved & explained in the simplest way possible. Besides giving Questions and answers for Test: वृक्षा: सत्पुरुषा: इव, EduRev gives you an ample number of Online tests for practice

Top Courses for Class 6

Download as PDF

Top Courses for Class 6