निम्नलिखितप्रहेलिकाद्वयं पठित्वा प्रश्नान् उत्तरत
भोजनान्ते च किं पेयम्?
जयन्तः कस्य वै सुतः?
कथं विष्णुपदं प्रोक्तम्?
तकं शक्रस्य दुर्लभम्।।
विष्णुपदं कथं प्रोक्तम्?
निम्नलिखितप्रहेलिकाद्वयं पठित्वा प्रश्नान् उत्तरत
भोजनान्ते च किं पेयम्?
जयन्तः कस्य वै सुतः?
कथं विष्णुपदं प्रोक्तम्?
तकं शक्रस्य दुर्लभम्।।
‘सुलभम्’ इत्यस्य पदस्य विलोमपदं किं?
अधोलिखितेषु भावार्थेषु समुचितभावार्थं लिखत
(क) कं बलवन्तं न बाधते शीतम्?
भावार्थाः
अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत.
विद्या विद्वद्भिः सदा वन्द्या।
अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत.
सीता नारीषु शान्ता आसीत्।
अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत.
रामः गुणोत्तमः राजा अभूत्।
कः गुणोत्तमः राजा अभूत?
Use Code STAYHOME200 and get INR 200 additional OFF
|
Use Coupon Code |
![]() |
|
![]() |
|
![]() |
|
![]() |
|
|
|
|
|
|