अधोलिखिते द्वे नाट्यांशे पठित्वा प्रश्नान् उत्तरत
अध्यापिका- नूनम् अस्ति एव। पर्वत-वृक्ष-पुष्प-प्रभृतिभिः प्राकृतिकसम्पद्भिः सुसमृद्धानि सन्ति इमानि राज्यानि। भारतवृक्षे च पुष्प-स्तबकसदृशानि विराजन्ते एतानि।
राजीवः- भवति! गृहे यथा सर्वाधिका रम्या मनोरमा च भगिनी भवति तथैव भारतगृहेऽपि सर्वाधिकाः रम्याः इमाः सप्तभगिन्यः सन्ति।
पुष्प-स्तबकसदृशानि सप्तभगिन्यः कुत्र विराजन्ते?
अधोलिखिते द्वे नाट्यांशे पठित्वा प्रश्नान् उत्तरत
अध्यापिका- नूनम् अस्ति एव। पर्वत-वृक्ष-पुष्प-प्रभृतिभिः प्राकृतिकसम्पद्भिः सुसमृद्धानि सन्ति इमानि राज्यानि। भारतवृक्षे च पुष्प-स्तबकसदृशानि विराजन्ते एतानि।
राजीवः- भवति! गृहे यथा सर्वाधिका रम्या मनोरमा च भगिनी भवति तथैव भारतगृहेऽपि सर्वाधिकाः रम्याः इमाः सप्तभगिन्यः सन्ति।
‘इत्यादिभिः’ इत्यर्थे किं पदं प्रयुक्तं?
अधोलिखिते द्वे नाट्यांशे पठित्वा प्रश्नान् उत्तरत
अध्यापिका- नूनम् अस्ति एव। पर्वत-वृक्ष-पुष्प-प्रभृतिभिः प्राकृतिकसम्पद्भिः सुसमृद्धानि सन्ति इमानि राज्यानि। भारतवृक्षे च पुष्प-स्तबकसदृशानि विराजन्ते एतानि।
राजीवः- भवति! गृहे यथा सर्वाधिका रम्या मनोरमा च भगिनी भवति तथैव भारतगृहेऽपि सर्वाधिकाः रम्याः इमाः सप्तभगिन्यः सन्ति।
भगिनी’ इति पदं कस्य क्रियापदस्य कर्तृपदं अस्ति?
अध्यापिका-आम्। प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते। आ वस्त्राभूषणेभ्यः गृहनिर्माणपर्यन्तं प्रायः वंशवृक्षनिर्मितानां वस्तूनाम् उपयोगः क्रियते। यतो हि अत्र वंशवृक्षाणाम् प्राचुर्यं विद्यते। साम्प्रतं वंशोद्योगोऽयं अन्ताराष्ट्रियख्यातिम् अवाप्तोऽस्ति।
अत्र केषाम् प्राचुर्यं विद्यते?
अध्यापिका-आम्। प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते। आ वस्त्राभूषणेभ्यः गृहनिर्माणपर्यन्तं प्रायः वंशवृक्षनिर्मितानां वस्तूनाम् उपयोगः क्रियते। यतो हि अत्र वंशवृक्षाणाम् प्राचुर्यं विद्यते। साम्प्रतं वंशोद्योगोऽयं अन्ताराष्ट्रियख्यातिम् अवाप्तोऽस्ति।
निम्नलिखितं किं पदं बहुवचनान्ते न विद्यते।
अध्यापिका-आम्। प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते। आ वस्त्राभूषणेभ्यः गृहनिर्माणपर्यन्तं प्रायः वंशवृक्षनिर्मितानां वस्तूनाम् उपयोगः क्रियते। यतो हि अत्र वंशवृक्षाणाम् प्राचुर्यं विद्यते। साम्प्रतं वंशोद्योगोऽयं अन्ताराष्ट्रियख्यातिम् अवाप्तोऽस्ति।
‘बाहुल्यम्’ इति पदस्य गद्यांशे पर्यायपदं किं?
निम्नलिखितं रेखांकितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत.
तत्र तु वंशवृक्षाः अपि प्राप्यन्ते।
निम्नलिखितं रेखांकितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत.
सप्तराज्य समूहः अयं भगिनीसप्तकं मत।
निम्नलिखितं रेखांकितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत.
अष्टविंशतिः राज्यानि सन्ति।
अधोलिखितं गद्यांशं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत
मनस्यागता ते इयं भावना परमकल्याणमयी परं सर्वे न तथा अवगच्छन्ति। अस्तु, अस्ति तावदेतेषां विषये किञ्चिद् वैशिष्ट्यमपि कथनीयम्। सावहितमनसा शृणुतजनजातिबहुलप्रदेशोऽयम्। गारो-खासी-नगा-मिजो- प्रभृतयः बहवः जनजातीयाः अत्र निवसन्ति।
‘मनसि’ इत्यत्र का विभक्तिः?
अधोलिखितं गद्यांशं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत
मनस्यागता ते इयं भावना परमकल्याणमयी परं सर्वे न तथा अवगच्छन्ति। अस्तु, अस्ति तावदेतेषां विषये किञ्चिद् वैशिष्ट्यमपि कथनीयम्। सावहितमनसा शृणुतजनजातिबहुलप्रदेशोऽयम्। गारो-खासी-नगा-मिजो- प्रभृतयः बहवः जनजातीयाः अत्र निवसन्ति।
‘कथनीयम्’ इति पदे कः प्रत्ययः अस्ति?
अधोलिखितेषु भावार्थेषु समुचितभावार्थं लिखत
(क) सप्तराज्यसमूहोऽयं भगिनीसप्तकं मतम्।
भावार्थाः
अधोलिखितेषु वाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत
सप्तभगिन्यः प्राचीनेतिहासे स्वाधीनाः आसन्।
अधोलिखितेषु वाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत
सप्त केन्द्रशासितप्रदेशाः अपि सन्ति।
अधोलिखितेषु वाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत
भगिनीनां संस्कृतिः महत्त्वाधायिनी अस्ति।
Use Code STAYHOME200 and get INR 200 additional OFF
|
Use Coupon Code |
![]() |
|
![]() |
|
![]() |
|
![]() |
|
|
|
|
|
|