अधोलिखितं श्लोकं पठित्वा प्रश्नान् उत्तरत
पथि पाषाणाः विषमाः प्रखराः।
हिंस्राः पशवः परितो घोराः।।
सुदुष्करं खलु यद्यपि गमनम्।
सदैव पुरतो निधेहि चरणम्।।
‘त्यागं कुर्यात्’ इत्यर्थे श्लोके किं क्रियापदं प्रयुक्तं?
पथि पाषाणाः विषमाः प्रखराः।
हिंस्राः पशवः परितो घोराः।।
सुदुष्करं खलु यद्यपि गमनम्।
सदैव पुरतो निधेहि चरणम्।।
निम्नलिखितपदेषु किं अव्ययपदं न अस्ति?
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्।
निजनिकेतनं गिरिशिखरे स्यात्।
गमनं सुदुष्करं अस्ति।
अधोलिखितं श्लोकं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत
जहीहि भीतिं भज भज शक्तिम्।
विधेहि राष्ट्रे तथाऽनुरक्तिम्॥
कुरु कुरु सततं ध्येय-स्मरणम्।
सदैव पुरतो निधेहि चरणम्॥
‘राष्ट्र’ इत्यस्मिन् पदे का विभक्तिः?
समुचितपदेन रिक्तस्थानानि पूरयत येन कथनानां भावः स्पष्टो भवेत्
गिरिशिखरे ननु निजनिकेतनम्।
विनैव यानं नगारोहणम्।
भावः- ……….. शिखरे स्वकीयं ……….. भवतु। ……… विना एव ……….. आरोहणं करोतु।
Find appropriate word for blank (i)
अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत
पथि पाषाणाः सन्ति।
पुरतः चरणं निधेहि।
अधोलिखितं श्लोकं पठित्वा प्रश्नान् उत्तरत
पथि पाषाणाः विषमाः प्रखराः।
हिंस्राः पशवः परितो घोराः।।
सुदुष्करं खलु यद्यपि गमनम्।
सदैव पुरतो निधेहि चरणम्।।
विषमाः प्रखराः च पाषाणाः कुत्र सन्ति?
पथि पाषाणाः विषमाः प्रखराः।
हिंस्राः पशवः परितो घोराः।।
सुदुष्करं खलु यद्यपि गमनम्।
सदैव पुरतो निधेहि चरणम्।।
‘अग्रे’ इति अर्थे श्लोके किं पदं प्रयुक्तं?
Use Code STAYHOME200 and get INR 200 additional OFF
|
Use Coupon Code |
![]() |
|
![]() |
|
![]() |
|
![]() |
|
|
|
|
|
|