अधोलिखितेषु कथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्
अर्थपरस्य धर्मः नश्यति।
निम्नश्लोकद्वयं पठित्वा प्रश्नान् उत्तरत
लुब्धस्य नश्यति यशः पिशुनस्य मैत्री,
नष्टक्रियस्य कुलमर्थपरस्य धर्मः।
विद्याफलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्तसचिवस्य नराधिपस्य।।
‘व्यसनिनः’ अस्मिन् पदे कः प्रत्ययः?
पीत्वा रसं तु कटुकं मधुरं समानं
माधुर्यमेव जनयेन्मधुमक्षिकासौ।
सन्तस्तथैव समसज्जनदुर्जनानां
श्रुत्वा वचः मधुरसूक्तरसं सृजन्ति।।
‘आकर्ण्य’ इत्यर्थे श्लोके किं पदं प्रयुक्त?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
यो दैवमवावलम्बते।
व्यसनिनः विद्याफलं नश्यति।
Use Code STAYHOME200 and get INR 200 additional OFF
|
Use Coupon Code |
![]() |
|
![]() |
|
![]() |
|
![]() |
|
|
|
|
|
|