Class 6 Exam  >  Class 6 Tests  >  संस्कृत कक्षा 6 (Sanskrit Class 6)  >  Test: विमानयानं रचयाम - Class 6 MCQ

Test: विमानयानं रचयाम - Class 6 MCQ


Test Description

18 Questions MCQ Test संस्कृत कक्षा 6 (Sanskrit Class 6) - Test: विमानयानं रचयाम

Test: विमानयानं रचयाम for Class 6 2024 is part of संस्कृत कक्षा 6 (Sanskrit Class 6) preparation. The Test: विमानयानं रचयाम questions and answers have been prepared according to the Class 6 exam syllabus.The Test: विमानयानं रचयाम MCQs are made for Class 6 2024 Exam. Find important definitions, questions, notes, meanings, examples, exercises, MCQs and online tests for Test: विमानयानं रचयाम below.
Solutions of Test: विमानयानं रचयाम questions in English are available as part of our संस्कृत कक्षा 6 (Sanskrit Class 6) for Class 6 & Test: विमानयानं रचयाम solutions in Hindi for संस्कृत कक्षा 6 (Sanskrit Class 6) course. Download more important topics, notes, lectures and mock test series for Class 6 Exam by signing up for free. Attempt Test: विमानयानं रचयाम | 18 questions in 15 minutes | Mock test for Class 6 preparation | Free important questions MCQ to study संस्कृत कक्षा 6 (Sanskrit Class 6) for Class 6 Exam | Download free PDF with solutions
Test: विमानयानं रचयाम - Question 1

वृक्षः उन्नतः अस्ति।

Test: विमानयानं रचयाम - Question 2

वयं ताराः चित्वा मौक्तिकहारं रचयाम।

1 Crore+ students have signed up on EduRev. Have you? Download the App
Test: विमानयानं रचयाम - Question 3

वयम् कस्मिन् लोके प्रविशाम?

Test: विमानयानं रचयाम - Question 4

गगनं कीदृशं अस्ति।

Test: विमानयानं रचयाम - Question 5

वयं किं गणयाम?

Test: विमानयानं रचयाम - Question 6

वयम् कृषिकजनानां गृहेषु हर्षं जनयाम।

Test: विमानयानं रचयाम - Question 7

वयम् उन्नतवृक्षं क्रान्त्वा कुत्र याम?

Test: विमानयानं रचयाम - Question 8

वयम् काम् आदाय प्रतियाम?

Test: विमानयानं रचयाम - Question 9

गृहेषु’ इत्यत्र किम् विभक्तिवचनम्?

Test: विमानयानं रचयाम - Question 10

अधोलिखितं श्लोकं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि यथानिर्देशं लिखत

उन्नतवृक्षं तुङ्गं भवनं

क्रान्त्वाकाशं खलु याम।

कृत्वा हिमवन्तं सोपानं

चन्दिरलोकं प्रविशाम॥

‘कृत्वा’ इत्यत्र कः प्रत्ययः?

Test: विमानयानं रचयाम - Question 11

उन्नतवृक्षं तुङ्गं भवनं

क्रान्त्वाकाशं खलु याम।

कृत्वा हिमवन्तं सोपानं

चन्दिरलोकं प्रविशाम॥

‘गगनं’ इति पदस्य समानार्थकम् पदं किम्?

Test: विमानयानं रचयाम - Question 12

विविधाः सुन्दरताराश्चित्वा मौक्तिकहारं रचयाम।

भावार्थाः

Test: विमानयानं रचयाम - Question 13

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

नीले गगने विपुले विमले।

Test: विमानयानं रचयाम - Question 14

गृहेषु हर्ष जनयाम।

Test: विमानयानं रचयाम - Question 15

ग्रहान् हि सर्वान् गणयाम।

Test: विमानयानं रचयाम - Question 16

रेखांकितपदानाम् उचितम् अर्थं चित्वा लिखत

Question 1.

गृहेषु हर्ष जनयाम।

Test: विमानयानं रचयाम - Question 17

उन्नत वृक्षं तुङ्ग भवनम्।

Test: विमानयानं रचयाम - Question 18

नीले गगने विपुले विमले।

20 videos|42 docs|14 tests
Information about Test: विमानयानं रचयाम Page
In this test you can find the Exam questions for Test: विमानयानं रचयाम solved & explained in the simplest way possible. Besides giving Questions and answers for Test: विमानयानं रचयाम, EduRev gives you an ample number of Online tests for practice

Top Courses for Class 6

Download as PDF

Top Courses for Class 6