Class 6 Exam  >  Class 6 Tests  >  Sanskrit for class 6 (दीपकम्) - New NCERT  >  Test: वयं वर्णमालां पठाम: - Class 6 MCQ

Test: वयं वर्णमालां पठाम: - Class 6 MCQ


Test Description

15 Questions MCQ Test Sanskrit for class 6 (दीपकम्) - New NCERT - Test: वयं वर्णमालां पठाम:

Test: वयं वर्णमालां पठाम: for Class 6 2024 is part of Sanskrit for class 6 (दीपकम्) - New NCERT preparation. The Test: वयं वर्णमालां पठाम: questions and answers have been prepared according to the Class 6 exam syllabus.The Test: वयं वर्णमालां पठाम: MCQs are made for Class 6 2024 Exam. Find important definitions, questions, notes, meanings, examples, exercises, MCQs and online tests for Test: वयं वर्णमालां पठाम: below.
Solutions of Test: वयं वर्णमालां पठाम: questions in English are available as part of our Sanskrit for class 6 (दीपकम्) - New NCERT for Class 6 & Test: वयं वर्णमालां पठाम: solutions in Hindi for Sanskrit for class 6 (दीपकम्) - New NCERT course. Download more important topics, notes, lectures and mock test series for Class 6 Exam by signing up for free. Attempt Test: वयं वर्णमालां पठाम: | 15 questions in 15 minutes | Mock test for Class 6 preparation | Free important questions MCQ to study Sanskrit for class 6 (दीपकम्) - New NCERT for Class 6 Exam | Download free PDF with solutions
Test: वयं वर्णमालां पठाम: - Question 1

किम् अस्ति स्वराणाम् उदाहरणम्?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 1

स्वराः वर्णाः स्वतंत्रेण उच्चार्यन्ते। 'अ' स्वराणाम् उदाहरणम् अस्ति।

Test: वयं वर्णमालां पठाम: - Question 2

कतमः व्यञ्जनः दन्त्य: वर्ग: नास्ति?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 2

'क' व्यञ्जनः कण्ठ्यः वर्गे परिगणितः, न तु दन्त्ये।

1 Crore+ students have signed up on EduRev. Have you? Download the App
Test: वयं वर्णमालां पठाम: - Question 3

कस्य वर्णस्य उच्चारण-स्थानम् ओष्ठ्यम्?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 3

'व' वर्णस्य उच्चारण-स्थानम् ओष्ठ्यम् अस्ति।

Test: वयं वर्णमालां पठाम: - Question 4

कतमा सन्धिः उदाहरणम् नास्ति?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 4

'अ + ख = अख' सन्धिः उदाहरणम् नास्ति क्योंकि एतत् सन्धिविधानं न भवति।

Test: वयं वर्णमालां पठाम: - Question 5

यदि दीर्घः स्वरः एकत्र योज्यते तदा किम् भवति?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 5

दीर्घः स्वरः योज्यमानः तदा वृद्धिः स्वरः भवति, उदाहरणार्थम् अ + आ = आ।

Test: वयं वर्णमालां पठाम: - Question 6

विसर्ग सन्धिः कथम् उदाहृतः?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 6

विसर्ग सन्धिः यथा हः + य = ह्य, हः + व = ह्व, हः + ल = ह्ल इत्यादि उदाहरणानि दर्शयन्ति।

Test: वयं वर्णमालां पठाम: - Question 7

क: वर्ण: उच्चैर्वर्ण:?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 7

'ट' वर्णः उच्चैर्वर्णः अस्ति यतः उच्चारणस्थानम् मूर्धा।

Test: वयं वर्णमालां पठाम: - Question 8

अन्त:स्थ वर्ण: कः?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 8

'र' वर्ण: अन्त:स्थ वर्ण: अस्ति, यतः एतस्य उच्चारणस्थानम् अन्त:स्थाने।

Test: वयं वर्णमालां पठाम: - Question 9

स्वराणां कति प्रकारा:?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 9

स्वराः त्रयः प्रकाराः सन्ति – ह्रस्वः, दीर्घः, तथा प्लुतः।

Test: वयं वर्णमालां पठाम: - Question 10

महाप्राणः व्यञ्जनः कः?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 10

'ख' व्यञ्जनः महाप्राणः अस्ति, यतः इदम् उच्चारणे महता श्वासेन सह उच्चर्यते।

Test: वयं वर्णमालां पठाम: - Question 11

कस्मिन् सन्धौ अकार: आकारे परिणमति?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 11

वृद्धिसन्धौ अकार: आकारे परिणमते, उदाहरणार्थं 'देव + ईश' = 'दैवीश'।

Test: वयं वर्णमालां पठाम: - Question 12

संस्कृत वाक्ये कस्य वर्णस्य प्रायः प्रयोग:?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 12

संस्कृत वाक्येषु विसर्गस्य प्रायः प्रयोगः भवति, विशेषतः वाक्यान्ते।

Test: वयं वर्णमालां पठाम: - Question 13

क: स्वर: मूर्धन्य स्थाने उच्चर्यते?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 13

'ऋ' स्वरः मूर्धन्यस्थाने उच्चर्यते, यतः इतस्य उच्चारणम् मूर्ध्नि भवति।

Test: वयं वर्णमालां पठाम: - Question 14

कोऽयं वर्ण: जिह्वामूलीय उच्चारणस्थानम् अस्ति?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 14

'ङ' वर्णः जिह्वामूलीय उच्चारणस्थानम् अस्ति। इतस्य उच्चारणम् जिह्वाया: मूले भवति।

Test: वयं वर्णमालां पठाम: - Question 15

कतम: सन्धि: द्वयोः स्वरयोः मध्ये जायते?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 15

स्वरसन्धि: द्वयोः स्वरयोः मध्ये जायते। उदाहरणार्थम् 'आ + ई' यदा संयोज्यते तदा 'आई' रूपं जायते।

31 docs|15 tests
Information about Test: वयं वर्णमालां पठाम: Page
In this test you can find the Exam questions for Test: वयं वर्णमालां पठाम: solved & explained in the simplest way possible. Besides giving Questions and answers for Test: वयं वर्णमालां पठाम:, EduRev gives you an ample number of Online tests for practice

Top Courses for Class 6

Download as PDF

Top Courses for Class 6