Class 6 Exam  >  Class 6 Tests  >  Sanskrit for class 6 (दीपकम्) - New NCERT  >  Test: अहं प्रातः उत्तिष्ठामि - Class 6 MCQ

Test: अहं प्रातः उत्तिष्ठामि - Class 6 MCQ


Test Description

15 Questions MCQ Test Sanskrit for class 6 (दीपकम्) - New NCERT - Test: अहं प्रातः उत्तिष्ठामि

Test: अहं प्रातः उत्तिष्ठामि for Class 6 2024 is part of Sanskrit for class 6 (दीपकम्) - New NCERT preparation. The Test: अहं प्रातः उत्तिष्ठामि questions and answers have been prepared according to the Class 6 exam syllabus.The Test: अहं प्रातः उत्तिष्ठामि MCQs are made for Class 6 2024 Exam. Find important definitions, questions, notes, meanings, examples, exercises, MCQs and online tests for Test: अहं प्रातः उत्तिष्ठामि below.
Solutions of Test: अहं प्रातः उत्तिष्ठामि questions in English are available as part of our Sanskrit for class 6 (दीपकम्) - New NCERT for Class 6 & Test: अहं प्रातः उत्तिष्ठामि solutions in Hindi for Sanskrit for class 6 (दीपकम्) - New NCERT course. Download more important topics, notes, lectures and mock test series for Class 6 Exam by signing up for free. Attempt Test: अहं प्रातः उत्तिष्ठामि | 15 questions in 15 minutes | Mock test for Class 6 preparation | Free important questions MCQ to study Sanskrit for class 6 (दीपकम्) - New NCERT for Class 6 Exam | Download free PDF with solutions
Test: अहं प्रातः उत्तिष्ठामि - Question 1

सन्दीपः किम् अध्ययनम् करोति?

Detailed Solution for Test: अहं प्रातः उत्तिष्ठामि - Question 1

सन्दीपः संस्कृतशास्त्रम् अध्ययनम् करोति।

Test: अहं प्रातः उत्तिष्ठामि - Question 2

कदा सन्दीपः उदिति भवति?

Detailed Solution for Test: अहं प्रातः उत्तिष्ठामि - Question 2

सन्दीपः प्रातः पञ्चवादने उदिति भवति।

1 Crore+ students have signed up on EduRev. Have you? Download the App
Test: अहं प्रातः उत्तिष्ठामि - Question 3

सन्दीपेन प्रातःकाले किम् आचरितम्?

Detailed Solution for Test: अहं प्रातः उत्तिष्ठामि - Question 3

सन्दीपेन प्रातःकाले योगासनम् आचरितम्।

Test: अहं प्रातः उत्तिष्ठामि - Question 4

सन्दीपस्य प्रातःकालीन भोजनस्य समयः कः?

Detailed Solution for Test: अहं प्रातः उत्तिष्ठामि - Question 4

सन्दीपः प्रातःकाले सार्धसप्तवादने भोजनम् करोति।

Test: अहं प्रातः उत्तिष्ठामि - Question 5

सन्दीपः कियति समये स्नानं करोति?

Detailed Solution for Test: अहं प्रातः उत्तिष्ठामि - Question 5

सन्दीपः पौनः सप्तवादने स्नानं करोति।

Test: अहं प्रातः उत्तिष्ठामि - Question 6

किमर्थम् सन्दीपः सूर्यनमस्कारं करोति?

Detailed Solution for Test: अहं प्रातः उत्तिष्ठामि - Question 6

सन्दीपः सूर्यनमस्कारं सर्वकारणेभ्यः - आरोग्यलाभाय, मनःशान्त्यर्थम् च करोति।

Test: अहं प्रातः उत्तिष्ठामि - Question 7

सन्दीपः कदा विद्यालयं गच्छति?

Detailed Solution for Test: अहं प्रातः उत्तिष्ठामि - Question 7

सन्दीपः प्रातः अष्टवादने विद्यालयं गच्छति।

Test: अहं प्रातः उत्तिष्ठामि - Question 8

कस्य उषःपानं प्रातःकाले क्रियते?

Detailed Solution for Test: अहं प्रातः उत्तिष्ठामि - Question 8

सन्दीपेन प्रातःकाले जलपानं क्रियते।

Test: अहं प्रातः उत्तिष्ठामि - Question 9

सन्दीपस्य प्रातःकालीन क्रिया का अन्तिमः भागः किम्?

Detailed Solution for Test: अहं प्रातः उत्तिष्ठामि - Question 9

सन्दीपस्य प्रातःकालीन क्रियायाः अन्तिमः भागः स्नानम् अस्ति।

Test: अहं प्रातः उत्तिष्ठामि - Question 10

सन्दीपेन कदा प्रातराशं क्रियते?

Detailed Solution for Test: अहं प्रातः उत्तिष्ठामि - Question 10

सन्दीपेन प्रातः सार्धसप्तवादने आहारः क्रियते।

Test: अहं प्रातः उत्तिष्ठामि - Question 11

सन्दीपेन प्रातःकाले कीदृशी आसनं क्रियते?

Detailed Solution for Test: अहं प्रातः उत्तिष्ठामि - Question 11

सन्दीपेन प्रातःकाले सूर्यनमस्कारः क्रियते।

Test: अहं प्रातः उत्तिष्ठामि - Question 12

कदा सन्दीपः उदिति स्थानात् प्रस्थानं करोति?

Detailed Solution for Test: अहं प्रातः उत्तिष्ठामि - Question 12

सन्दीपः प्रातः अष्टवादने स्थानात् प्रस्थानं करोति।

Test: अहं प्रातः उत्तिष्ठामि - Question 13

सन्दीपस्य जीवनविधाने कः प्रमुखः अंगः?

Detailed Solution for Test: अहं प्रातः उत्तिष्ठामि - Question 13

सन्दीपस्य जीवनविधाने योगः प्रमुखः अंगः।

Test: अहं प्रातः उत्तिष्ठामि - Question 14

सन्दीपेन कस्य अनुसरणं क्रियते प्रातःकाले?

Detailed Solution for Test: अहं प्रातः उत्तिष्ठामि - Question 14

सन्दीपेन प्रातःकाले गुरोः अनुसरणं क्रियते।

Test: अहं प्रातः उत्तिष्ठामि - Question 15

सन्दीपस्य भोजनकाले का विशेषता?

Detailed Solution for Test: अहं प्रातः उत्तिष्ठामि - Question 15

सन्दीपस्य भोजनकाले मन्त्रपाठः विशेषता अस्ति।

31 docs|15 tests
Information about Test: अहं प्रातः उत्तिष्ठामि Page
In this test you can find the Exam questions for Test: अहं प्रातः उत्तिष्ठामि solved & explained in the simplest way possible. Besides giving Questions and answers for Test: अहं प्रातः उत्तिष्ठामि, EduRev gives you an ample number of Online tests for practice

Top Courses for Class 6

Download as PDF

Top Courses for Class 6