Class 6 Exam  >  Class 6 Tests  >  Sanskrit for class 6 (दीपकम्) - New NCERT  >  Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Class 6 MCQ

Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Class 6 MCQ


Test Description

15 Questions MCQ Test Sanskrit for class 6 (दीपकम्) - New NCERT - Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः

Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः for Class 6 2024 is part of Sanskrit for class 6 (दीपकम्) - New NCERT preparation. The Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः questions and answers have been prepared according to the Class 6 exam syllabus.The Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः MCQs are made for Class 6 2024 Exam. Find important definitions, questions, notes, meanings, examples, exercises, MCQs and online tests for Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः below.
Solutions of Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः questions in English are available as part of our Sanskrit for class 6 (दीपकम्) - New NCERT for Class 6 & Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः solutions in Hindi for Sanskrit for class 6 (दीपकम्) - New NCERT course. Download more important topics, notes, lectures and mock test series for Class 6 Exam by signing up for free. Attempt Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः | 15 questions in 15 minutes | Mock test for Class 6 preparation | Free important questions MCQ to study Sanskrit for class 6 (दीपकम्) - New NCERT for Class 6 Exam | Download free PDF with solutions
Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 1

आलस्यं कस्य शत्रुः?

Detailed Solution for Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 1

आलस्यं सर्वेषां मनुष्याणां शत्रुः अस्ति क्योंकि तत् सफलतायाः मार्गे प्रमुखं बाधकम्।

Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 2

उद्यमः कस्य लक्षणम्?

Detailed Solution for Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 2

उद्यमः धैर्यस्य लक्षणं अस्ति यतः तत् कार्यसिद्धिं प्रोत्साहयति।

1 Crore+ students have signed up on EduRev. Have you? Download the App
Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 3

कः स्वयं प्रयत्नं करोति सः...

Detailed Solution for Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 3

यः स्वयं प्रयत्नं करोति सः सफलः भवति।

Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 4

आलस्यं कुतः उत्पद्यते?

Detailed Solution for Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 4

आलस्यं प्रायः सम्यक् आहाराभावात् उत्पद्यते, यतः शरीरस्य शक्तिः ह्रासं गच्छति।

Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 5

सफलता केन प्राप्यते?

Detailed Solution for Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 5

सफलता परिश्रमेण प्राप्यते, न केवलं धनेन वा मित्रैः सह।

Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 6

उद्यमी व्यक्तिः...

Detailed Solution for Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 6

उद्यमी व्यक्तिः सदैव निर्भीकं भवति क्योंकि सः सदैव नूतने कार्ये प्रयत्नशीलः अस्ति।

Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 7

धनं प्राप्तुं किं आवश्यकम्?

Detailed Solution for Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 7

धनं प्राप्तुं उद्यमः आवश्यकः, क्योंकि सः वित्तस्य निर्माणं करोति।

Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 8

कस्य उपदेशः उत्तमः?

Detailed Solution for Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 8

उद्यमस्य उपदेशः उत्तमः अस्ति क्योंकि सः सर्वेषां सफलतायाः मूलम्।

Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 9

कः सदैव सफलः भवति?

Detailed Solution for Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 9

उद्यमी व्यक्तिः सदैव सफलः भवति क्योंकि सः स्वयं प्रयत्नं करोति।

Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 10

कस्य प्रयत्नः आवश्यकः?

Detailed Solution for Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 10

विद्यार्थिनः प्रयत्नः आवश्यकः अस्ति क्योंकि तेन विद्या प्राप्ता भवति।

Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 11

उद्यमः किं सृजति?

Detailed Solution for Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 11

उद्यमः धनं सृजति क्योंकि ततः आर्थिक स्थिरता भवति।

Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 12

उद्यमी व्यक्तिः कुतः धनं प्राप्नोति?

Detailed Solution for Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 12

उद्यमी व्यक्तिः कार्यात् धनं प्राप्नोति क्योंकि सः स्वकार्येण अर्थोपार्जनं करोति।

Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 13

क: उद्यमी भवति?

Detailed Solution for Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 13

यः प्रतिदिनं परिश्रमं करोति सः उद्यमी भवति क्योंकि सः स्वस्य कार्ये निष्ठा रखति।

Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 14

सफलतायाः मार्गे कः प्रथमः चरणः?

Detailed Solution for Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 14

सफलतायाः मार्गे उद्यमः प्रथमः चरणः अस्ति क्योंकि ततः सर्वं सिद्ध्यति।

Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 15

उद्यमशीलः व्यक्तिः किं न करोति?

Detailed Solution for Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः - Question 15

उद्यमशीलः व्यक्तिः आलस्यं न करोति क्योंकि सः सदैव कार्यरतः भवति।

31 docs|15 tests
Information about Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः Page
In this test you can find the Exam questions for Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः solved & explained in the simplest way possible. Besides giving Questions and answers for Test: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः, EduRev gives you an ample number of Online tests for practice

Top Courses for Class 6

Download as PDF

Top Courses for Class 6