Class 9  >  संस्कृत कक्षा 9 (Sanskrit Class 9)  >  अभ्यास - स्वर्नकाक: | NCERT Solution

अभ्यास - स्वर्नकाक: | NCERT Solution - Notes | Study संस्कृत कक्षा 9 (Sanskrit Class 9) - Class 9

1 Crore+ students have signed up on EduRev. Have you?

प्रश्न.1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –
(क) निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्?
(ख) बालिकया पूर्व कीदृशः काकः न दृष्टः आसीत्?
(ग) निधनायाः दुहिता मञ्जूषायां कानि अपश्यत?
(घ) बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?
(ङ) गर्विता बालिका कीदृशं सोपानम् अयाचत् कीदृशं च प्राप्नोत्?
उत्तरम्-

(क) निर्धनायाः वृद्धायाः दुहिता विनम्रा मनोहरा च आसीत्।
(ख) बालिकया पूर्व एतादृशः स्वर्णपक्षः रजतचञ्चुः स्वर्णकाकः न दृष्टः आसीत्।
(ग) निर्धनायाः दुहिता मञ्जूषायां महाहाणि हीरकाणि अपश्यत्।
(घ) बालिका वृक्षस्य उपरि स्वर्णमयं प्रासादं दृष्ट्वा आश्चर्यचकिता जाता।
(ङ) गर्विता बालिका स्वर्णमय सोपानम् अयाचत् ताम्रमयं च प्राप्नोत्।

प्रश्न.2. (अ) अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –
शब्दाः – विलोमपदानि
(क) पश्चात् – ______
(ख) हसितुम् – ______
(ग) अधः – ______
(घ) श्वेतः – ______
(ङ) सूर्यास्त: – ______
(च) सुप्तः – ______
उत्तरम्-

(क) पश्चात् x पूर्वम्
(ख) हसितुम् x रोदितुम्
(ग) अधः x उपरि
(घ) श्वेतः x कृष्णः
(ङ) सूर्यास्त: x सूर्योदयः
(च) सुप्तः x प्रबुद्धः

(आ) सन्धिं कुरुत –
(क) नि + अवसत् – ______
(ख) सूर्य + उदयः – ______
(ग) वृक्षस्य + उपरि – ______
(घ) हि + अकारयत् – ______
(ङ) च + एकाकिनी – ______
(च) इति + उक्त्वा – ______
(छ) प्रति + अवदत् – ______
(ज) प्र + उक्तम् – ______
(झ) अत्र + एव – ______
(ञ) तत्र + उपस्थिता – ______
(ट) यथा + इच्छम् – ______
उत्तरम्-
(क) नि + अवसत् – न्यवसत्
(ख) सूर्य + उदयः – सूर्योदयः
(ग) वृक्षस्य + उपरि – वृक्षस्योपरि
(घ) हि + अकारयत् – ह्यकारयत्
(ङ) च + एकाकिनी – चैकाकिनी
(च) इति + उक्त्वा – इत्युक्त्वा
(छ) प्रति + अवदत् – प्रत्यवदत्
(ज) प्र + उक्तम् – प्रोक्तम्
(झ) अत्र + एव – अत्रैव
(ञ) तत्र + उपस्थिता – तत्रोपस्थिता
(ट) यथा + इच्छम् – यथेच्छम्


प्रश्न.3. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
(क) ग्रामे निर्थना स्वी अवसत्।
(ख) स्वर्णकाकं निवारयन्ती बालिका प्रार्थयत्।
(ग) सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता।
(घ) बालिका निर्धनमातुः दुहिता आसीत्।
(ङ) लुब्धा वृद्धा स्वर्णकाकस्य रहस्यमभिज्ञातवती।

उत्तरम्-
(क) ग्रामे का अवसत्?
(ख) कं निवारयन्ती बालिका प्रार्थयत्?
(ग) कस्मात् पूर्वमेव बालिका तत्रोपस्थिता?
(घ) बालिका कस्याः दुहिता आसीत्?
(ङ) लुब्धा वृद्धा कस्य रहस्यमभिज्ञातवती?

प्रश्न.4. प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –
(क) वि + लोक् + ल्यप् – ______
(ख) नि – क्षिप् + ल्यप् – ______
(ग) आ + गम् + ल्यप् – ______
(घ) दृश् + क्त्वा – ______
(ङ) शी + क्त्वा – ______
(च) लघु + तमप् – ______
उत्तरम्-

(क) वि + लोक् + ल्यप् – विलोक्य
(ख) नि – क्षिप् + ल्यप् – निक्षिप्य
(ग) आ + गम् + ल्यप् – आगम्य
(घ) दृश् + क्त्वा – दृष्ट्वा
(ङ) शी + क्त्वा – शयित्वा
(च) लघु + तमप् – लघुतम (लघुतमम्)

प्रश्न.5. प्रकृति-प्रत्यय-विभागं कुरुत –
(क) रोदितुम् – ______
(ख) दृष्ट्वा – ______
(ग) विलोक्य – ______
(घ) निक्षिप्य – ______
(ङ) आगत्य – ______
(च) शयित्वा – ______
(छ) लघुतमम् – ______
उत्तरम्-
(क) रोदितुम् – रुद् + तुमुन्
(ख) दृष्ट्वा – दृश् + क्त्वा
(ग) विलोक्य –वि + लोक् + ल्यप्
(घ) निक्षिप्य – नि + क्षिप् + ल्यप्
(ङ) आगत्य – आ + गम् + ल्यप्
(च) शयित्वा – शी + क्त्वा
(छ) लघुतमम् – लघु + तमप्

प्रश्न.6. अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –
कथनानि – क:/का – कं/काम्
(क) पूर्व प्रातराशः क्रियताम्। – ______ – ______
(ख) सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। – ______ ______
(ग) तण्डुलान् मा भक्षय। – ______ ______
(घ) अहं तुभ्यं तण्डुलमूल्यं दास्यामि। – ______ ______
(ङ) भो नीचकाक! अहमागता, महां तण्डुलमूल्यं प्रयच्छ। – ______ ______
उत्तर:

कथनानि – कः/का – कं/काम्
(क) पूर्व प्रातराशः क्रियताम्। – स्वर्णकाक: – बालिकाम्
(ख) सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। – वृद्धा माता – पुत्रीम्
(ग) तण्डुलान् मा भक्षया – बालिका – स्वर्णकाकम्
(घ) अहं तुभ्यं तण्डुलमूल्यं दास्यामि। – स्वर्णकाकः – बालिकाम्
(ङ) भो नीचकाक! अहमागता, मां तण्डुलमूल्यं प्रयच्छ। – लुब्धायाः पुत्री – स्वर्णकाकम्

प्रश्न.7. उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
(क) जनः ______ बहिः आगच्छति। (ग्राम)
(ख) नद्यः ______ निस्सन्ति। (पर्वत)
(ग)  ______ पत्राणि पतन्ति। (वृक्ष)
(घ) बालकः ______ बिभेति। (सिंह)
(ङ) ईश्वरः ______ त्रायते। (क्लेश)
(च) प्रभुः भक्तं ______ निवारयति। (पाप)
उत्तरम्-
(क) ग्रामात्
(ख) पर्वतात्/पर्वतेभ्यः
(ग) वृक्षात्
(घ) सिंहात्
(छ) क्लेशात्
(च) पापात्

The document अभ्यास - स्वर्नकाक: | NCERT Solution - Notes | Study संस्कृत कक्षा 9 (Sanskrit Class 9) - Class 9 is a part of the Class 9 Course संस्कृत कक्षा 9 (Sanskrit Class 9).
All you need of Class 9 at this link: Class 9
20 videos|54 docs|20 tests
20 videos|54 docs|20 tests
Download as PDF

Download free EduRev App

Track your progress, build streaks, highlight & save important lessons and more!

Related Searches

Extra Questions

,

Viva Questions

,

Objective type Questions

,

study material

,

practice quizzes

,

Semester Notes

,

pdf

,

अभ्यास - स्वर्नकाक: | NCERT Solution - Notes | Study संस्कृत कक्षा 9 (Sanskrit Class 9) - Class 9

,

Free

,

Summary

,

अभ्यास - स्वर्नकाक: | NCERT Solution - Notes | Study संस्कृत कक्षा 9 (Sanskrit Class 9) - Class 9

,

MCQs

,

Previous Year Questions with Solutions

,

ppt

,

Important questions

,

mock tests for examination

,

अभ्यास - स्वर्नकाक: | NCERT Solution - Notes | Study संस्कृत कक्षा 9 (Sanskrit Class 9) - Class 9

,

video lectures

,

shortcuts and tricks

,

Exam

,

Sample Paper

,

past year papers

;