Class 6 Exam  >  Class 6 Notes  >  NCERT Textbooks & Solutions for Class 6  >  NCERT Solutions: अतिथिदेवो भव

अतिथिदेवो भव NCERT Solutions | NCERT Textbooks & Solutions for Class 6 PDF Download

वयम् अभ्यासं कुर्मः

प्रश्न 1. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
(क) राधिका कथं चलति स्म ?
उत्तरम्:
कूर्दमाना

(ख) गृहे कति अतिथयः सन्ति ?
उत्तरम्:
पञ्च

(ग) कां दृष्ट्वा शावकाः भीताः न भवन्ति ?
उत्तरम्:
राधिकां

(घ) मार्जार्याः कति शावका: ?
उत्तरम्:
चत्वारः

(ङ) राधिका मार्जार्यै किं ददाति ?
उत्तरम्:
क्षीरं

(च) चित्रवर्णः कः अस्ति ?
उत्तरम्:
शबल:


प्रश्न 2. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।
(क) मार्जारीशावकानां नामानि कानि ?
उत्तरम्:
मार्जारीशावकानां नामानि सन्ति – तन्वी, मृद्वी, शबलः, भीमः च इति ।

(ख) राधिका मार्जारीशावकान् किं पाठयति ?
उत्तरम्:
राधिका मार्जारीशावकान् – ‘अतिथिदेवो भव’ पाठयति ।

(ग) विशिष्टाः अतिथयः के?
उत्तरम्:
मार्जारी चत्वारः शावका: च विशिष्टाः अतिथयः सन्ति ।

(घ) पितामही राधिकां किं वदति ?
उत्तरम्:
पितामही राधिकां वदति – “ राधिके ! अतिथयः कदा आगच्छति इति न जानीमः । ”

(ङ) मार्जारी कदा राधिकायाः पृष्ठतः आगच्छति ?
उत्तरम्:
यदा शावकानां समीपं राधिका गच्छति मार्जारी मन्दं मन्दं पृष्ठतः आगच्छति ।

(च) मार्जार्या: शावकाः कीदृशाः सन्ति ?
उत्तरम्:
तन्वी आकृत्या सुन्दरी मृद्वी स्पर्शेन अतीव कोमला । शबल: चित्रवर्णः तथा च भीमः किञ्चित् स्थूलः सन्ति ।


प्रश्न 3. अधोलिखितानां वाक्यानां प्रश्न-सूचक- वाक्यानि लिखन्तु ।
यथा – लेखनी अत्र अस्ति । लेखनी कुत्र अस्ति ?
(क) वृक्षः तत्र अस्ति ।
उत्तरम्:
 वृक्षः कुत्र अस्ति ।

(ख) देवालयः अन्यत्र अस्ति ।
उत्तरम्:
देवालयः कुत्र अस्ति ।

(ग) वायुः सर्वत्र अस्ति ।
उत्तरम्:
वायुः कुत्र अस्ति ।

(घ) बालकाः एकत्र तिष्ठन्ति ।
उत्तरम्:
बालकाः कुत्र तिष्ठन्ति ।

(ङ) माता अत्र अस्ति ।
उत्तरम्:
माता कुत्र अस्ति ?


प्रश्न 4. उत्पीठिकायां किम् अस्ति ? किं नास्ति ? इति चित्रं दृष्टवा लिखन्तु ।
यथा – उत्पीठिकायां पुस्तकम् अस्ति ।
उत्पीठिकायां घटी नास्ति ।

(पुस्तकम्, घटी, लेखनी, चषक:, कूपी, स्यूतः, सङ्गणकम्, वृक्षः, फलम्, कन्दुक:)

अतिथिदेवो भव NCERT Solutions | NCERT Textbooks & Solutions for Class 6उत्तरम्:

  • उत्पीठिकायां सङ्गणकम् अस्ति ।
  • उत्पीठिकायां लेखनी नास्ति ।
  • उत्पीठिकायां कन्दुकम् अस्ति ।
  • उत्पीठिकायां वृक्षः नास्ति ।
  • उत्पीठिकायां घटी नास्ति ।
  • उत्पीठिकायां फलम् नास्ति ।
  • उत्पीठिकायां चषक: नास्ति ।
  • उत्पीठिकायां कूपी अस्ति ।
  • उत्पीठिकायां स्यूतः अस्ति ।
  • उत्पीठिकायां पुस्तकम् अस्ति ।


प्रश्न 5.  रेखाचित्रं दृष्ट्वा उदाहरणानुसारं वाक्यानि लिखन्तु ।
यथा – मार्जारः कुत्र अस्ति ? मार्जारः अत्र अस्ति ।
सेवकः कुत्र अस्ति ? सेवक: तत्र अस्ति ।

अतिथिदेवो भव NCERT Solutions | NCERT Textbooks & Solutions for Class 6

उत्तरम्-
अत्र-

  • छात्रः कुत्र अस्ति ?   -   छात्रः अत्र अस्ति ।
  • काकः कुत्र अस्ति?   -   काकः अत्र अस्ति ।
  • दीपक: कुत्र अस्ति ?   -   दीपकः अत्र अस्ति ।
  • घटः कुत्र अस्ति ?   -   घटः अत्र अस्ति ।
  • सुधाखण्डः कुत्र अस्ति ?   -   सुधाखण्डः अत्र अस्ति ।
  • शिक्षकः कुत्र अस्ति ?   -   शिक्षकः अत्र अस्ति ।
  • बालिका कुत्र अस्ति ?   -   बालिका अत्र अस्ति ।
  • लेखनी कुत्र अस्ति ?   -   लेखनी अत्र अस्ति ।
  • माला कुत्र अस्ति ?   -   माला अत्र अस्ति ।

तत्र-

  • विद्यालयः कुत्र अस्ति ?   -   विद्यालयः तत्र अस्ति ।
  • गायक : कुत्र अस्ति ?   -   गायकः तत्र अस्ति ।
  • घटी कुत्र अस्ति ?   -   घटी तत्र अस्ति ।
  • फलम् कुत्र अस्ति ?   -   फलम् तत्र अस्ति ।
  • गृहम् कुत्र अस्ति ?   -   गृहम् तत्र अस्ति ।
  • वाटिका कुत्र अस्ति ?   -   वाटिका तत्र अस्ति ।
  • हरिणः कुत्र अस्ति ?   -   हरिणः तत्र अस्ति ।
  • अजः कुत्र अस्ति ?   -   अजः तत्र अस्ति ।
  • मूषकः कुत्र अस्ति ?   -   मूषकः तत्र अस्ति ।

सर्वत्र-

  • प्रकाशः कुत्र अस्ति ?   -   प्रकाश: सर्वत्र अस्ति ।
  • परमेश्वरः कुत्र अस्ति ?   -   परमेश्वरः सर्वत्र अस्ति ।
  • ज्ञानम् कुत्र अस्ति ?   -   ज्ञानम् सर्वत्र अस्ति ।
  • आकाशः कुत्र अस्ति?   -   आकाशः सर्वत्र अस्ति ।
  • अणवः कुत्र अस्ति ?   -   अणवः सर्वत्र अस्ति ।
  • प्रकृतिः कुत्र अस्ति ?   -   प्रकृतिः सर्वत्र अस्ति ।
  • पुष्पाणि कुत्र अस्ति ?   -   पुष्पाणि सर्वत्र अस्ति ।
  • वायुः कुत्र अस्ति ?   -   वायुः सर्वत्र अस्ति ।
  • प्रेम कुत्र अस्ति ?   -  प्रेम सर्वत्र अस्ति ।

एकत्र –

  • बालकः कुत्र अस्ति ?  - बालक: एकत्र अस्ति ।
  • मयूरः कुत्र अस्ति ?  -  मयूर : एकत्र अस्ति ।
  • मित्रम् कुत्र अस्ति ?  -  मित्रम् एकत्र अस्ति ।
  • पुत्रः कुत्र अस्ति ?  -  पुत्रः एकत्र अस्ति ।
  • महिला कुत्र अस्ति ?  -  महिला एकत्र अस्ति ।
  • सेविका कुत्र अस्ति ?  -  सेविका एकत्र अस्ति ।
  • चटका कुत्र अस्ति ?  -  चटका एकत्र अस्ति ।
  • दोला कुत्र अस्ति ?   - दोला एकत्र अस्ति ।


प्रश्न 6. भोजनशालायां किं किम् अस्ति ? इति पञ्चभिः वाक्यैः लिखन्तु ।

यथा- भोजनशालायां पाचकः अस्ति ।

(सूचकपदानि पाचकः, पात्रम्, तण्डुलाः शाकानि, अग्निः, जलम्)

उत्तरम्:

  • भोजनशालायां पात्रम् अस्ति ।
  • भोजनशालायां अग्निः अस्ति ।
  • भोजनशालायां जलम् अस्ति ।
  • भोजनशालायां तण्डुलाः सन्ति ।
  • भोजनशालायां शाकानि सन्ति ।


प्रश्न 7. अधोलिखितेभ्यः वाक्येभ्यः अव्ययपदानि चित्वा लिखन्तु ?
(क) अमितः गृहात् बहिः गच्छति । _______
उत्तरम्:
बहि:

(ख) एक वानरः वृक्षस्य उपरि तिष्ठति । _______
उत्तरम्: 
उपरि

(ग) सः फलानि अधः क्षिपति । _______
उत्तरम्: 
अधः

(घ) तत्र एक: बिडालः अस्ति । _______
उत्तरम्: 
तत्र

(ङ) बिडाल : गृहस्य अन्तः प्रविशति । _______
उत्तरम्: 
अन्तः


प्रश्न 8. उदाहरणानुसार कः कुत्र अस्ति ? कुत्र नास्ति ? इति लिखन्तु ।
यथा-
अतिथिदेवो भव NCERT Solutions | NCERT Textbooks & Solutions for Class 6

उत्तरम्:

  • मत्स्यः समुद्रे अस्ति । -  मत्स्यः वृक्षे नास्ति ।
  • मधुरता लड्डुके अस्ति । -  लड्डुके कषाय नास्ति ।
  • उष्णता सूर्ये अस्ति । -  चन्द्रे नास्ति ।
  • वानरः वृक्षे अस्ति । -  नद्याम् नास्ति ।
  • नौका जले अस्ति । - पर्वते नास्ति ।
  • अज्ञानम् पण्डिते नास्ति । - मूर्खे अस्ति ।
  • चन्द्रः पूर्णिमायाम् अस्ति। - अमावस्यायाम् नास्ति ।
  • अवकाश: रविवासरे अस्ति। - सोमवासरें नास्ति ।


प्रश्न 9. परियोजनाकार्यम्
(i) पाठे मार्जारशावकानां नामानि पश्यन्तु । तेषां नामकरणे राधिकायाः किं चिन्तनम् आसीत्? तदनुसारं स्वनामधेये किम् उद्देश्यं स्यात् इति विमर्श कुर्वन्तु ।
उत्तरम्: 
मार्जारशावकानाम् नामकरणे राधिकायाः चिन्तनम् आसीत् यत् तन्वी शरीरस्य सौंदर्येण सुन्दरी आसीत् । मृद्वी स्पर्शेन अतीव कोमला आसीत् । शबल: चित्रवर्ण : आसीत्। भीमः स्थूलः आसीत् । राधिका तेषाम् नामानि शरीरस्य गुणानुसारेण अचिन्तयत् ।

(ii) विद्यालयपरिसरे किम् अस्ति किं नास्ति इति लिखन्तु कक्षायां च श्रावयन्तु।
उत्तरम्: विद्यालयपरिसरे एकं क्रीडाक्षेत्रम् अस्ति। विद्यालयस्य भवनम् भव्यम् विशालम् च अस्ति । विद्यालयं परितः वृक्षाः सन्ति। पादपेषु सुन्दराणि पुष्पाणि विकसन्ति । विद्यालयस्य भवने अनेके कक्षाः प्रकोष्ठाः च सन्ति । एक: पुस्तकालयः अस्ति । तत्र एक भोजनालयः अपि अस्ति । तत्र सर्वत्र स्वच्छं क्षेत्रम् अस्ति । अस्वच्छता नास्ति । 

बिडालः कुत्र अस्ति ?

अतिथिदेवो भव NCERT Solutions | NCERT Textbooks & Solutions for Class 6

  • उपरि – बिडाल: फलकस्य उपरि अस्ति ।
  • अधः – बिडालः फलकस्य अधः अस्ति ।
  • कोणे – बिडालः फलकस्य कोणे अस्ति ।
  • केन्द्रे – बिडाल: आसनस्य केन्द्रे अस्ति ।
  • समीपे – बिडाल: पेटिकायाः समीपे अस्ति ।
  • दूरे – बिडाल: पेटिकायाः दूरे अस्ति ।
  • अन्तः – बिडाल: पेटिकायाः अन्तः अस्ति ।
  • बहि: – बिडाल: पेटिकायाः बहिः अस्ति ।
  • पुरतः – बिडालः कन्दुकस्य पुरतः अस्ति ।
  • पृष्ठतः – बिडालः कन्दुकस्य पृष्ठतः अस्ति ।
  • दक्षिणतः – बिडाल : बालकस्य दक्षिणतः अस्ति ।
  • वामतः – बिडालः बालकस्य वामतः अस्ति ।
The document अतिथिदेवो भव NCERT Solutions | NCERT Textbooks & Solutions for Class 6 is a part of the Class 6 Course NCERT Textbooks & Solutions for Class 6.
All you need of Class 6 at this link: Class 6
494 docs

Top Courses for Class 6

494 docs
Download as PDF
Explore Courses for Class 6 exam

Top Courses for Class 6

Signup for Free!
Signup to see your scores go up within 7 days! Learn & Practice with 1000+ FREE Notes, Videos & Tests.
10M+ students study on EduRev
Related Searches

अतिथिदेवो भव NCERT Solutions | NCERT Textbooks & Solutions for Class 6

,

practice quizzes

,

Viva Questions

,

ppt

,

Sample Paper

,

Semester Notes

,

shortcuts and tricks

,

video lectures

,

past year papers

,

Free

,

अतिथिदेवो भव NCERT Solutions | NCERT Textbooks & Solutions for Class 6

,

MCQs

,

Objective type Questions

,

Summary

,

pdf

,

study material

,

Extra Questions

,

Important questions

,

Previous Year Questions with Solutions

,

mock tests for examination

,

अतिथिदेवो भव NCERT Solutions | NCERT Textbooks & Solutions for Class 6

,

Exam

;