Class 6 Exam  >  Class 6 Notes  >  संस्कृत कक्षा 6 (Sanskrit Class 6)  >  NCERT Solutions - मातुलचन्द्र

मातुलचन्द्र NCERT Solutions | संस्कृत कक्षा 6 (Sanskrit Class 6) PDF Download

अभ्यास:

प्रश्न 1.‌ ‌बालगीतं‌ ‌साभिनयं‌ ‌सस्वरं‌ ‌गायत।।‌
(बाल‌ ‌गीत‌ ‌को‌ ‌अभिनय‌ ‌के‌ ‌साथ‌ ‌सस्वर‌ ‌गाइए)‌ ‌


प्रश्न 2.‌ ‌पद्यांशान्‌ ‌योजयत‌‌‌
(पद्यांशों‌ ‌को‌ ‌जोड़ो)‌
‌(क)‌ ‌मातुल!‌ ‌किरसि‌‌‌ सितपरिधानम्‌ ‌…………….।‌
‌(ख)‌ ‌तारकखचितं‌‌‌ श्रावय‌ ‌गीतिम्‌ ‌……………।‌ ‌‌
(ग)‌ ‌त्वरितमेहि‌ ‌मां‌ चन्द्रिकावितानम्‌ ‌…………….।‌ ‌‌
(घ)‌ ‌अतिशयविस्तृत‌‌‌ कथं‌ ‌न‌ ‌स्नेहम्‌ ‌‌………………‌ ‌‌।‌
‌(ङ)‌ ‌धवलं‌ ‌तव‌‌‌ नीलाकाशः‌ ‌….‌……..
उत्तर:

‌(क)‌ ‌मातुल!‌ ‌किरसि‌ ‌कथं‌ ‌न‌ ‌स्नेहम्।‌‌‌
(ख)‌ ‌तारकखचितं‌ ‌सितपरिधानम्।‌
‌(ग)‌ ‌त्वरितमेहि‌ ‌मां‌ ‌श्रावय‌ ‌गीतिम्।‌
‌(घ)‌ ‌अतिशयविस्तृत‌ ‌नीलाकाशः।‌ ‌
(ङ)‌ ‌धवलं‌ ‌तव‌ ‌चन्द्रिकावितानम्‌ ‌।‌‌‌

प्रश्न 3.‌‌पद्यांशेषु‌ ‌रिक्तस्थानानि‌ ‌पूरयत‌‌‌
(पद्यांशों‌ ‌में‌ ‌रिक्तस्थान‌ ‌भरो)‌ ‌
(क)‌ ‌प्रिय‌ ‌मातुल!‌ ‌…………….‌ ‌प्रीतिम्।‌ ‌
(ख)‌ ‌कथं‌ ‌प्रयास्यसि‌ ‌…………‌‌‌……!‌
‌‌(ग)‌ ‌………………….‌ ‌क्वचिदवकाशः।‌ ‌‌
(घ)‌ ‌……………..‌ ‌दास्यसि‌ ‌मातुलचन्द्र!‌ ‌‌
(‌ङ)‌ ‌कथमायासि‌ ‌न‌ ‌…………….‌ ‌गेहम्।‌‌‌
उत्तर:

(क)‌ ‌वर्धय‌ ‌मे‌ ‌
(ख)‌ ‌मातुलचन्द्र‌
‌(ग)‌ ‌नैव‌ ‌दृश्यते।‌
‌(घ)‌ ‌मह्यं‌ ‌
(ङ)‌ ‌भो!‌ ‌मम।‌

प्रश्न ‌‌4.‌‌ प्रश्नानाम्‌ ‌उत्तराणि‌ ‌लिखत‌‌‌
(प्रश्नों‌ ‌के‌ ‌उत्तर‌ ‌लिखो)‌
‌‌(क)‌ ‌अस्मिन्‌ ‌पाठे‌ ‌‌कः‌ ‌मा‌तु‌लः‌?‌ ‌
(ख)‌ ‌नीलाका‌शः‌ ‌कीदृशः‌ ‌अस्ति‌?‌
‌(ग)‌ ‌मातुलचन्द्रः‌ ‌किं‌ ‌न‌ ‌किरति?‌
‌‌(घ)‌ ‌किं‌ ‌श्रावयि‌तुं‌ ‌शिशुः‌ ‌‌चन्द्रं‌ ‌कथयति?‌ ‌‌
(ङ)‌ ‌चन्द्रस्य‌ ‌सितपरिधानं‌ ‌कथम्‌ ‌अस्ति?‌ ‌‌
उत्तर: 
(क)‌ ‌अस्मिन्‌ ‌पाठे‌ ‌चन्द्रः‌ ‌मातुलः‌ ‌।‌‌‌
(ख)‌ ‌नीलाकाशः‌ ‌अतिशयविस्तृतः‌ ‌अस्ति।‌
(ग)‌ ‌मातुलचन्द्रः‌ ‌स्नेहं‌ ‌न‌ ‌किरति‌ ‌।‌ ‌‌
(घ)‌ ‌गीतिं‌ ‌श्रावयितुं‌ ‌शि‌शुः‌ ‌‌चन्द्रं‌ ‌कथयति।‌‌‌
(ङ)‌ ‌चन्द्रस्य‌ ‌सितपरिधानं‌ ‌तारकखचितम्‌ ‌अस्ति।‌

प्रश्न ‌‌5.‌‌ उदाहरणानुसारं‌ ‌निम्नलिखितपदानि‌ ‌सम्बोधने‌ ‌परिवर्तयत‌‌‌
(उदाहरण‌ ‌के‌ ‌अनुसार‌ ‌निम्नलिखित‌ ‌पदों‌ ‌को‌ ‌सम्बोधन‌ ‌‌में‌ ‌‌बदलो)‌ ‌‌

यथा‌-चन्द्रः‌‌‌ — चन्द्र!‌
‌‌(क)‌ ‌शिष्यः‌ — …………
‌‌(ख)‌ ‌गोपा‌लः‌ ‌‌– …………
उत्तर: 
(क)‌ ‌शिष्य!‌‌‌
(ख)‌ ‌गोपाल!‌‌‌

यथा‌-बालिका‌‌‌ — बालिके!‌ ‌‌
(क)‌ ‌प्रियंवदा‌ ‌‌‌‌– …………
(ख)‌ ‌लता‌ ‌‌– …………
उत्तर: 
(क)‌ ‌प्रियंवदे!‌‌‌
(ख)‌ ‌लते!‌ ‌‌

यथा-‌फलम्‌‌‌ — फल!‌
‌‌(क)‌ ‌मित्रम्‌ ‌‌– …………
‌‌(ख)‌ ‌पु‌स्त‌कम्‌‌‌ ‌‌– …………
उत्तर: 
‌(‌क‌)‌ ‌‌मित्र!‌‌‌
(‌ख‌)‌ ‌‌पुस्तक!‌

‌‌यथा‌-‌र‌विः‌‌‌ — रवे!‌
(क)‌ ‌मुनिः‌ — …………….
‌‌(‌ख‌)‌ ‌‌कविः‌‌‌ — …………….
उत्तर: 
(क)‌ ‌मुने!‌‌‌
(ख‌)‌ ‌‌कवे!‌

‌‌यथा‌-सा‌धुः‌‌‌ — साधो‌!‌
‌‌(क‌)‌ ‌‌भा‌नुः‌ – …………..
‌‌(‌ख‌)‌ ‌प‌शुः‌ ‌‌- …………..
उत्तर: 
(‌क‌)‌ ‌‌भानो!‌‌‌
(ख)‌ ‌पशो‌!‌ ‌

यथा-नदी‌‌‌ — नदि!‌
‌‌(‌क‌)‌ ‌‌देवी‌ ‌– ……………..
(ख)‌ ‌मानिनी‌ ‌– ……………..
उत्तर:
(‌क‌)‌ ‌‌देवि‌!‌‌‌
(ख‌)‌ ‌‌मानिनि!‌ ‌‌

प्रश्न 6.‌ ‌मञ्जूषातः‌ ‌उपयुक्तानाम्‌ ‌अव्ययपदानां‌ ‌प्रयोगेण‌ ‌रिक्तस्थानानि‌ ‌पूरयत‌‌‌
(मंजूषा‌ ‌से‌ ‌उपयुक्त‌ ‌अव्ययों‌ ‌के‌ ‌प्रयोग‌ ‌से‌ ‌रिक्तस्थान‌ ‌‌पूरे‌ ‌‌करो‌)‌ ‌‌|
‌‌कुतः‌ ,‌‌कदा‌ ‌,कुत्र‌ ,‌‌कथं‌ ,‌‌किम्‌ ‌‌
‌‌(क)‌ ‌जगन्नाथपुरी‌ ‌…………………‌ ‌अस्ति?‌
‌‌(‌ख‌)‌ ‌‌त्वं‌ ‌…..‌.‌…………….‌ ‌पुरीं‌ ‌गमिष्यसि‌?‌
‌‌(‌ग‌)‌ ‌गङ्गानदी‌ ‌‌.‌..‌.‌.‌.‌.‌.‌.‌.‌.‌.‌.‌.‌ ‌‌प्रवहति?
(‌घ‌)‌ ‌तव‌ ‌स्वास्थ्यं‌ ‌………………….‌ ‌अस्ति?‌
‌(ङ)‌ ‌वर्षाकाले‌ ‌मयूराः‌ ‌……………….‌ ‌कुर्वन्ति?‌
उत्तर: 
(‌क‌)‌ ‌‌जगन्नाथपुरी‌ ‌कुत्र‌ ‌‌अस्ति‌?‌‌‌
(‌ख‌)‌ ‌‌त्वं‌ ‌कदा‌ ‌‌पुरीं‌ ‌गमिष्यसि‌?‌
‌‌(‌ग‌)‌ ‌‌गङ्गानदी‌ ‌कुतः‌ ‌प्रवहति‌?‌ ‌‌
(‌घ‌)‌ ‌‌तव‌ ‌स्वास्थ्यं‌ ‌कथम्‌ ‌अस्ति‌?‌‌‌
(ङ)‌ ‌वर्षाकाले‌ ‌मयूराः‌ ‌किं‌ ‌कुर्वन्ति?‌

प्रश्न ‌‌7‌.‌‌‌ तत्समशब्दान्‌ ‌लिखत‌‌‌
(तत्सम‌ ‌शब्दों‌ ‌को‌ ‌लिखो)‌‌‌
मामा‌, ‌‌मोर‌, ‌तारा‌, ‌कोयल‌, ‌‌कबूतर‌
उत्तर: 
‌मामा‌‌‌ — मातुलः‌‌‌
मोर‌‌‌ — मयूरः‌
तारा‌‌‌ — ‌‌तारकम्‌
कोयल‌ — ‌‌कोकिलः‌ ‌‌
कबूतर‌‌‌ – कपोतः।‌‌‌

पठित‌-‌अवबोधनम्‌‌‌

I.‌ ‌‌पठित-सामग्रीम्‌ ‌आधृत्य‌ ‌अवबोधनकार्यम्‌‌‌
निम्नलिखितं‌ ‌पठितं‌ ‌प्रश्नानाम्‌ ‌उत्तराणि‌ ‌लिखत‌ ‌‌
(‌निम्नलिखित‌ ‌‌को‌ ‌पढ़कर‌ ‌‌प्रश्नों‌ ‌‌के‌ ‌‌उत्तर‌ ‌‌लिखें)‌‌‌
धवलं‌ ‌तव‌ ‌चन्द्रिकावितानम्‌
‌‌तारकखचितं‌ ‌सितपरिधानम्‌
‌मह्यं‌ ‌दास्यसि‌ ‌मातुलचन्द्र!‌‌‌
कुत‌ ‌‌आगच्छसि‌ ‌मातुलचन्द्र?‌‌‌
I‌.‌ ‌‌एकपदेन‌ ‌उत्तरत‌‌‌
(‌क‌)‌ ‌चन्द्रिकावितानं‌ ‌‌कीदृशम्‌ ‌‌अस्ति?‌‌‌
(ख)‌ ‌परिधानम्‌ ‌कीदृशम्‌ ‌अस्ति?‌
उत्तर:

‌(क)‌ ‌धवलम्।‌‌‌
(ख)‌ ‌सितम्।‌

‌‌II.‌ ‌पूर्णवाक्येन‌ ‌उत्तरत‌‌‌
तारकखचितं‌ ‌किम्‌ ‌अस्ति‌?‌ ‌‌
उत्तर:
(‌ii‌)‌ ‌‌’आगच्छसि‌’‌ ‌‌इत्यत्र‌ ‌को‌ ‌लकार:?‌‌‌

III.‌ ‌यथानिर्देशम्‌ ‌उत्तरत‌‌‌
(i)‌ ‌’सितः’‌ ‌इत्यस्य‌ ‌विलोमशब्दं‌ ‌लिखत।‌‌‌
(क)‌ ‌कृष्णः‌ ‌‌
(‌ख‌)‌ ‌‌हरितः‌‌
(‌ग‌)‌ ‌पीतः‌ ‌‌
‌‌(घ)‌ ‌नील:‌‌‌
उत्तर
: (ख)‌ ‌लट्‌ ‌

(‌ii‌)‌ ‌‌’आगच्छसि‌’‌ ‌‌इत्यत्र‌ ‌को‌ ‌लकार:?‌‌‌
(‌क)‌ ‌‌लोट‌‌‌
(ख)‌ ‌लट्‌ ‌
(‌ग‌)‌ ‌लृट्‌ ‌
(घ)‌ ‌लङ्‌‌‌
उत्तर: 
(घ)‌ ‌लङ्‌‌‌

II.‌ ‌अन्वयः‌‌‌

अधोलिखितस्य‌ ‌श्लोकस्य‌ ‌अन्वयं‌ ‌लिखत‌
‌‌(निम्नलिखित‌ ‌श्लोक‌ ‌‌का‌ ‌‌अन्वय‌ ‌लिखें।)‌‌‌
अतिशयविस्तृतनीलाका‌शः‌
‌‌नैव‌ ‌दृश्यते‌ ‌क्वचिदवकाशः‌
‌‌कथं‌ ‌‌प्रयास्यसि‌ ‌‌मातुलचन्द्र‌!‌
‌‌कुत‌ ‌‌आगच्छसि‌ ‌‌मातुलचन्द्र‌!‌
उत्तर:
अतिशय‌ ‌विस्तृत‌ ‌नीलाकाशः‌ ‌(अस्ति)‌ ‌क्वचित्‌ ‌अवकाशः‌ ‌नैव‌ ‌दृश्यते।‌ ‌‌(‌हे)‌ ‌मातुलचन्द्र‌!‌ ‌‌कथं‌ ‌प्रयास्यसि‌?‌ ‌‌(‌हे‌)‌ ‌मातुलचन्द्र!‌ ‌कुतः‌ ‌आगच्छसि‌?‌‌‌

बहुविकल्पीयप्रश्नाः‌‌‌

अधोलिखितेषु‌ ‌विकल्पेषु‌ ‌समुचितम्‌ ‌उत्तरं‌ ‌चित्वा‌ ‌लिखत‌‌‌
(निम्नलिखित‌ ‌विकल्पों‌ ‌‌में‌ ‌‌से‌ ‌‌उचित‌ ‌उत्तर‌ ‌चुनकर‌ ‌लिखें।)‌ ‌‌

प्रश्न 1.‌ ‌‌अस्मि‌न्‌ ‌पाठे‌ ‌क‌:‌ ‌‌मातु‌ल‌?‌‌‌
(‌क‌)‌ ‌‌चन्द्रः‌‌‌
(‌ख‌)‌ ‌‌सूर्यः‌‌‌
(ग)‌ ‌तारकः‌ ‌‌
(‌घ)‌ ‌मोहनः‌।‌‌‌
उत्तर:
(‌क‌)‌ ‌‌चन्द्रः‌‌‌

प्रश्न 2‌.‌ ‌‌अस्मि‌न्‌ ‌‌पा‌ठे‌ ‌चन्द्रः‌ ‌‌कः‌?‌ ‌‌___‌
‌‌(‌क‌)‌ ‌‌पिता‌‌‌
(ख‌)‌ ‌‌मातुलः‌ ‌‌
(‌ग‌)‌ ‌‌मित्रम्‌ ‌‌
(‌घ‌)‌ ‌‌भ्रा‌ता‌।‌‌‌

उत्तर: (ख‌)‌ ‌‌मातुलः‌ ‌‌

प्रश्न 3‌.‌ ‌‌अतिशय‌विस्तृतः‌ ‌कः‌ ‌अस्ति?‌‌‌
(‌क)‌ ‌गृहम्‌‌‌
(ख‌)‌ ‌‌रक्ताम्बरम्‌
‌‌(ग‌)‌ ‌‌नीलाकाशः‌
(घ‌)‌ ‌‌पृथ्वी‌।‌‌‌
उत्तर:‌‌
(ग‌)‌ ‌‌नीलाकाशः‌

प्रश्न ‌‌4.‌ ‌‌नीलाकाशः‌ ‌कीदृशः‌ ‌अस्ति‌?‌‌‌
(‌क‌)‌ ‌विशा‌लः‌‌‌
(‌ख)‌ ‌अत्यल्पः‌
‌‌(‌ग‌)‌ ‌‌सूक्ष्मः‌ ‌‌
(‌घ‌)‌ ‌‌अतिशयविस्तृतः।‌‌‌
उत्तर:
(‌घ‌)‌ ‌‌अतिशयविस्तृतः।‌‌‌

प्रश्न 5.‌ ‌‌मा‌तुलचन्द्रः‌ ‌‌किं‌ ‌‌न‌ ‌‌किरति‌?‌‌‌
(‌क‌)‌ ‌स्नेहम्‌ ‌‌
(‌ख)‌ ‌दुःखम्‌
‌‌(‌ग‌)‌ ‌‌सुखम्‌ ‌‌
(घ)‌ ‌असत्यम्।‌‌‌
उत्तर:
(‌क‌)‌ ‌स्नेहम्‌ ‌‌

प्रश्न 6‌.‌ ‌किम्‌ ‌श्रावयितुं‌ ‌‌शिशुः‌ ‌‌चन्द्रं‌ ‌कथय‌ति‌?‌‌‌
(क‌)‌ ‌‌उपन्यासम्‌‌‌
(‌ख)‌ ‌गीतिम्‌
‌‌(‌ग‌)‌ ‌‌काव्यम्‌ ‌‌
(घ)‌ ‌कलुषम्।‌‌‌
उत्तर: 
(‌ख)‌ ‌गीतिम्‌

प्रश्न 7.‌ ‌चन्द्रस्य‌ ‌सितप‌रिधानं‌ ‌कथ‌म्‌ ‌‌अ‌स्ति?‌‌‌
(क‌)‌ ‌‌मनोहरम्‌‌‌
(ख)‌ ‌सुन्दरम्‌‌‌
(ग)‌ ‌तारकखचितम्‌ ‌‌
(घ)‌ ‌धवलम्।‌‌‌
उत्तर:
(ग)‌ ‌तारकखचितम्‌

प्रश्न 8.‌ ‌चन्द्रिकावितानम्‌ ‌कीदृशम्‌ ‌अस्ति‌?‌‌‌
(क‌)‌ ‌‌मनोहरम्‌‌‌
(‌ख)‌ ‌सुन्दरम्‌
‌‌(‌ग‌)‌ ‌कलुषम्‌ ‌‌
(‌घ‌)‌ ‌‌धवलम्‌।‌‌‌
उत्तर: 
(‌घ‌)‌ ‌‌धवलम्‌।‌‌‌

The document मातुलचन्द्र NCERT Solutions | संस्कृत कक्षा 6 (Sanskrit Class 6) is a part of the Class 6 Course संस्कृत कक्षा 6 (Sanskrit Class 6).
All you need of Class 6 at this link: Class 6
20 videos|42 docs|14 tests

Top Courses for Class 6

FAQs on मातुलचन्द्र NCERT Solutions - संस्कृत कक्षा 6 (Sanskrit Class 6)

1. What is the importance of practicing NCERT Solutions for the Class 6 exam?
Ans. Practicing NCERT Solutions for the Class 6 exam is important as it helps students understand the concepts in a clear and concise manner. It also helps them familiarize themselves with the question pattern and marking scheme of the exam.
2. How can NCERT Solutions for the Class 6 exam help in improving grades?
Ans. NCERT Solutions for the Class 6 exam provide step-by-step solutions to the questions, which help students in understanding the concepts better and scoring higher grades in the exam.
3. Are NCERT Solutions for the Class 6 exam sufficient for exam preparation?
Ans. NCERT Solutions for the Class 6 exam cover the entire syllabus and are designed by experts in the field. However, it is recommended to supplement it with additional study material for comprehensive exam preparation.
4. Can NCERT Solutions for the Class 6 exam be accessed online?
Ans. Yes, NCERT Solutions for the Class 6 exam can be accessed online through various educational websites and platforms, making it convenient for students to study anytime and anywhere.
5. How can students make the most out of NCERT Solutions for the Class 6 exam?
Ans. Students can make the most out of NCERT Solutions for the Class 6 exam by practicing regularly, revising the concepts, and solving previous years' question papers to enhance their exam preparation and score well in the exam.
20 videos|42 docs|14 tests
Download as PDF
Explore Courses for Class 6 exam

Top Courses for Class 6

Signup for Free!
Signup to see your scores go up within 7 days! Learn & Practice with 1000+ FREE Notes, Videos & Tests.
10M+ students study on EduRev
Related Searches

Sample Paper

,

study material

,

Summary

,

Extra Questions

,

Previous Year Questions with Solutions

,

video lectures

,

past year papers

,

मातुलचन्द्र NCERT Solutions | संस्कृत कक्षा 6 (Sanskrit Class 6)

,

MCQs

,

ppt

,

Free

,

मातुलचन्द्र NCERT Solutions | संस्कृत कक्षा 6 (Sanskrit Class 6)

,

Important questions

,

shortcuts and tricks

,

Objective type Questions

,

Semester Notes

,

pdf

,

Exam

,

mock tests for examination

,

मातुलचन्द्र NCERT Solutions | संस्कृत कक्षा 6 (Sanskrit Class 6)

,

Viva Questions

,

practice quizzes

;