Class 6 Exam  >  Class 6 Notes  >  NCERT Textbooks & Solutions for Class 6  >  NCERT Solutions: यो जानाति सः पण्डित:

यो जानाति सः पण्डित: NCERT Solutions | NCERT Textbooks & Solutions for Class 6 PDF Download

वयम् अभ्यासं कुर्मः

प्रश्न 1. पाठस्य आधारेण निम्नलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखन्तु ।
(क) भोजनान्ते पातुं योग्यं किम् ?
उत्तरम्:
तक्रं

(ख) सर्वदेवानां वन्दनीयः कः ?
उत्तरम्: 
मृत्युञ्जयः

(ग) जयन्तः कस्य सुत: ?
उत्तरम्:
इन्द्रस्य

(घ) लङ्कायां मिलित्वा कस्य पूर्णरूपम् अस्ति ?
उत्तरम्: 
कुम्भकर्णः

प्रश्न 2. पाठस्य आधारेण निम्नलिखितानां प्रश्नानाम् पूर्णवाक्येन उत्तरं लिखन्तु ।
(क) विष्णुपदं कथं प्रोक्तम् ?
उत्तरम्:
विष्णुपदं दुर्लभम् प्रोक्तम् ।

(ख) कस्य आदिः अन्तः च ‘न’ अस्ति ?
उत्तरम्:
‘नयनम्’ अस्य पदस्य आदि: अन्तः च ‘न’ अस्ति।

(ग) नरः काश्यां किम् इच्छति ?
उत्तरम्:
नरः काश्यां मृत्युम् / मोक्षम् इच्छति ।

(घ) कुलालस्य गृहे अर्धं किम् अस्ति ?
उत्तरम्:
कुलालस्य गृहे अर्धं कुम्भं अस्ति ।


प्रश्न 3. अधोलिखितानि शब्दरूपाणि पठन्तु अवगच्छन्तु स्मरन्तु च ।
यो जानाति सः पण्डित: NCERT Solutions | NCERT Textbooks & Solutions for Class 6

उत्तरम्: छात्र / छात्राएँ शब्द-रूपों को पढ़िए, जानिए और याद करें।


प्रश्न 3. उदाहरणानुसारं वाक्यानि लिखन्तु 
यथा – विद्यालयः छात्र: विद्यालयस्य छात्र: गच्छति ।
(क) द्विचक्रिका चक्रम्  _________ भ्रमति ।
(ख) वृक्षः फलम् _________ खादति ।
(ग) छात्रा नाम _________ पृच्छति।
(घ) रामः पुस्तकम् _________ आनयति ।
(ङ) मन्दिरम् शिखरं _________ पश्यति ।
उत्तरम्:
(क) द्विचक्रिकायाः चक्रम् भ्रमति ।
(ख) वृक्षस्य फलम् खादति ।
(ग) छात्रायाः नाम पृच्छति ।
(घ) रामस्य पुस्तकम् आनयति ।
(ङ) मन्दिरस्य शिखरं पश्यति ।


प्रश्न 4. तालिकायां प्रदत्तानां शब्दानां षष्ठीविभक्तेः रूपाणि रिक्तस्थाने लिखन्तु ।
यो जानाति सः पण्डित: NCERT Solutions | NCERT Textbooks & Solutions for Class 6उत्तरम्:
यो जानाति सः पण्डित: NCERT Solutions | NCERT Textbooks & Solutions for Class 6

प्रश्न 5. रिक्तस्थानेषु कुटुम्बस्य परिचयं लिखन्तु ।
यथा – मम नाम दिनेशः । मम पितुः नाम सुरेश: ।

  • मम मातुः नाम ______ । मम अग्रजस्य नाम ______ ।
  • मम अनुजायाः नाम ______ । मम पितामहस्य नाम ______ ।
  • मम पितामह्याः नाम ______ । मम पितृव्यस्य नाम ______ ।
  • मम पितृव्यायाः नाम ______। । एतत् मम् कुटुम्बकम्।

उत्तरम्: छात्र/छात्राएँ स्वयं अपने कुटुंब का परिचय लिखें।


प्रश्न 6. अधः श्रीरामस्य कुटुम्बस्य रेखाचित्रम् अस्ति । चित्रं दृष्ट्वा उदाहरणानुसारं वाक्यानि रचयन्तु ।
यथा – रामस्य पिता दशरथः

यो जानाति सः पण्डित: NCERT Solutions | NCERT Textbooks & Solutions for Class 6उत्तरम्:
राम
(i) रामस्य पिता दशरथः ।  - दशरथस्य पुत्रः रामः ।
(ii) रामस्य माता कौशल्या । - कौशल्यायाः पुत्रः रामः ।
(iii) रामस्य श्वसुरः जनकः ।  - जनकस्य जमाता रामः ।
(iv) रामस्य पत्नी सीता ।  - सीतायाः पतिः रामः ।
(v) रामस्य श्वश्रूः सुनयना । - सुनयनायाः जमाता रामः ।
(vi) रामस्य अनुजः लक्ष्मणः । - लक्ष्मणस्य अग्रजः रामः ।
(vii) रामस्य पुत्रः लवः । - लवस्य पिता रामः ।

सीता
(i) सीताया: श्वसुर : दशरथः । - सीता दशरथस्य स्नुषा ।
(ii) सीताया: : श्वश्रूः कौशल्या । - कौशल्याया: स्नुषा सीता ।
(iii) सीतायाः पिता जनकः । - जनकस्य पुत्री सीता ।
(iv) सीताया: पति रामः । - रामस्य पत्नी सीता ।
(v) सीतायाः माता सुनयना । - सुनयनायाः पुत्री सीता ।
(vi) सीतायाः देवर: लक्ष्मणः । - लक्ष्मणस्य भ्रातृजाया सीता ।
(vii) सीताया: : पुत्रः लवः । - लवस्य माता सीता ।


प्रश्न 7. निम्नांकित – पुस्तकसूचि मध्ये कस्य उपरि किम् अस्ति इति लिखन्तु ।
यथा –
1. लीलावत्याः उपरि पञ्चतन्त्रम् अस्ति ।
2. भगवद्गीतायाः उपरि लीलावती अस्ति ।

यो जानाति सः पण्डित: NCERT Solutions | NCERT Textbooks & Solutions for Class 6उत्तरम्:
(i) 
लीलावत्याः उपरि पञ्चतन्त्रम् अस्ति ।
(ii) भगवद्गीतायाः उपरि लीलावती अस्ति।
(iii) रामायणस्य उपरि भगवद्गीता अस्ति ।
(iv) हितोपदेशस्य उपरि रामायणम् अस्ति ।
(v) योगशास्त्रस्य उपरि हितोपदेशः अस्ति ।
(vi) रघुवंशस्य उपरि योगशास्त्रम् अस्ति ।
(vii) मनुस्मृत्याः उपरि रघुवंशम् अस्ति ।
(viii) अमरकोषस्य उपरि मनुस्मृतिः अस्ति ।
(ix) अष्टाध्याय्याः उपरि अमरकोषः अस्ति ।
(x) महाभारतस्य उपरि अष्टाध्यायी अस्ति |
(ix) अर्थशास्त्रस्य उपरि महाभारतम् अस्ति ।


प्रश्न 8. परियोजनाकार्यम
(i) स्वपरिवारस्य मित्रपरिवारस्य च परिचयं प्रत्येक दशभि: दर्शाभ: वाक्यैः लिखन्तु ।
उत्तरम्: 
अभ्यास के प्रश्न 6 के अनुसार विद्यार्थी स्वयं करें।

(ii) मातृभाषया एतादृशानां पञ्चानां प्रहेलिकाना संग्रह कुर्वन्तु ।
प्रश्न 1. अपदो दूरगामी च साक्षरो न च पण्डितः । अमुखः स्फूटवक्ता च यो जानाति सः पण्डितः ।।
उत्तरम्: 
पत्री (चिट्ठी) / पत्रम्

प्रश्न 2. दन्तैर्हीनः शिलाभक्षी निर्जीवो बहुभाषकः ।
गुणस्यूतिसमृद्धोऽपि परपादेन गच्छति ।।
उत्तरम्: 
(पादत्राणम् / जूता )

प्रश्न 3. कृष्णानना न मार्जारी द्विजिह्वा न च सर्पिणी।
पञ्चभत्री न पाञ्चाली जो जानाति सः पण्डितः ।
उत्तरम्: 
कलमम्

प्रश्न 4. कस्तूरी जायते कस्मात् ?
को हन्ति करिनां कुलम् ?
किं कुर्यात् कतरो युद्धे ?
मृगात्, सिंहः, पलायते ।।
उत्तरम्: 
मृगात्
सिंह:
पलायते

प्रश्न 5. एकचक्षुः न काकः अयम्, बिलम् इच्छन् न पन्नगः ।
क्षीयते वर्धते चैव न समुद्रो न चन्द्रमा ।।
उत्तरम्:
सूची (सुई)

(iii) क्रीडा
एकदा सर्वे गोपनागोपनं क्रीडन्ति स्म । तस्मिन् दिवसे अजितस्य क्रमः आसीत् । अजितः शतं यावत् गणयित्वा सर्वान् अन्वेष्टुं प्रस्थितः। मोहित द्वारस्य पृष्ठे एव प्राप्तः । अजितः प्रकोष्ठे अन्यान् सर्वान् अन्वेष्टुम् आरब्धवान्। बबली कपाटिकायाः पृष्ठे प्राप्ता । उमा पर्यङ्कस्य अधः प्राप्ता ।

तदनन्तरम् अजित: क्रीडागणं गच्छति । मीता पितामह्या: पृष्ठे लब्धा । अजितः नाजियां क्रीडागणे अन्विष्यति ।
अजितः नाजियां यवनिकायाः पृष्ठे अपि अन्विष्टवान् । अजितः नाजियाम् अन्वेष्टुं बहिः गच्छति । सः वृक्षस्य अधः स्थित्वा पुनः विचारयति स्म । नाजिया उपरिष्टात् कूर्दित्वा तस्मिन् ‘धप्पा’ इति अकरोत्। अजितः पुनः अङ्कान् गणयितुं गच्छति ।

उत्तरम्: हिन्दी अनुवाद – एक बार सभी ‘छुपम् छिपाई / लुका छिपी खेल रहे थे। उस दिन अजित का नम्बर था। अजित सौ तक गिनकर सबको ढूँढ़ने चला। मोहित दरवाजे के पीछे ही मिल गया । अजित ने आँगन में अन्य सबको ढूँढ़ना शुरू किया। बबली अलमारी के पीछे मिल गई। उमा पलंग के नीचे मिली।
उसके बाद अजित खेल के मैदान में गया। गीता दादी के पीछे मिली। अजित नाजिया को क्रीडाक्षेत्र में ढूँढ़ता है। अजित ने नाजिया को परदे के पीछे भी ढूँढ़ा। अजित नाजिया को ढूँढ़ने के लिए बाहर जाता है। वह वृक्ष के नीचे खड़ा होकर फिर सोचता है। नाजिया ऊपर से कूदकर उस पर ‘धप्पा’ करती है। अजित फिर गिनती गिनने जाता है।

The document यो जानाति सः पण्डित: NCERT Solutions | NCERT Textbooks & Solutions for Class 6 is a part of the Class 6 Course NCERT Textbooks & Solutions for Class 6.
All you need of Class 6 at this link: Class 6
494 docs

Top Courses for Class 6

494 docs
Download as PDF
Explore Courses for Class 6 exam

Top Courses for Class 6

Signup for Free!
Signup to see your scores go up within 7 days! Learn & Practice with 1000+ FREE Notes, Videos & Tests.
10M+ students study on EduRev
Related Searches

Exam

,

mock tests for examination

,

यो जानाति सः पण्डित: NCERT Solutions | NCERT Textbooks & Solutions for Class 6

,

video lectures

,

यो जानाति सः पण्डित: NCERT Solutions | NCERT Textbooks & Solutions for Class 6

,

Sample Paper

,

ppt

,

Summary

,

study material

,

Objective type Questions

,

Previous Year Questions with Solutions

,

past year papers

,

यो जानाति सः पण्डित: NCERT Solutions | NCERT Textbooks & Solutions for Class 6

,

shortcuts and tricks

,

Viva Questions

,

Important questions

,

pdf

,

Free

,

practice quizzes

,

Extra Questions

,

Semester Notes

,

MCQs

;