Class 6 Exam  >  Class 6 Notes  >  NCERT Solutions - शब्द परिचयः 3

शब्द परिचयः 3 NCERT Solutions - Class 6 PDF Download

Page No - 18

प्रश्न 1: (क) उच्चारणं कुरुत।
शब्द परिचयः 3 NCERT Solutions - Class 6उत्तरम्‌: छात्र स्वयं उच्चारण करें। ये सभी शब्द नपुंसकलिङ्ग हैं।

(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत।
शब्द परिचयः 3 NCERT Solutions - Class 6उत्तरम्‌:
छात्र चित्रों को देखकर पदों का उच्चारण करें। उच्चारण करते समय चित्र की ओर ध्यान दें ताकि पद का अर्थ याद रहे। उच्चारण शुद्ध हो। प्रत्येक पद का उच्चारण यदि दो बार करें, तो लाभ होगा। सभी नपुंसकलिङ्ग पद हैं।

Page No - 19

प्रश्न 2: (क) वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
यथा- प् + अ + र् + ण् + अ + म् = शब्द परिचयः 3 NCERT Solutions - Class 6
ख् + अ + न् + इ + त् + र् + अ + म् = शब्द परिचयः 3 NCERT Solutions - Class 6
प् + उ + र् + आ + ण् + आ + न् + इ =शब्द परिचयः 3 NCERT Solutions - Class 6
प् + ओ + ष् + अ + क् + आ + ण् + इ =शब्द परिचयः 3 NCERT Solutions - Class 6
क् + अ + ङ् + क् + अ + त् + अ + म् =शब्द परिचयः 3 NCERT Solutions - Class 6
उत्तरम्‌: 

ख् + अ + न् + इ + त् + र् + अ + म् = शब्द परिचयः 3 NCERT Solutions - Class 6
प् + उ + र् + आ + ण् + आ + न् + इ = शब्द परिचयः 3 NCERT Solutions - Class 6
प् + ओ + ष् + अ + क् + आ + ण् + इ = शब्द परिचयः 3 NCERT Solutions - Class 6
क् + अ + ङ् + क् + अ + त् + अ + म् = शब्द परिचयः 3 NCERT Solutions - Class 6

(ख) अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
यथा-  व्यजनम्    =    व् + य् + अ + ज् + अ + न् + अ + म्
पुस्तकम् = .....
भित्तिकम् =  .....
नूतनानि = .....
वातायनम् = .....
उपनेत्रम् = .....
उत्तरम्‌: 
पुस्तकम् = प् + उ + स् + त् + अ + क् + अ + म्
भित्तिकम् = भ् + इ + त् + त् + इ + क् + अ + म्
नूतनानि = न् + ऊ + त् + अ + न् + आ + न् + इ
वातायनम् = व् + आ + त् + आ + य् + अ + न् + अ + म्
उपनेत्रम् = उ + प् + अ + न + ए + त् + र् + अ + म्

Page No - 20

प्रश्न 3: चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
शब्द परिचयः 3 NCERT Solutions - Class 6उत्तरम्‌: (क) आम्रम्
(ख) पर्णम्
(ग) व्यजनम्
(घ) करवस्त्रम्
(ङ) सूत्रम्
(च) छत्रम्

Page No - 21

प्रश्न 4: चित्रं दृष्ट्वा उत्तरं लिखत-
(क) किं पतति?
शब्द परिचयः 3 NCERT Solutions - Class 6
उत्तरम्‌: फलम् पतति।

(ख) मयूरौ किं कुरुतः।
शब्द परिचयः 3 NCERT Solutions - Class 6
उत्तरम्‌: मयूरौ नृत्यतः।

(ग) एते के स्तः?
शब्द परिचयः 3 NCERT Solutions - Class 6
उत्तरम्‌: एते क्रीडनके स्तः।

(घ) बालिकाः किं कुर्वन्ति?
शब्द परिचयः 3 NCERT Solutions - Class 6
उत्तरम्‌: बालिकाः पठन्ति।

(ङ) कानि विकसन्ति?
शब्द परिचयः 3 NCERT Solutions - Class 6
उत्तरम्‌: पुष्पाणि विकसन्ति।

Page No - 22

प्रश्न 5: निर्देशानुसारं वाक्यानि रचयत −
यथा- एतत् पतति। (बहुवचने)  एतानि पतन्ति।
(क) एते पर्णे स्तः। (बहुवचने)  .....
(ख) मयूरः नृत्यति। (बहुवचने)   .....
(ग) एतानि यानानि। (द्विवचने)  .....
(घ) छात्रे लिखतः। (बहुवचने)  .....
(ङ) नारिकेलं पतति। (द्विवचने) – .....
उत्तरम्‌: 

(क) एते पर्णे स्तः। (बहुवचने) एतानि पर्णानि सन्ति।
(ख) मयूरः नृत्यति। (बहुवचने)  मयूराः नृत्यन्ति।
(ग) एतानि यानानि। (द्विवचने) एते यानम्।
(घ) छात्रे लिखतः। (बहुवचने) छात्राः लिखन्ति।
(ङ) नारिकेलं पतति। (द्विवचने) – नारिकेले पततः

प्रश्न 6: उचितपदानि संयोज्य वाक्यानि रचयत-

शब्द परिचयः 3 NCERT Solutions - Class 6उत्तरम्‌: 
शब्द परिचयः 3 NCERT Solutions - Class 6

The document शब्द परिचयः 3 NCERT Solutions - Class 6 is a part of Class 6 category.
All you need of Class 6 at this link: Class 6

FAQs on शब्द परिचयः 3 NCERT Solutions - Class 6

1. शब्द परिचयः 3 नीचे दिए गए लेख में क्या विस्तृत कवर होता है?
उत्तर: शब्द परिचयः 3 लेख में व्याकरण, शब्द अर्थ, उपसर्ग, प्रत्यय, अव्यय, शब्द समूह, वाक्य रचना, और वाक्य संयोजन के विषय में विस्तृत जानकारी दी गई है।
2. क्या शब्द परिचयः 3 लेख में किसी विशेष विषय पर विस्तारित हुआ है?
उत्तर: शब्द परिचयः 3 लेख में विशेष रूप से व्याकरण के नियमों को विस्तारित किया गया है। यहां व्याकरण के विभिन्न मुद्राएँ, शब्दों के भेद, और शब्द रचना के नियमों पर प्रमुख ध्यान दिया गया है।
3. शब्द परिचयः 3 लेख कितने पेजों में विभाजित है?
उत्तर: शब्द परिचयः 3 लेख 10 पेजों में विभाजित है।
4. शब्द परिचयः 3 लेख में कौन-कौन से व्याकरणीय नियम शामिल हैं?
उत्तर: शब्द परिचयः 3 लेख में शब्द विचार, उपसर्ग, प्रत्यय, अव्यय, वाक्य संयोजन, और वाक्य रचना के व्याकरणीय नियमों को शामिल किया गया है।
5. शब्द परिचयः 3 लेख का उपयोग किस वर्ग के छात्रों के लिए सर्वाधिक उपयोगी है?
उत्तर: शब्द परिचयः 3 लेख पाठशाला के छात्रों के लिए सर्वाधिक उपयोगी है, जो भाषा और व्याकरण की मूल बातें सीखना चाहते हैं। यह विभिन्न वाक्य रचनाओं और उनके नियमों को समझने में मदद करता है।
Download as PDF

Top Courses for Class 6

Related Searches

Viva Questions

,

mock tests for examination

,

shortcuts and tricks

,

शब्द परिचयः 3 NCERT Solutions - Class 6

,

Summary

,

ppt

,

past year papers

,

practice quizzes

,

Semester Notes

,

video lectures

,

Important questions

,

Previous Year Questions with Solutions

,

Sample Paper

,

study material

,

MCQs

,

Extra Questions

,

Free

,

शब्द परिचयः 3 NCERT Solutions - Class 6

,

Exam

,

Objective type Questions

,

शब्द परिचयः 3 NCERT Solutions - Class 6

,

pdf

;