1 Crore+ students have signed up on EduRev. Have you? |
प्रश्न.1. अधोलिखिताना प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) अनधीतः तपोदत्त के: गर्हितोऽभवत्?
उत्तरम्- अनधीत: तपोदत्त कुटुम्बिभिः मित्रैश्च गर्हितोऽभवत्।
(ख) तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत्?
उत्तरम्- तपोदत्तः तपोभिरेव विद्यामवाप्तु प्रवृत्तोऽभवत्।
(ग) तपोदत्तः पुरुषस्य कां चेष्टा दृष्ट्वा अहसत्?
उत्तरम्- तपोदत्तः पुरुष सिकताभिः नद्या सेतुनिर्माण प्रयास कुर्वाण दृष्ट्वाअहसत्।
(घ) तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः कथितः?
उत्तरम्- तपोमात्रेण विद्या प्राप्तु तस्य प्रयासः सिकताभिः।
(ङ) अन्ते तपोदत्तः विद्याग्रहणाय कुत्र गतः?
उत्तरम्- अन्ते तपोदत्तः विद्याग्रहणाय गुरुकुलं गतः।
प्रश्न.2. भिन्नवर्गीय पदं चिनुत –
यथा- अधिरोदम्, गन्तुम, सेतुम्, निर्मातुम्।
(क) निः श्वस्य, चिन्तय, विमृश्य, उपेत्य।
उत्तरम्- चिन्तय।
(ख) विश्वसिमि, पश्यामि, करिष्यामि, अभिलषामि।
उत्तरम्- करिष्यामि।
(ग) तपोभिः दुर्बुद्धिः, सिकताभिः, कुटुम्बिभिः।
उत्तरम्- दुर्बुद्धिः ।
प्रश्न.3. (क) रेखाङ्कितानि सर्वनामपदानि कस्मैं प्रयुक्तानि?
(i) अल अलमल तव श्रमेण।
उत्तरम्- पुरुषाय।
(ii) न अह सोपानमागैरट्टमधिरोढुं विश्वसिमि।
उत्तरम्- पुरुषाय।
(iii) चिन्तितं भवता न वा?
उत्तरम्- पुरुषाय।
(iv) गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।
उत्तरम्- तपोदत्ताय।
(v) भवद्भिः उन्मीलितं मे नयनयुगलम्।
उत्तरम्- तपोदत्ताय।
(ख) अधोलिखितानि कथनानि कः कं प्रति कथयति?
उत्तरम्-
प्रश्न.4. स्थूलपदान्याधिकृत्य प्रश्ननिर्माणं कुरुत –
(क) तपादत्तः तपर्यया विद्यामवाप्तुं प्रवृत्तोऽसि।
उत्तरम्- तपादत्तः केन विधिना विद्यामवाप्तुं पृवृत्तोऽस्ति?
(ख) तपोदत्तः कुटुम्बिभिः मित्रै गर्हितः अभव्।
उत्तरम्- क: कुटुम्बिभिः मित्रै गर्हितः अभव्?
(ग) पुरुषः नद्यां सिकताभिः सेतं निर्मातुं प्रयतते।
उत्तरम्- पुरुषः कुत्र सिकताभिः सेतं निर्मातु प्रयतते?
(घ) तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति?
उत्तरम्- तपोदत्तः कम् विनैव वैदुष्यमवाप्तुं अभिलषति?
(ङ) तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।
उत्तरम्- तपोदत्तः किमर्थ गुरुकुलं अगच्छत्?
(च) गुरुगृहं गत्वैव विद्याभ्यास: करणीयः।
उत्तरम्- कुत्र गत्वैव विद्याभ्यास: करणीयः?
प्रश्न.5. उदाहरणमनुसृत्य अधोलिखित विग्रहपदाना समस्तपदानि लिखत –
विग्रहपदानि – समस्तपदानि
यथा – संकल्पस्य सातत्येन – संकल्पसातत्यन
(क) अक्षराणां ज्ञानम् – ______
(ख) सिकतायाः सेतुः – ______
(ग) पितुः चरणैः – ______
(घ) गुरोः गृहम् – ______
(ङ) विद्यायाः अभ्यासः – ______
उत्तरम्-
(क) अक्षराणां ज्ञानम् – अक्षरज्ञानम्
(ख) सिकतायाः सेतुः – सिकतासेतुः
(ग) पितुः चरणैः – पितृचरणैः
(घ) गुरोः गृहम् – गुरुगृहम्
(ङ) विद्यायाः अभ्यासः – विद्याभ्यास:
प्रश्न.6. उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रह कुरुत –
समस्तपदानि – विग्रह
यथा – नयनयुगलम् – ______
(क) जलप्रवाहे – ______
(ख) तपश्चर्यया – ______
(ग) जलोच्छलनध्वनिः – ______
(घ) सेतुनिर्माणप्रयासः – ______
उत्तरम्-
(क) जलप्रवाहे – जलस्य प्रवाहे
(ख) तपश्चर्यया – तपस्यः चर्यया
(ग) जलोच्छलनध्वनिः – जलोच्छलनस्य ध्वनिः
(घ) सेतुनिर्माणप्रयासः – सेतुनिर्माणस्य प्रयासः।
प्रश्न.7. उदारहणमनुसृत्य साकोष्ठकात् पदम् आदाय नूतन वाक्यद्वयं रचयत –
(क) यथा-अलं चिन्तया। (‘अलम्’ योगे तृतीया)
______ ______(भय)
______ ______(कोलाहल)
उत्तरम्-
अलं – भयेन।
अलं – कोलाहलेन।
(ख) यथा- माम् अनु स गच्छति (‘अनु’ योगे द्वितीया)
______ ______(गृह)
______ ______ (पर्वत)
उत्तरम्-
माम् अनु गृहं गच्छति। .
माम् अनु पर्वत् गच्छति।
(ग) यथा- अक्षरज्ञानं विनैव वैदुष्यं प्राप्तुमभिलषसि। (“विना’ योगे द्वितीया)
______ ______ (परिश्रम)
______ ______ (अभ्यास)
उत्तरम्-
परिश्रमं विनैव वैदुष्यं प्राप्तुमभिलषसि।
अभ्यास विनैव वैदुष्यं प्राप्तुमभिलषसि।
(घ) यथा- संध्यां यावत् गृहमुपैति (‘यावत्’ योग द्वितीया)
______ ______ (मास)
______ ______ (वर्ष)
उत्तरम्-
मासं यावत् गृहं उपैति।
वर्षं यावत् गृहं उपैतिः
20 videos|54 docs|20 tests
|
Use Code STAYHOME200 and get INR 200 additional OFF
|
Use Coupon Code |
20 videos|54 docs|20 tests
|