प्रश्नानाम् उत्तराणि लिखत–
(क) के वायुयानं रचयन्ति?
(ख) वायुयानं कं–कं क्रान्त्वा उपरि गच्छति?
(ग) वयं कीदृशं सोपानं रचयाम?
(घ) वयं कस्मिन् लोके प्रविशाम?
(ङ) आकाशे का: चित्वा मौक्तिकहारं रचयाम?
(च) केषां गृहेषु हर्षं जनयाम?
(क) राघव-माधव-सीता-ललिताः वायुयानं रचयन्ति।
(ख) वायुयानम् उन्नतवृक्षं तुङ्गं भवनम् आकाशं च क्रान्त्वा उपरि गच्छति।
(ग) वयं हिमवन्तं सोपानं रचयाम।
(घ) वयं चन्दिरलोकं प्रविशाम।
(ङ) आकाशे विविधाः सुन्दरताराश्चित्वा मौक्तिकहारं रचयाम।
(च) दुःखित-पी,डित-कृषिजनानां गृहेषु हर्षं जनयाम।
विलोमपदानि योजयत–
|
|
उन्नतः – अवनतः
गगने – पृथिव्याम्
सुन्दरः – असुन्दरः
चित्वा – विकीर्य
दुःखी – सुखी
हर्षः- शोकः
समुचितै: पदै: रिक्तस्थनानि पूरयत–
विभक्ति: | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा | भानु: | भानू | .................... |
द्वितीया | .................... | .................... | गुरुन् |
तृतीया | .................... | पशुभ्याम् | .................... |
चतुर्थी | साधवे | .................... | .................... |
पच्चमी | वटो: | .................... | .................... |
षष्ठी | गुरो: | .................... | .................... |
सप्तमी | शिशौ | .................... | .................... |
सम्बोधन | हे विष्णो! | .................... | .................... |
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
प्रथमा | भानुः | भानू | भानवः |
द्वितीया | गुरुः | गुरू | गुरून् |
तृतीया | पशुना | पशुभ्याम् | पशुभिः |
चतुर्थी | साधवे | साधुभ्याम् | साधुभ्यः |
पञ्चमी | वटोः | वटुभ्याम् | वटुभ्यः |
षष्ठी | गुरोः | गुर्योः | गुरूणाम् |
सप्तमी | शिशौ | शिश्वोः | शिशुषु |
सम्बोधन | हे विष्णो | हे विष्णू | हे विष्णवः |
पर्याय–पदानि योजयत–
|
|
गगने – आकाशे
विमले – निर्मले
चन्द्रः – निशाकरः
सूर्यः – दिवाकरः
अम्बुदः - जलदः
![]() |
Use Code STAYHOME200 and get INR 200 additional OFF
|
Use Coupon Code |