प्रश्न 2. उदाहरणानुसारं पट्टिकातः पदानि चित्वा रिक्त स्थानेषु संयोजयन्तु। (उदाहरण के अनुसार पट्टिका से पदों को चुनकर रिक्त स्थानों में जोड़ें)
यथा – सः शुकः। _______ _______
(क) सः _______ _______ _______
(ख) सा _______ _______ _______
(ग) तत् _______ _______ _______
उत्तरम्:
प्रश्न 3. चित्राणि दृष्ट्वा संस्कृतपदानि लिखन्तु । (चित्र देखकर संस्कृत पदों को लिखें।)
(क) _______?
उत्तरम्: पुस्तकम्
(ख) _______?
उत्तरम्: बालकौ
(ग) _______?
उत्तरम्: सैनिक:
(घ) _______?
उत्तरम्: वातायनम्
(ङ) _______?
उत्तरम्: गायिका
(च) _______?
उत्तरम्: त्रिशूलम्
प्रश्न 4. उदाहरणानुसारं पट्टिकात पदानि चित्वा रिक्तस्थानेषु लिखन्तु |एकवचनम् - बहुवचनम्
यथा- पुष्पम् बालकाः
(क) _______ _______
(ख) _______ _______
(ग) _______ _______
(घ) _______ _______
उत्तरम्:
एकवचनम् – बहुवचनम्
(क) फलम् – फलानि
(ख) रजकः – रजकाः
(ग) गायिका – गायिकाः
(घ) सः – ते
(ङ) लेखनी – लेखन्यः
प्रश्न 5. पट्टिकायां कानिचन पदानि सन्ति, तानि पदानि उचिते घटे परयन्तु। (पट्टिका में कुछ पद हैं, उन पदों को उचित घड़े में पूरा करें।)उत्तरम्:
प्रश्न 5. उदाहरणानुसारं पट्टिकातः उपयुक्तपदं चित्वा रिक्तस्थानानि पूरयन्तु। (उदाहरणानुसार पट्टिका (पट्टी) से उपयुक्त पद चुनकर रिक्त स्थानों को पूरा करें)उत्तरम्:
प्रश्न 6. निम्नलिखितानि वाक्यानि अधिकृत्य उदाहरणानुसारं प्रश्ननिर्माणं कुर्वन्तु ।
यथा सः गजः । – सः कः ?
(क) सः बालकः । – ________
(ख) सा लता। – ________
(ग) सा नदी । – ________
(घ) तत् फलम्। – ________
(ङ) सः वृक्षः। – ________
उत्तरम्:
(क) सः बालकः । – सः कः ?
(ख) सा लता। – सा का?
(ग) सा नदी । – सा का?
(घ) तत् फलम्। – तत् किम्?
(ङ) सः वृक्षः। – सः कः ?
प्रश्न 7. परस्परं सम्बद्धानि पदानि संयोजयन्तु, रिक्तस्थानेषु पूरयन्तु च ।
उत्तरम्:
प्रश्न 8. कोष्ठकेभ्यः उचितानि पदानि चित्वा वाक्यानि रचयन्त।
यथा – कः / का लिखति ? लेखकः लिखति । छात्रः लिखति । सा लिखति ।
(क) कः / का धावति ? (बालकाः, बालिका, शुनकः) ______। ______। ______।
(ख) कः / का पठति ? ( सुरेश, जानकी, नलिनी) ______। ______। ______।
(ग) किं पतति ? (फलम् जलम्, कुसुमम्) ______। ______। ______।
(घ) का / कः गच्छति ? (शिक्षिका, बालिका, तन्त्रज्ञः) ______। ______। ______।
(ङ) का / क: / किम् अस्ति ? (माता, पिता, वाहनम्) ______। ______। ______।
उत्तरम्:
(क) बालकः धावति ।
बालिका धावति ।
शुनकः धावति ।
(ख) सुरेशः पठति।
जानकी पठति ।
नलिनी पठति ।
(ग) जलम् पतति।
फलम् पतति ।
कुसुमं पतति।
(घ) शिक्षिका गच्छति ।
बालिका गच्छति ।
तन्त्रज्ञः गच्छति।
(ङ) माता अस्ति ।
पिता अस्ति ।
वाहनम् अस्ति ।
30 videos|63 docs|15 tests
|
1. एष: क: ? | ![]() |
2. एषा का ? | ![]() |
3. एतत् किम् ? | ![]() |
4. सर्वनामों का उपयोग क्यों महत्वपूर्ण है ? | ![]() |
5. हिंदी में सर्वनामों के प्रकार क्या हैं ? | ![]() |