Class 6 Exam  >  Class 6 Notes  >  Sanskrit for class 6  >  NCERT Solutions: एष: क: ? एषा का ? एतत् किम् ?

एष: क: ? एषा का ? एतत् किम् ? NCERT Solutions | Sanskrit for class 6 PDF Download

वयम् अभ्यासं कुर्मः

प्रश्न 1. उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयन्तु । (उदाहरण देखकर रिक्त स्थानों को पूरा करें।)
यथा- बालकः – बालकौ – बालकाः
(क) चषक: _______  _______
(ख) _______  _______ देवा:
(ग) सैनिक: _______  _______
(घ) _______ रजकौ _______
(ङ) तन्त्रज्ञ: _______  _______
उत्तरम्:
एष: क: ? एषा का ? एतत् किम् ? NCERT Solutions | Sanskrit for class 6


प्रश्न 2. उदाहरणानुसारं पट्टिकातः पदानि चित्वा रिक्त स्थानेषु संयोजयन्तु। (उदाहरण के अनुसार पट्टिका से पदों को चुनकर रिक्त स्थानों में जोड़ें)

एष: क: ? एषा का ? एतत् किम् ? NCERT Solutions | Sanskrit for class 6

यथा – सः शुकः। _______  _______
(क) सः _______  _______ _______
(ख) सा _______  _______ _______
(ग) तत् _______  _______ _______
उत्तरम्:
एष: क: ? एषा का ? एतत् किम् ? NCERT Solutions | Sanskrit for class 6


प्रश्न 3. चित्राणि दृष्ट्वा संस्कृतपदानि लिखन्तु । (चित्र देखकर संस्कृत पदों को लिखें।)
(क) एष: क: ? एषा का ? एतत् किम् ? NCERT Solutions | Sanskrit for class 6 _______?
उत्तरम्: पुस्तकम्

(ख) एष: क: ? एषा का ? एतत् किम् ? NCERT Solutions | Sanskrit for class 6 _______?
उत्तरम्: बालकौ

(ग) एष: क: ? एषा का ? एतत् किम् ? NCERT Solutions | Sanskrit for class 6 _______?
उत्तरम्: सैनिक:

(घ) एष: क: ? एषा का ? एतत् किम् ? NCERT Solutions | Sanskrit for class 6 _______?
उत्तरम्: वातायनम्

(ङ) एष: क: ? एषा का ? एतत् किम् ? NCERT Solutions | Sanskrit for class 6 _______?
उत्तरम्: गायिका

(च) एष: क: ? एषा का ? एतत् किम् ? NCERT Solutions | Sanskrit for class 6 _______?
उत्तरम्: त्रिशूलम्


प्रश्न 4. उदाहरणानुसारं पट्टिकात पदानि चित्वा रिक्तस्थानेषु लिखन्तु |
एष: क: ? एषा का ? एतत् किम् ? NCERT Solutions | Sanskrit for class 6एकवचनम् - बहुवचनम्
यथा- पुष्पम् बालकाः

(क) _______ _______
(ख) _______ _______
(ग) _______ _______
(घ) _______ _______
उत्तरम्:
एकवचनम् – बहुवचनम्

(क) फलम् – फलानि
(ख) रजकः – रजकाः
(ग) गायिका – गायिकाः
(घ) सः – ते
(ङ) लेखनी – लेखन्यः


प्रश्न 5. पट्टिकायां कानिचन पदानि सन्ति, तानि पदानि उचिते घटे परयन्तु। (पट्टिका में कुछ पद हैं, उन पदों को उचित घड़े में पूरा करें।)
एष: क: ? एषा का ? एतत् किम् ? NCERT Solutions | Sanskrit for class 6एष: क: ? एषा का ? एतत् किम् ? NCERT Solutions | Sanskrit for class 6उत्तरम्:
एष: क: ? एषा का ? एतत् किम् ? NCERT Solutions | Sanskrit for class 6


प्रश्न 5. उदाहरणानुसारं पट्टिकातः उपयुक्तपदं चित्वा रिक्तस्थानानि पूरयन्तु। (उदाहरणानुसार पट्टिका (पट्टी) से उपयुक्त पद चुनकर रिक्त स्थानों को पूरा करें)
एष: क: ? एषा का ? एतत् किम् ? NCERT Solutions | Sanskrit for class 6उत्तरम्:

एष: क: ? एषा का ? एतत् किम् ? NCERT Solutions | Sanskrit for class 6


प्रश्न 6. निम्नलिखितानि वाक्यानि अधिकृत्य उदाहरणानुसारं प्रश्ननिर्माणं कुर्वन्तु ।
यथा सः गजः । – सः कः ?
(क) सः बालकः । – ________
(ख) सा लता। – ________
(ग) सा नदी । – ________
(घ) तत् फलम्। – ________
(ङ) सः वृक्षः। – ________
उत्तरम्:
(क) सः बालकः । – सः कः ?
(ख) सा लता। – सा का?
(ग) सा नदी । – सा का?
(घ) तत् फलम्। – तत् किम्?
(ङ) सः वृक्षः। – सः कः ?


प्रश्न 7. परस्परं सम्बद्धानि पदानि संयोजयन्तु, रिक्तस्थानेषु पूरयन्तु च ।
एष: क: ? एषा का ? एतत् किम् ? NCERT Solutions | Sanskrit for class 6
उत्तरम्:

एष: क: ? एषा का ? एतत् किम् ? NCERT Solutions | Sanskrit for class 6


प्रश्न 8. कोष्ठकेभ्यः उचितानि पदानि चित्वा वाक्यानि रचयन्त।
यथा – कः / का लिखति ? लेखकः लिखति । छात्रः लिखति । सा लिखति ।
(क) कः / का धावति ? (बालकाः, बालिका, शुनकः) ______। ______। ______।
(ख) कः / का पठति ? ( सुरेश, जानकी, नलिनी) ______। ______। ______।
(ग) किं पतति ? (फलम् जलम्, कुसुमम्) ______। ______। ______।
(घ) का / कः गच्छति ? (शिक्षिका, बालिका, तन्त्रज्ञः) ______। ______। ______।
(ङ) का / क: / किम् अस्ति ? (माता, पिता, वाहनम्) ______। ______। ______।
उत्तरम्:
(क) बालकः धावति ।
बालिका धावति ।
शुनकः धावति ।

(ख) सुरेशः पठति।
जानकी पठति ।
नलिनी पठति ।

(ग) जलम् पतति।
फलम् पतति ।
कुसुमं पतति।

(घ) शिक्षिका गच्छति ।
बालिका गच्छति ।
तन्त्रज्ञः गच्छति।

(ङ) माता अस्ति ।
पिता अस्ति ।
वाहनम् अस्ति ।

The document एष: क: ? एषा का ? एतत् किम् ? NCERT Solutions | Sanskrit for class 6 is a part of the Class 6 Course Sanskrit for class 6.
All you need of Class 6 at this link: Class 6
30 videos|63 docs|15 tests

FAQs on एष: क: ? एषा का ? एतत् किम् ? NCERT Solutions - Sanskrit for class 6

1. एष: क: ?
Ans. "एष" एक सर्वनाम है जिसका अर्थ है "यह"। यह किसी विशेष वस्तु या व्यक्ति को संदर्भित करने के लिए उपयोग किया जाता है।
2. एषा का ?
Ans. "एषा" भी एक सर्वनाम है, जो "यह" के स्त्रीलिंग रूप में उपयोग होता है। यह किसी स्त्री या स्त्रीलिंग वस्तु को इंगित करने के लिए प्रयोग किया जाता है।
3. एतत् किम् ?
Ans. "एतत्" का अर्थ है "यह" और यह किसी वस्तु या संकेत के बारे में जानकारी प्राप्त करने के लिए पूछा जाता है। यह प्रश्न का एक सामान्य प्रारूप है जो किसी चीज़ की पहचान करने के लिए प्रयोग किया जाता है।
4. सर्वनामों का उपयोग क्यों महत्वपूर्ण है ?
Ans. सर्वनामों का उपयोग वाक्यों को संक्षिप्त और स्पष्ट बनाने के लिए किया जाता है। यह संवाद को सरल बनाता है और दोहराव से बचाता है।
5. हिंदी में सर्वनामों के प्रकार क्या हैं ?
Ans. हिंदी में सर्वनामों के कई प्रकार होते हैं, जैसे कि व्यक्तिवाचक सर्वनाम (मैं, तुम, वह), निस्वार्थ सर्वनाम (कोई, कुछ), और संकेतवाचक सर्वनाम (यह, वह)। ये सभी सर्वनाम वाक्य में विभिन्न प्रकार की जानकारी प्रदान करते हैं।
Related Searches

Summary

,

Extra Questions

,

Previous Year Questions with Solutions

,

study material

,

Exam

,

mock tests for examination

,

एष: क: ? एषा का ? एतत् किम् ? NCERT Solutions | Sanskrit for class 6

,

practice quizzes

,

Important questions

,

pdf

,

Free

,

Sample Paper

,

MCQs

,

shortcuts and tricks

,

Objective type Questions

,

Viva Questions

,

एष: क: ? एषा का ? एतत् किम् ? NCERT Solutions | Sanskrit for class 6

,

ppt

,

एष: क: ? एषा का ? एतत् किम् ? NCERT Solutions | Sanskrit for class 6

,

Semester Notes

,

video lectures

,

past year papers

;