Class 6 Exam  >  Class 6 Notes  >  NCERT Textbooks & Solutions for Class 6  >  NCERT Solutions: अहं च त्वं च

अहं च त्वं च NCERT Solutions | NCERT Textbooks & Solutions for Class 6 PDF Download

वयम् अभ्यासं कुर्मः

प्रश्न 1. उच्चैः पठन्तु अवगच्छन्तु च। (ऊँची आवाज़ में पढ़ें और समझें )
त्वं माता, त्वं पिता त्वं बन्धुः, त्वं सखा,
त्वं विद्या, त्वं द्रविणम्, देवदेव! त्वम् एव मम सर्वम् ।
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥
उत्तरम्: 
छात्रा ! स्वयं करिष्यन्ति ।


प्रश्न 2. उदाहरणानुगुणम् अधोलिखितेषु वाक्येषु पट्टिकातः उचितैः पदैः रिक्तस्थानानि पूरयन्तु ।
अहं च त्वं च NCERT Solutions | NCERT Textbooks & Solutions for Class 6यथा – हे बाल ! त्वं छात्रः असि ।
(क) _______ शिक्षकौ स्वः ।
(ख) मञ्चे _______ नर्तक्यः स्थ।
(ग) अत्र _______ अस्मि ।
(घ) सभायां _______ गायिके स्थः ।
(ङ) विद्यालये _______ स्मः ।
(च) वैद्यालये _______ चिकित्सका असि ।
उत्तरम्:
(क) आवां शिक्षकौ स्वः ।
(ख) मञ्चे यूयं नर्तक्यः स्थ।
(ग) अत्र अहम् अस्मि ।
(घ) सभायां युवां गायिके स्थः ।
(ङ) विद्यालये वयं स्मः ।
(च) वैद्यालये त्वं चिकित्सका असि ।


प्रश्न 3. चित्रं दृष्ट्वा उदाहरणस्य अनुगुणं वाक्यानि लिखन्तु ।
अहं च त्वं च NCERT Solutions | NCERT Textbooks & Solutions for Class 6

(क) अहं च त्वं च NCERT Solutions | NCERT Textbooks & Solutions for Class 6
उत्तरम्:

  • अहं तन्त्रज्ञः अस्मि ।
  • आवां तन्त्रज्ञौ स्वः ।
  • वयं तन्त्रज्ञाः स्मः ।

(ख) अहं च त्वं च NCERT Solutions | NCERT Textbooks & Solutions for Class 6
उत्तरम्: 

  • अहं नर्तकः अस्मि ।
  • आवां नर्तक्यौ स्वः ।
  • वयं नर्तक्यः स्मः ।

(ग) अहं च त्वं च NCERT Solutions | NCERT Textbooks & Solutions for Class 6
उत्तरम्:

  • अहं चालकः अस्मि ।
  • आवां चालकौ स्वः ।
  • वयम् चालकाः स्मः ।

अहं च त्वं च NCERT Solutions | NCERT Textbooks & Solutions for Class 6

(घ) अहं च त्वं च NCERT Solutions | NCERT Textbooks & Solutions for Class 6
उत्तरम्:

  • अहं छात्रा अस्मि ।
  • आवां छात्रे स्वः ।
  • वयम् छात्राः स्मः ।

(ङ) अहं च त्वं च NCERT Solutions | NCERT Textbooks & Solutions for Class 6
उत्तरम्:

  • अहं गायिका अस्मि ।
  • आवाँ गायिके स्वः ।
  • वयं गायिकाः स्मः ।

(च) अहं च त्वं च NCERT Solutions | NCERT Textbooks & Solutions for Class 6
उत्तरम्:

  • अहम् अनुवैद्या अस्मि ।
  • आवां अनुवैद्ये स्वः ।
  • वयं अनुवैद्यः स्मः ।

अहं च त्वं च NCERT Solutions | NCERT Textbooks & Solutions for Class 6

(छ) अहं च त्वं च NCERT Solutions | NCERT Textbooks & Solutions for Class 6
उत्तरम्:

  • त्वं लेखक : असि ।
  • युवा लेखक स्थ: ।
  • यूयं लेखकाः स्थ

(ज) अहं च त्वं च NCERT Solutions | NCERT Textbooks & Solutions for Class 6
उत्तरम्:

  • त्वं सैनिकः असि ।
  • युवां सैनिक स्थ
  • यूयं सैनिकाः स्थ

(झ) अहं च त्वं च NCERT Solutions | NCERT Textbooks & Solutions for Class 6
उत्तरम्:

  • त्वं क्रीडकः असि ।
  • युवां क्रीडकौ स्थ
  • यूयं क्रीडकाः स्थ।

अहं च त्वं च NCERT Solutions | NCERT Textbooks & Solutions for Class 6

(ञ) अहं च त्वं च NCERT Solutions | NCERT Textbooks & Solutions for Class 6
उत्तरम्: 

  • त्वम् अधिवक्त्री असि ।
  • युवां अधिक थः ।
  • यूयं अधिवक्त्रयः स्था

(ट) अहं च त्वं च NCERT Solutions | NCERT Textbooks & Solutions for Class 6
उत्तरम्:

  • त्वं छात्रा असि ।
  • युवा छात्रे स्थः।
  • यूयं छात्राः स्थ।

(ठ) अहं च त्वं च NCERT Solutions | NCERT Textbooks & Solutions for Class 6
उत्तरम्:

  • त्वं धाविका असि ।
  • युवां धाविके स्थ: ।
  • यूयं धाविका स्थ


प्रश्न 4. उदाहरणानुगुणं वाक्यानि परस्परं योजयन्तु।
अहं च त्वं च NCERT Solutions | NCERT Textbooks & Solutions for Class 6
उत्तरम्:

अहं च त्वं च NCERT Solutions | NCERT Textbooks & Solutions for Class 6


प्रश्न 5. उदाहरणानुगुणम् उत्तराणां प्रश्ननिर्माणं कुर्वन्तु ।
यथा – चिकित्सकः कः चिकित्सक: ? त्वं क: 
(क) त्वं तन्त्रज्ञः । _______ ? _______  ?
(ख) युवां बालकौ । _______ ? _______  ?
(ग) यूयं छात्राः । _______ ? _______  ?
(घ) अहं न्यायाधीशः । _______ ? _______  ?
(च) वयं शिक्षिकाः । _______ ? _______  ?
उत्तरम्:
(क) त्वं तन्त्रज्ञः । कः तन्त्रज्ञः? त्वं क:?
(ख) युवां बालकौ । कौ बालकौ ? युवां कौ?
(ग) यूयं छात्राः । के छात्राः ? यूयं के?
(घ) हं न्यायाधीशः । कः न्यायाधीशः ? अहं कः ?
(ङ) आवां गायिके। के गायिके? गायिके के ?
(च) वयं शिक्षिकाः । काः शिक्षिकाः ? वयं का ? 


प्रश्न 6. परियोजनाकार्यम्
(क) अस्मद् – युष्मद्-शब्दयोः सर्वाणि रूपाणि स्फोरकपत्रे लिखन्तु ।
अहं च त्वं च NCERT Solutions | NCERT Textbooks & Solutions for Class 6अहं च त्वं च NCERT Solutions | NCERT Textbooks & Solutions for Class 6
उत्तरम्:

अहं च त्वं च NCERT Solutions | NCERT Textbooks & Solutions for Class 6

The document अहं च त्वं च NCERT Solutions | NCERT Textbooks & Solutions for Class 6 is a part of the Class 6 Course NCERT Textbooks & Solutions for Class 6.
All you need of Class 6 at this link: Class 6
494 docs

Top Courses for Class 6

494 docs
Download as PDF
Explore Courses for Class 6 exam

Top Courses for Class 6

Signup for Free!
Signup to see your scores go up within 7 days! Learn & Practice with 1000+ FREE Notes, Videos & Tests.
10M+ students study on EduRev
Related Searches

Summary

,

Sample Paper

,

Semester Notes

,

Previous Year Questions with Solutions

,

अहं च त्वं च NCERT Solutions | NCERT Textbooks & Solutions for Class 6

,

अहं च त्वं च NCERT Solutions | NCERT Textbooks & Solutions for Class 6

,

Extra Questions

,

Important questions

,

Viva Questions

,

ppt

,

अहं च त्वं च NCERT Solutions | NCERT Textbooks & Solutions for Class 6

,

past year papers

,

video lectures

,

Objective type Questions

,

shortcuts and tricks

,

pdf

,

MCQs

,

Exam

,

Free

,

practice quizzes

,

mock tests for examination

,

study material

;