प्रश्न 2. उदाहरणानुगुणम् अधोलिखितेषु वाक्येषु पट्टिकातः उचितैः पदैः रिक्तस्थानानि पूरयन्तु ।यथा – हे बाल ! त्वं छात्रः असि ।
(क) _______ शिक्षकौ स्वः ।
(ख) मञ्चे _______ नर्तक्यः स्थ।
(ग) अत्र _______ अस्मि ।
(घ) सभायां _______ गायिके स्थः ।
(ङ) विद्यालये _______ स्मः ।
(च) वैद्यालये _______ चिकित्सका असि ।
उत्तरम्:
(क) आवां शिक्षकौ स्वः ।
(ख) मञ्चे यूयं नर्तक्यः स्थ।
(ग) अत्र अहम् अस्मि ।
(घ) सभायां युवां गायिके स्थः ।
(ङ) विद्यालये वयं स्मः ।
(च) वैद्यालये त्वं चिकित्सका असि ।
प्रश्न 3. चित्रं दृष्ट्वा उदाहरणस्य अनुगुणं वाक्यानि लिखन्तु ।
(क)
उत्तरम्:
(ख)
उत्तरम्:
(ग)
उत्तरम्:
(घ)
उत्तरम्:
(ङ)
उत्तरम्:
(च)
उत्तरम्:
(छ)
उत्तरम्:
(ज)
उत्तरम्:
(झ)
उत्तरम्:
(ञ)
उत्तरम्:
(ट)
उत्तरम्:
(ठ)
उत्तरम्:
प्रश्न 4. उदाहरणानुगुणं वाक्यानि परस्परं योजयन्तु।
उत्तरम्:
प्रश्न 5. उदाहरणानुगुणम् उत्तराणां प्रश्ननिर्माणं कुर्वन्तु ।
यथा – चिकित्सकः कः चिकित्सक: ? त्वं क:
(क) त्वं तन्त्रज्ञः । _______ ? _______ ?
(ख) युवां बालकौ । _______ ? _______ ?
(ग) यूयं छात्राः । _______ ? _______ ?
(घ) अहं न्यायाधीशः । _______ ? _______ ?
(च) वयं शिक्षिकाः । _______ ? _______ ?
उत्तरम्:
(क) त्वं तन्त्रज्ञः । कः तन्त्रज्ञः? त्वं क:?
(ख) युवां बालकौ । कौ बालकौ ? युवां कौ?
(ग) यूयं छात्राः । के छात्राः ? यूयं के?
(घ) अहं न्यायाधीशः । कः न्यायाधीशः ? अहं कः ?
(ङ) आवां गायिके। के गायिके? गायिके के ?
(च) वयं शिक्षिकाः । काः शिक्षिकाः ? वयं का ?
प्रश्न 6. परियोजनाकार्यम्
(क) अस्मद् – युष्मद्-शब्दयोः सर्वाणि रूपाणि स्फोरकपत्रे लिखन्तु ।
उत्तरम्:
30 videos|63 docs|15 tests
|
1. "अहं च त्वं च" पाठ का मुख्य संदेश क्या है? | ![]() |
2. "अहं च त्वं च" पाठ में कौन-से नैतिक मूल्य प्रस्तुत किए गए हैं? | ![]() |
3. "अहं च त्वं च" पाठ के पात्र कौन हैं और उनकी भूमिका क्या है? | ![]() |
4. "अहं च त्वं च" पाठ से हमें जीवन में क्या सीखने को मिलता है? | ![]() |
5. "अहं च त्वं च" पाठ को पढ़ने का उद्देश्य क्या है? | ![]() |