Class 6 Exam  >  Class 6 Notes  >  Sanskrit for class 6  >  NCERT Solutions: अहं च त्वं च

अहं च त्वं च NCERT Solutions | Sanskrit for class 6 PDF Download

वयम् अभ्यासं कुर्मः

प्रश्न 1. उच्चैः पठन्तु अवगच्छन्तु च। (ऊँची आवाज़ में पढ़ें और समझें )
त्वं माता, त्वं पिता त्वं बन्धुः, त्वं सखा,
त्वं विद्या, त्वं द्रविणम्, देवदेव! त्वम् एव मम सर्वम् ।
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥
उत्तरम्: 
छात्रा ! स्वयं करिष्यन्ति ।


प्रश्न 2. उदाहरणानुगुणम् अधोलिखितेषु वाक्येषु पट्टिकातः उचितैः पदैः रिक्तस्थानानि पूरयन्तु ।
अहं च त्वं च NCERT Solutions | Sanskrit for class 6यथा – हे बाल ! त्वं छात्रः असि ।
(क) _______ शिक्षकौ स्वः ।
(ख) मञ्चे _______ नर्तक्यः स्थ।
(ग) अत्र _______ अस्मि ।
(घ) सभायां _______ गायिके स्थः ।
(ङ) विद्यालये _______ स्मः ।
(च) वैद्यालये _______ चिकित्सका असि ।
उत्तरम्:
(क) आवां शिक्षकौ स्वः ।
(ख) मञ्चे यूयं नर्तक्यः स्थ।
(ग) अत्र अहम् अस्मि ।
(घ) सभायां युवां गायिके स्थः ।
(ङ) विद्यालये वयं स्मः ।
(च) वैद्यालये त्वं चिकित्सका असि ।


प्रश्न 3. चित्रं दृष्ट्वा उदाहरणस्य अनुगुणं वाक्यानि लिखन्तु ।
अहं च त्वं च NCERT Solutions | Sanskrit for class 6

(क) अहं च त्वं च NCERT Solutions | Sanskrit for class 6
उत्तरम्:

  • अहं तन्त्रज्ञः अस्मि ।
  • आवां तन्त्रज्ञौ स्वः ।
  • वयं तन्त्रज्ञाः स्मः ।

(ख) अहं च त्वं च NCERT Solutions | Sanskrit for class 6
उत्तरम्: 

  • अहं नर्तकः अस्मि ।
  • आवां नर्तक्यौ स्वः ।
  • वयं नर्तक्यः स्मः ।

(ग) अहं च त्वं च NCERT Solutions | Sanskrit for class 6
उत्तरम्:

  • अहं चालकः अस्मि ।
  • आवां चालकौ स्वः ।
  • वयम् चालकाः स्मः ।

अहं च त्वं च NCERT Solutions | Sanskrit for class 6

(घ) अहं च त्वं च NCERT Solutions | Sanskrit for class 6
उत्तरम्:

  • अहं छात्रा अस्मि ।
  • आवां छात्रे स्वः ।
  • वयम् छात्राः स्मः ।

(ङ) अहं च त्वं च NCERT Solutions | Sanskrit for class 6
उत्तरम्:

  • अहं गायिका अस्मि ।
  • आवाँ गायिके स्वः ।
  • वयं गायिकाः स्मः ।

(च) अहं च त्वं च NCERT Solutions | Sanskrit for class 6
उत्तरम्:

  • अहम् अनुवैद्या अस्मि ।
  • आवां अनुवैद्ये स्वः ।
  • वयं अनुवैद्यः स्मः ।

अहं च त्वं च NCERT Solutions | Sanskrit for class 6

(छ) अहं च त्वं च NCERT Solutions | Sanskrit for class 6
उत्तरम्:

  • त्वं लेखक : असि ।
  • युवा लेखक स्थ: ।
  • यूयं लेखकाः स्थ

(ज) अहं च त्वं च NCERT Solutions | Sanskrit for class 6
उत्तरम्:

  • त्वं सैनिकः असि ।
  • युवां सैनिक स्थ: I
  • यूयं सैनिकाः स्थ I

(झ) अहं च त्वं च NCERT Solutions | Sanskrit for class 6
उत्तरम्:

  • त्वं क्रीडकः असि ।
  • युवां क्रीडकौ  स्थ: I
  • यूयं क्रीडकाः स्थ।

अहं च त्वं च NCERT Solutions | Sanskrit for class 6

(ञ) अहं च त्वं च NCERT Solutions | Sanskrit for class 6
उत्तरम्: 

  • त्वम् अधिवक्त्री असि ।
  • युवां अधिवक्त्रौ स्थः।
  • यूयं अधिवक्त्रयः स्था

(ट) अहं च त्वं च NCERT Solutions | Sanskrit for class 6
उत्तरम्:

  • त्वं छात्रा असि ।
  • युवा छात्रे स्थः।
  • यूयं छात्राः स्थ।

(ठ) अहं च त्वं च NCERT Solutions | Sanskrit for class 6
उत्तरम्:

  • त्वं धाविका असि ।
  • युवां धाविके स्थ: ।
  • यूयं धाविका स्थ


प्रश्न 4. उदाहरणानुगुणं वाक्यानि परस्परं योजयन्तु।
अहं च त्वं च NCERT Solutions | Sanskrit for class 6
उत्तरम्:

अहं च त्वं च NCERT Solutions | Sanskrit for class 6


प्रश्न 5. उदाहरणानुगुणम् उत्तराणां प्रश्ननिर्माणं कुर्वन्तु ।
यथा – चिकित्सकः कः चिकित्सक: ? त्वं क: 
(क) त्वं तन्त्रज्ञः । _______ ? _______  ?
(ख) युवां बालकौ । _______ ? _______  ?
(ग) यूयं छात्राः । _______ ? _______  ?
(घ) अहं न्यायाधीशः । _______ ? _______  ?
(च) वयं शिक्षिकाः । _______ ? _______  ?
उत्तरम्:
(क) त्वं तन्त्रज्ञः । कः तन्त्रज्ञः? त्वं क:?
(ख) युवां बालकौ । कौ बालकौ ? युवां कौ?
(ग) यूयं छात्राः । के छात्राः ? यूयं के?
(घ) हं न्यायाधीशः । कः न्यायाधीशः ? अहं कः ?
(ङ) आवां गायिके। के गायिके? गायिके के ?
(च) वयं शिक्षिकाः । काः शिक्षिकाः ? वयं का ? 


प्रश्न 6. परियोजनाकार्यम्
(क) अस्मद् – युष्मद्-शब्दयोः सर्वाणि रूपाणि स्फोरकपत्रे लिखन्तु ।
अहं च त्वं च NCERT Solutions | Sanskrit for class 6अहं च त्वं च NCERT Solutions | Sanskrit for class 6
उत्तरम्:

अहं च त्वं च NCERT Solutions | Sanskrit for class 6

The document अहं च त्वं च NCERT Solutions | Sanskrit for class 6 is a part of the Class 6 Course Sanskrit for class 6.
All you need of Class 6 at this link: Class 6
30 videos|63 docs|15 tests

FAQs on अहं च त्वं च NCERT Solutions - Sanskrit for class 6

1. "अहं च त्वं च" पाठ का मुख्य संदेश क्या है?
Ans."अहं च त्वं च" पाठ का मुख्य संदेश यह है कि हमें एक-दूसरे के प्रति सहानुभूति और समझदारी रखनी चाहिए। यह पाठ हमें यह सिखाता है कि हम सभी एक ही मानवता का हिस्सा हैं और हमें एक-दूसरे की भावनाओं का सम्मान करना चाहिए।
2. "अहं च त्वं च" पाठ में कौन-से नैतिक मूल्य प्रस्तुत किए गए हैं?
Ans. इस पाठ में कई नैतिक मूल्य प्रस्तुत किए गए हैं, जैसे कि सहानुभूति, सहयोग, और एकता। यह हमें यह सिखाता है कि समाज में एकजुटता से ही हम आगे बढ़ सकते हैं और एक-दूसरे की मदद करने से हम मजबूत बनते हैं।
3. "अहं च त्वं च" पाठ के पात्र कौन हैं और उनकी भूमिका क्या है?
Ans. "अहं च त्वं च" पाठ में मुख्य पात्र एक व्यक्ति और उसका मित्र हैं। वे बातचीत के माध्यम से यह समझाने की कोशिश करते हैं कि दोस्ती और आपसी सहयोग कितने महत्वपूर्ण हैं। उनका संवाद पाठ के संदेश को स्पष्ट करता है।
4. "अहं च त्वं च" पाठ से हमें जीवन में क्या सीखने को मिलता है?
Ans. इस पाठ से हमें जीवन में यह सीखने को मिलता है कि हमें एक-दूसरे का समर्थन करना चाहिए और किसी भी परिस्थिति में एकजुट रहना चाहिए। यह पाठ हमें सिखाता है कि एकजुटता से हम बड़ी से बड़ी चुनौतियों का सामना कर सकते हैं।
5. "अहं च त्वं च" पाठ को पढ़ने का उद्देश्य क्या है?
Ans. "अहं च त्वं च" पाठ को पढ़ने का उद्देश्य यह है कि छात्र नैतिक शिक्षा को समझें और अपने जीवन में उसे लागू करें। यह पाठ छात्रों को यह सिखाने का प्रयास करता है कि कैसे वे अपने समाज में सकारात्मक योगदान दे सकते हैं।
Related Searches

अहं च त्वं च NCERT Solutions | Sanskrit for class 6

,

shortcuts and tricks

,

अहं च त्वं च NCERT Solutions | Sanskrit for class 6

,

ppt

,

video lectures

,

study material

,

practice quizzes

,

Important questions

,

past year papers

,

Extra Questions

,

mock tests for examination

,

Exam

,

pdf

,

Sample Paper

,

Viva Questions

,

MCQs

,

अहं च त्वं च NCERT Solutions | Sanskrit for class 6

,

Previous Year Questions with Solutions

,

Semester Notes

,

Summary

,

Objective type Questions

,

Free

;