Class 6 Exam  >  Class 6 Notes  >  Sanskrit for class 6  >  NCERT Solutions: सः एव महान् चित्रकार:

सः एव महान् चित्रकार: NCERT Solutions | Sanskrit for class 6 PDF Download

वयम् अभ्यासं कुर्मः

प्रश्न 1. पाठस्य आधारेण प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
(क) श्रद्धा सर्वत्र किं पश्यति?
उत्तरम्:
पुष्पाणि

(ख) शुकः केन वर्णेन शोभते ?
उत्तरम्: 
हरितवर्णेन

(ग) श्रद्धायाः इष्टवर्ण: क: ?
उत्तरम्:
हरितेन

(घ) क: महान् चित्रकार: ?
उत्तरम्:
परमेश्वरः

(ङ) आदित्यः कान् द्रष्टुम् इच्छति ?
उत्तरम्:
चित्रवर्णाः शुकाः।


प्रश्न 2. पाठस्य आधारेण प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।
(क) आचार्यस्य प्रावारकस्य वर्णः कः ?
उत्तरम्: 
आचार्यस्य प्रावारकस्य वर्णः श्वेतः अस्ति ।

(ख) कुत्र विविधेषु वर्णेषु पाटलपुष्पाणि सन्ति ?
उत्तरम्:
मञ्जुलस्य उद्याने विविधेषु वर्णेषु पाटलपुष्पाणि सन्ति ।

(ग) किं बहुवर्णमयम् इति मञ्जुलस्य अभिप्रायः ?
उत्तरम्: 
इन्द्रधनुः बहुवर्णमयम् इति मञ्जुलस्य अभिप्रायः अस्ति ।

(घ) चित्रवर्णशुकाः कीदृशाः भवन्ति ?
उत्तरम्: 
चित्रवर्णशुकानाम् पक्षाः नीलाः, पीताः, रक्ताः च भवन्ति ।

(ङ) कस्य कस्य वर्णः कृष्णः ?
उत्तरम्:
काकस्य पिकस्य च वर्णः कृष्णः भवति ।


प्रश्न 3. उचितवर्णेन सह शब्द योजयन्तु ।
सः एव महान् चित्रकार: NCERT Solutions | Sanskrit for class 6उत्तरम्:
(i) रक्तवर्ण: –
शुकस्य चञ्चुः
(ii) नीलवर्ण: – गगनः
(iii) कृष्णवर्णः – काक:
(iv) हरितवर्ण: – पर्णः
(v) पीतवर्णः – सूर्यकान्तिः पुष्पम्
(vi) श्वेतवर्णः – मल्लिका पुष्पम्
(vii) पाटलवर्णः – पाटल पुष्पम्
(viii) नील लोहितः – जम्बूफलम्।


प्रश्न 4. राष्ट्रध्वजस्य समुचितैः वर्णैः अधः प्रदत्तेषु वाक्येषु रिक्तस्थानानि पूरयन्तु ।
(क) उपरि ______ वर्णः अस्ति ।
उत्तरम्:
केसर वर्ण:

(ख) मध्ये ______ वर्णः अस्ति ।
उत्तरम्:
श्वेतःसः एव महान् चित्रकार: NCERT Solutions | Sanskrit for class 6(ग) अधः ______ वर्णः अस्ति ।
उत्तरम्:
हरितः

(घ) ध्वजस्य केन्द्रे ______ वर्णः अस्ति ।
उत्तरम्:
नीलः


प्रश्न 5. प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
(क) केशानां वर्ण: क: ?
उत्तरम्:
कृष्ण:

(ख) आकाशस्य वर्णः कः ?
उत्तरम्: 
नीलः

(ग) कदलीफलस्य वर्णः कः ?
उत्तरम्: 
पीतः

(घ) तृणस्य वर्णः कः ?
उत्तरम्: 
हरितः

(ङ) महिषस्य वर्ण: क: ?
उत्तरम्: 
कृष्ण: श्यामः

(च) मयूरस्य वर्ण: क: ?
उत्तरम्: 
चित्रवर्णः


प्रश्न 6. रेखाचित्रेषु निर्दिष्टान् वर्णान् पूरयन्तु ।
सः एव महान् चित्रकार: NCERT Solutions | Sanskrit for class 6उत्तरम्: छात्राः स्वयमेव कुरुत ।

प्रश्न 7. परियोजनाकार्यम्

सः एव महान् चित्रकार: NCERT Solutions | Sanskrit for class 6

(i) उपरितनानां चित्राणां नामानि वर्णाः च के इति अभिजानन्तु लिखन्तु च ।
उत्तरम्:
सः एव महान् चित्रकार: NCERT Solutions | Sanskrit for class 6

(ii) कक्षायां विद्यमानानां 10 वस्तूनां नामानि वर्णान् च अभिजानन्तु लिखन्तु च ।
उत्तरम्:

सः एव महान् चित्रकार: NCERT Solutions | Sanskrit for class 6

The document सः एव महान् चित्रकार: NCERT Solutions | Sanskrit for class 6 is a part of the Class 6 Course Sanskrit for class 6.
All you need of Class 6 at this link: Class 6
30 videos|78 docs|15 tests

FAQs on सः एव महान् चित्रकार: NCERT Solutions - Sanskrit for class 6

1. सः एव महान् चित्रकार: कौन हैं?
उत्तर: सः एव महान् चित्रकार एक व्यक्ति हैं जो महान चित्रकला करते हैं।
2. सः एव महान् चित्रकार कैसे बने?
उत्तर: सः एव महान् चित्रकार बनने के लिए व्यक्ति को चित्रकला में माहिर होना चाहिए और कई सालों की प्रैक्टिस करनी चाहिए।
3. सः एव महान् चित्रकार के काम का विशेषता क्या है?
उत्तर: सः एव महान् चित्रकार के काम में सर्वोत्तमता और सुंदरता होती है जो उन्हें महान बनाती है।
4. सः एव महान् चित्रकार कैसे उपलब्धि हासिल करते हैं?
उत्तर: सः एव महान् चित्रकार अपनी मेहनत, दृढ़ संकल्प और सामर्थ्य के बल पर उपलब्धियाँ हासिल करते हैं।
5. सः एव महान् चित्रकार के चित्रों की क्या विशेषता है?
उत्तर: सः एव महान् चित्रकार के चित्रों में विविधता, रंग-भंगिमा और अद्वितीयता की विशेषता होती है जो उन्हें अनूठा बनाती है।
Related Searches

practice quizzes

,

Sample Paper

,

सः एव महान् चित्रकार: NCERT Solutions | Sanskrit for class 6

,

past year papers

,

सः एव महान् चित्रकार: NCERT Solutions | Sanskrit for class 6

,

Important questions

,

study material

,

Viva Questions

,

shortcuts and tricks

,

Exam

,

pdf

,

ppt

,

Semester Notes

,

Extra Questions

,

Free

,

video lectures

,

Previous Year Questions with Solutions

,

सः एव महान् चित्रकार: NCERT Solutions | Sanskrit for class 6

,

mock tests for examination

,

Summary

,

MCQs

,

Objective type Questions

;