Class 6 Exam  >  Class 6 Notes  >  NCERT Textbooks & Solutions for Class 6  >  NCERT Solutions: त्वम् आपणं गच्छ

त्वम् आपणं गच्छ NCERT Solutions | NCERT Textbooks & Solutions for Class 6 PDF Download

वयम् अभ्यासं कुर्मः

प्रश्न 1. पूर्वपृष्ठस्य कोष्ठके दत्तानि रूपाणि दृष्ट्वा रिक्तस्थानानि पूरयन्तु।
त्वम् आपणं गच्छ NCERT Solutions | NCERT Textbooks & Solutions for Class 6उत्तरम्:

  • लिखतु - लिखताम् - लिखन्तु
  • लिख - लिखतम् - लिखत
  • लिखानि - लिखाव - लिखाम
  • क्रीडतु - क्रीडताम् - क्रीडन्तु
  • क्रीड - क्रीडतम् - क्रीडन
  • क्रीडानि - क्रीडाव - क्रोडम 


प्रश्न 2. निम्नलिखितेषु सुभाषितेषु लोट्लकारस्य क्रियापदानि चित्वा लिखन्तु ।
(क) कालं वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितः सज्जनाः सन्तु निर्भयाः ।।
_________  _________

उतरम् – वर्षतु, सन्तु।
मेघाः उचिते समये वर्षन्तु । तेन भूमिः सस्यैः समृद्धा पूर्णा च भवतु ।
एषः देशः शान्तः भवतु। सर्वे सज्जनाः भयं विना जीवनं यापयन्तु। (एवम् परमेश्वरं प्रति प्रार्थना अस्ति )
उत्तरम्: वर्षन्तु, भवतु, यापयन्तु ।

(ख) सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत ।।
_________  _________ _________

उत्तरम्: भवन्तु, सन्तु, पश्यन्तु ।
सर्वे जनाः सुखेन तिष्ठन्तु । सर्वे रोगरहिताः भवन्तु । सर्वे शुभम् एव पश्यन्तु । कस्यापि कृते दुःखस्य अनुभवः न भवतु ।
उत्तरम्: तिष्ठन्तु भवन्तु, पश्यन्तु भवतु।

(ग) इमा आपः शिवाः सन्तु शुभाः स्वच्छाश्च निर्मलाः ।
पावना: शीतलाः सन्तु पूताः सूर्यस्य रश्मिभिः ||
_________ _________

उत्तरम्: सन्तुः सन्तु!
जलं सर्वेषां कृतं मङ्गलमयं मालिन्यरहितं शुद्धं च भवतु। जलं पवित्रं शीतलं च भवतु । जलं सूर्यस्य प्रकाशस्य स्पर्शेन पवित्रं भवतु ।
उत्तरम्: भवतु ।

(घ) निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ।
अद्यैव वा मरणमस्तु युगान्तरं वा
न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ।।
_________ _________ _________ _________ _________

उत्तरम्: निन्दन्तु, स्तुवन्तु, समाविशतु, गच्छतु अस्तु ।
नीतिकारा: प्रशंसन्तु अथवा निन्दां कुर्वन्तु । धनस्य लाभः भवतु अथवा धनहानिः भवतु । मरणं झटिति भवतु अथवा विलम्बेन भवतु । न्याय्यात् मार्गात् धीराः न विचलन्ति तत्रैव ते स्थिररूपेण तिष्ठन्ति ।
उत्तरम्: कुर्वन्तु, भवतु, प्रशंसन्तु


प्रश्न 3. उदाहरणानुगुणं लोट्लकारस्य रूपाणि लिखन्तु ।
त्वम् आपणं गच्छ NCERT Solutions | NCERT Textbooks & Solutions for Class 6
उत्तरम्:

  • पठति – पठतु
  • खादति – खादतु
  • क्रीडामि – क्रीडानि
  • पश्यसि – पश्य
  • हसति – हसतु
  • नयसि – नय
  • नृत्यति – नृत्यतु
  • गच्छामि – गच्छानि


प्रश्न 4. उदाहरणानुगुणं बहुवचनस्य रूपाणि लिखन्तु ।
त्वम् आपणं गच्छ NCERT Solutions | NCERT Textbooks & Solutions for Class 6उत्तरम्:

  • उत्तिष्ठतु – उत्तिष्ठन्तु
  • खादतु – खादन्तु
  • आगच्छतु – आगच्छन्तु
  • पठतु – पठन्तु
  • उपविशतु – उपविशन्तु
  • पततु – पतन्तु
  • गच्छतु – गच्छन्तु


प्रश्न 5. विद्यालयस्य वार्षिकोत्सवे के-के किं किं कुर्वन्ति इति सूचनारूपेण वाक्यानि पुनः लिखन्तु ।
यथा- दशमकक्षायाः छात्रा : वेदिकाम् अलङ्कुर्वन्ति ।
दशमकक्षाया: छात्राः वेदिकाम् अलङ्कुर्वन्तु ।त्वम् आपणं गच्छ NCERT Solutions | NCERT Textbooks & Solutions for Class 6

(क) प्रधानाध्यापक: वार्षिकं विवरणं पठति 
उत्तरम्:
प्रधानाध्यापक: वार्षिकं विवरणं पठतु 

(ख) बालिकाः नृत्यन्ति 
उत्तरम्:
बालिकाः नृत्यन्तु 

(ग) यूयम् आसन्दान् स्थापयथ 
उत्तरम्: 
यूयम् आसन्दान् स्थापयत 

(घ) छात्रनायक : स्वागतं करोति 
उत्तरम्:
छात्रनायकः स्वागतं करोतु 

(ङ) मम मित्रं धन्यवादं निवेदयति
उत्तरम्:
मम मित्रं धन्यवादं निवेदयतु 

(च) संस्कृत – शिक्षिका वेदिका सञ्चालयति
उत्तरम्: 
संस्कृत – शिक्षिका वेदिकां संचालयतु

(छ) कार्यक्रमानन्तरं छात्राः उत्थाय राष्ट्रगीतं गायन्ति 
उत्तरम्:
कार्यक्रमानन्तरं छात्राः उत्थाय राष्ट्रगीतं गायन्तु


प्रश्न 6. परिच्छेदे पट्टिकातः उचितैः क्रियारूपैः रिक्तस्थानानि पूरयन्तु ।
त्वम् आपणं गच्छ NCERT Solutions | NCERT Textbooks & Solutions for Class 6यदा अध्यापकः कक्षाम् आगच्छति तदा प्रथमं सर्वे ______ | उपचारवाक्येन तम् ______ | यदा सः वदति तदा एव सर्वे ______ । तस्य सूचनानुसारं पाठं ______ । गृहपाठ ______ । परस्परं वार्तालापं न ______ | प्रश्नस्य उत्तरं ______ । संशयं ______ । तस्य उपदेशम् ______ । बहि: मा ______ ।

उत्तरम्: यदा अध्यापक : कक्षाम् आगच्छति तदा प्रथमं सर्वे उत्तिष्ठन्तु उपचार वाक्येन तम् अभिवादयन्तु । यदा सः वदति तदा एव सर्वे उपविशन्तु । तस्य सूचनानुसारं पाठ पठन्तु । गृहपाठं लिखन्तु । परस्परं वार्तालापं न कुर्वन्तु । प्रश्नस्य उत्तरं वदन्तु । संशयं पृच्छन्तु। तस्य उपदेशं शृण्वन्तु । बहिः मा गच्छन्तु


प्रश्न 7. मार्गे सूचनादीपाः फलकानि च भवन्ति । तेषां चित्राणि दृष्ट्वा पट्टिकापदैः वाक्यानि रिक्तस्थानेषु लिखन्तु ।
त्वम् आपणं गच्छ NCERT Solutions | NCERT Textbooks & Solutions for Class 6उत्तरम्:
त्वम् आपणं गच्छ NCERT Solutions | NCERT Textbooks & Solutions for Class 6


प्रश्न 8. उदाहरणानुसारं क्रियापदस्य लोट्-लकाररूपैः वाक्यानि पूरयन्तु ।
यथा छात्राः प्रातः शीघ्रम् उत्तिष्ठन्तु । (उत् + तिष्ठ्)
(क) अम्ब! अहं क्रीडार्थं ______। (गच्छ्)
उत्तरम्: अम्ब! अहं क्रीडार्थ गच्छानि 

(ख) आगच्छन्तु वयं प्रार्थनागीतं ______। (गाय्)
उत्तरम्: 
आगच्छन्तु वयं प्रार्थनागीतं गायाम |

(ग) ज्वरः अस्ति । पुत्र! वृष्टौ न ______। (क्रीड्)
उत्तरम्:
ज्वरः अस्ति । पुत्र ! वृष्टौ न क्रीड 

(घ) लते! भवती मम उपनेत्रम् ______ । (आ + नय्)
उत्तरम्:
लते! भवती मम उपनेत्रम् आनयतु 

(ङ) आर्ये! अहम् अन्तः ______ । (प्रविश्)
उत्तरम्: 
आर्ये! अहम् अन्तः प्रविशानि 

(च) अहं पृच्छामि त्वम् उत्तरं ……… । (वद्)
उत्तरम्: 
अहं पृच्छामि त्वम् उत्तरं वद

(छ) यूयं शीघ्रं नगरम् ……… । (आ + गच्छ्)
उत्तरम्:
यूयं शीघ्रं नगरम् आगच्छत 

(ज) तात! वयं कदा चलचित्र ………? (पश्य्)
उत्तरम्:
तात! वयं कदा चलचित्रं पश्याम 


प्रश्न 9. चिह्नाति (? ! |, ) भावानुसारं वाक्ये योजयन्तु ।
त्वम् आपणं गच्छ NCERT Solutions | NCERT Textbooks & Solutions for Class 6यथा – राकेश ! कुत्र असि ? अत्र आगच्छ ।
(क) पुत्र किं करोषि
उत्तरम्:
पुत्र ! किं करोषि ?

(ख) क: श्लोकं वदति
उत्तरम्:
क: श्लोकं वदति ?

(ग) भवान् तत्र तिष्ठतु
उत्तरम्:
भवान् तत्र तिष्ठतु ।

(घ) आचार्यः कदा आगच्छति
उत्तरम्: 
आचार्यः कदा आगच्छति ?

(ङ) अहो रमणीयः पर्वतः
उत्तरम्: 
अहो! रमणीयः पर्वतः ।


प्रश्न 10. परियोजनाकार्यम्
(i) पुस्तकात् लोट्लकारस्य क्रियापदानि चित्वा लिखन्तु ।
उत्तरम्: पुस्तकात् लोट्लकारस्य क्रियापदानिआगच्छ करवाणि, गच्छ, आनय ददातु, स्वीकुरु, नय, स्वीकरवाणि, जानातु स्वीकरोमि, पश्यतु, गच्छतु, यच्छानि, योजयतु स्वीकरोतु, आगच्छतु ।

(ii) . गृहे माता भवन्तं भवतीं “किं किम् आदिशति ” इति लोट्लकारे पञ्च वाक्यानि लिखन्तु ।
उत्तरम्: 
गृहे मम माता आदिशति-

  • प्रातःकाले उत्थाय ईश्वरं स्मर |
  • स्वाध्ययनं ध्यानेन प्रतिदिनं कुरु ।
  • दुर्बलान् मा पीऽय ।
  • सर्वेभ्यः शुभकामना: यच्छ ।
  • मानवीयगुणान् धारय ।
The document त्वम् आपणं गच्छ NCERT Solutions | NCERT Textbooks & Solutions for Class 6 is a part of the Class 6 Course NCERT Textbooks & Solutions for Class 6.
All you need of Class 6 at this link: Class 6
Are you preparing for Class 6 Exam? Then you should check out the best video lectures, notes, free mock test series, crash course and much more provided by EduRev. You also get your detailed analysis and report cards along with 24x7 doubt solving for you to excel in Class 6 exam. So join EduRev now and revolutionise the way you learn!
Sign up for Free Download App for Free
317 docs

Up next

Related Searches

Viva Questions

,

Extra Questions

,

Important questions

,

Objective type Questions

,

त्वम् आपणं गच्छ NCERT Solutions | NCERT Textbooks & Solutions for Class 6

,

Previous Year Questions with Solutions

,

Exam

,

shortcuts and tricks

,

MCQs

,

mock tests for examination

,

त्वम् आपणं गच्छ NCERT Solutions | NCERT Textbooks & Solutions for Class 6

,

past year papers

,

ppt

,

Summary

,

त्वम् आपणं गच्छ NCERT Solutions | NCERT Textbooks & Solutions for Class 6

,

Free

,

study material

,

Sample Paper

,

Semester Notes

,

practice quizzes

,

video lectures

,

pdf

;