Table of contents |
|
पृष्ठम् 10: प्रश्नानि |
|
पृष्ठम् 11: प्रश्नानि |
|
पृष्ठम् 12: प्रश्नानि |
|
पृष्ठम् 13: प्रश्नानि |
|
1. अधः प्रदत्तानां प्रश्नानाम् एकपदेन पद्ध्येन वा उत्तरं लिखन्तु-
(क) पर्वतराजः कः?
उत्तरम्: हिमालयः।
(ख) समुद्रः कस्याः चरणौ प्रक्षालयति?
उत्तरम्: भारतमातुः।
(ग) त्रिवर्णयुतः ध्वजः कुत्र विलसति?
उत्तरम्: भारतमातुः हस्ते।
(घ) ध्वजस्थितः केशरवर्णः अस्मान् किं वक्तुं प्रेरयति?
उत्तरम्: जयतु सैनिकः।
(ड) कृषकबान्धवाः भारतभूमि केः सिञ्चन्ति?
उत्तरम्: स्वेदबिंदुभिः
(च) केषां धवलं यशः राष्ट्रध्वजस्य मध्ये विलसति?
उत्तरम्: वैज्ञानिकानाम्।
(छ) सूर्यः कं विना नित्यं संनादति?
उत्तरम्: विरामम्
(क) पविताः नद्यः काः?
उत्तरम्: गङ्गा, यमुना, सरस्वती, ब्रह्मपुत्र, गोदावरी, नर्मदा, कावेरी, कृष्णादयः पवित्राः नद्यः सन्ति।
(ख) विविधेभ्यः प्रदेशेभ्यः जनाः किमर्थम् आगच्छन्ति?
उत्तरम्: विविधेभ्यः प्रदेशेभ्यः जनाः तीर्थक्षेत्राणां धूलिम् ललाटे स्थापयितुम् आगच्छन्ति।
(ग) धर्मचक्रं कं भावं बोधयति?
उत्तरम्: ‘चलनीयं कर्तव्यपथे वै न विरम सततं चल’ इति धर्मचक्रम् भावं बोधयति।
(घ) कृषकबान्धवानां परिश्रमेण भारतभूमिः कथं सज्जाता?
उत्तरम्: कृषकबान्धवानां परिश्रमेण भारतभूमिः हरितवर्णमयी, समृद्धा सस्यश्यामला च सञ्जाता।
(ड) विज्ञानस्य केषु क्षेत्रेषु भारतीयैः यशः प्राप्तम्?
उत्तरम्: अणुशास्त्रे, सङ्गणकशास्त्रे, चिकित्सा शास्त्रे, अन्तरिक्षशास्त्रे, आयुधशास्त्रे इत्यादिषु विज्ञानक्षेत्रेषु भारतीयैः यशः प्राप्तम्।
(च) अन्ते सर्वे किं गीतं गायन्ति?
उत्तरम्: वयं बालका भारतभक्ताः
वयं बालिका भारतभक्ताः।
वयं हि सर्वे भारतभक्ताः
पृथ्वीं स्वर्गं जेतुं शक्ताः ।।
3. रेखाङ्कितानि पदानि आश्रित्य उदाहरणानुसारं प्रश्ननिर्माणं कुर्वन्तु -
यथा- अस्माकं वत्सला भारतमाता। – केषां वत्सला भारतमाता?
(क) समुद्रः भारतमातुः चरणौ प्रक्षालयति।
प्रश्न: समुद्र कस्याः चरणौ प्रक्षालयति?
(ख) जनाः तीर्थक्षेत्राणां धूलिं ललाटे स्थापयन्ति।
प्रश्न: जनाः तीर्थक्षेत्राणां धूलिं कुत्र / कस्मिन् स्थापयन्ति ?
(ग) वीराः भारतमातुः सर्वदा सेवां कृतवन्तः।
प्रश्न: के भारतमातुः सर्वदा सेवां कृतवन्तः ?
(घ) ‘जयतु कृषकः’ इति वक्तुम् अस्मान् प्रेरयति।
प्रश्न: ‘जयतु कृषक:’ इति वक्तुं कान् प्रेरयति?
(ङ) नदी कष्टानि सहमाना प्रवहति।
प्रश्न: का कष्टानि सहमाना प्रवहति?
(च) वयं गौरववर्धनार्थं प्रयत्नं कुर्मः।
प्रश्न: वयं गौरववर्धनार्थं किं कुर्मः?
4. अधः प्रदत्तानां शब्दानाम् उदाहरणानुसारं रिक्तस्थानेषु रूपाणि लिखन्तु -उत्तरम्:
विवरणम्: प्रत्येकं शब्दस्य विभक्तिरूपं शास्त्रीयदृष्ट्या पूरितम्। यथा "चरणम्" इत्यस्य द्वितीया विभक्तौ चरणान्, "नदी" इत्यस्य प्रथमायां नद्यौ इत्यादि।
5. अधः प्रदत्तानि वाक्यानि पठित्वा मातृभाषायां/प्रान्तीयभाषायाम्/आङ्ग्लभाषायां वा अनुवादं कुर्वन्तु -
(क) भारतभूमौ पवित्राः नद्यः प्रवहन्ति।
हिन्दी अनुवाद: भारतभूमि में पवित्र नदियाँ बहती हैं।
आङ्ग्ल अनुवाद: Sacred rivers flow on the land of India.
विवरणम्: वाक्यं भारतस्य नदीनां पवित्रतां सूचति।
(ख) भारतस्य मस्तके हिमालयः मुकुटरूपेण शोभते।
हिन्दी अनुवाद: भारत के मस्तक पर हिमालय मुकुट के रूप में शोभित है।
आङ्ग्ल अनुवाद: The Himalaya shines as a crown on India’s head.
विवरणम्: हिमालयस्य भारतस्य गौरवं वर्णितम्।
(ग) भारतभूमौ श्रेष्ठाः पर्वताः विराजन्ते।
हिन्दी अनुवादः भारतभूमि पर श्रेष्ठ पर्वत विराजमान हैं।
English translation: In the land of India, magnificent mountains stand majestically.
विवरणम्: अस्माकं भारतदेशे उत्तमाः उच्चपर्वताः सुशोभन्ते — हिमालयादयः।
(घ) राष्ट्रद्वजे केसरः, श्वेतः, हरितः च वर्णाः सन्ति।
हिन्दी अनुवादः राष्ट्रध्वज में केसरिया, सफ़ेद एवं हरा रंग है।
English translation: Our national flag colours – saffron, white and green.
विवरणम्: अस्माकं राष्ट्रध्वजस्य त्रयः वर्णाः भवन्ति—केसरीयः (भगवा), श्वेतः, हरितश्च । मध्ये नीलचक्रम् अपीति विद्यते।
(ङ) वयं भारते जन्म प्राप्नवन्तः।
हिन्दी अनुवादः हम सभी ने भारत में जन्म प्राप्त किया।
English translation: We were born in India itself.
विवरणम्: अस्माकं जन्म भारतीयभूमौ एव जातः । वयं सर्वे भारतानि पुत्राः स्मः ।
6. अधः प्रदत्तानां क्रियापदानां त्रिषु पुरुषेषु त्रिषु वचनेषु च लट्-लकारस्य रूपाणि लिखन्तु -
उत्तरम्:7. पाठे प्रयुक्तानि क्रियापदानि रिक्तस्थानेषु लिखन्तु-
उत्तरम्:
7. अधः प्रदत्तानां क्रियापदानां त्रिषु पुरुषेषु त्रिषु वचनेषु च लट् लकारस्य रूपाणि लिखन्तु-
उत्तरम्:
1. वन्दे भारतमातरम् का महत्त्व क्या है? | ![]() |
2. इस गीत का इतिहास क्या है? | ![]() |
3. 'वन्दे भारतमातरम्' गाने का उपयोग कैसे किया जाता है? | ![]() |
4. क्या 'वन्दे भारतमातरम्' को सभी भारतीयों द्वारा गाया जा सकता है? | ![]() |
5. 'वन्दे भारतमातरम्' के गाने का सही तरीका क्या है? | ![]() |