Class 7 Exam  >  Class 7 Notes  >  संस्कृत Class 7 (Deepakam) - New NCERT  >  NCERT Solutions: वन्दे भारतमातरम्

NCERT Solutions for Class 7 Sanskrit Chapter 1 वन्दे भारतमातरम्

पृष्ठम् 10: प्रश्नानि

1. अधः प्रदत्तानां प्रश्नानाम् एकपदेन पद्ध्येन वा उत्तरं लिखन्तु-

(क) पर्वतराजः कः?
उत्तरम्: हिमालयः।

(ख) समुद्रः कस्याः चरणौ प्रक्षालयति?
उत्तरम्: भारतमातुः।

(ग) त्रिवर्णयुतः ध्वजः कुत्र विलसति?
उत्तरम्: भारतमातुः हस्ते।

(घ) ध्वजस्थितः केशरवर्णः अस्मान् किं वक्तुं प्रेरयति?
उत्तरम्: जयतु सैनिकः।

(ड) कृषकबान्धवाः भारतभूमि केः सिञ्चन्ति?
उत्तरम्: स्वेदबिंदुभिः

(च) केषां धवलं यशः राष्ट्रध्वजस्य मध्ये विलसति?
उत्तरम्: वैज्ञानिकानाम्।

(छ) सूर्यः कं विना नित्यं संनादति?
उत्तरम्: विरामम्

2. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु-

(क) पविताः नद्यः काः?
उत्तरम्: गङ्गा, यमुना, सरस्वती, ब्रह्मपुत्र, गोदावरी, नर्मदा, कावेरी, कृष्णादयः पवित्राः नद्यः सन्ति।

(ख) विविधेभ्यः प्रदेशेभ्यः जनाः किमर्थम् आगच्छन्ति?
उत्तरम्: विविधेभ्यः प्रदेशेभ्यः जनाः तीर्थक्षेत्राणां धूलिम् ललाटे स्थापयितुम् आगच्छन्ति।

(ग) धर्मचक्रं कं भावं बोधयति?
उत्तरम्: ‘चलनीयं कर्तव्यपथे वै न विरम सततं चल’ इति धर्मचक्रम् भावं बोधयति।

(घ) कृषकबान्धवानां परिश्रमेण भारतभूमिः कथं सज्जाता?
उत्तरम्: कृषकबान्धवानां परिश्रमेण भारतभूमिः हरितवर्णमयी, समृद्धा सस्यश्यामला च सञ्जाता।

(ड) विज्ञानस्य केषु क्षेत्रेषु भारतीयैः यशः प्राप्तम्?
उत्तरम्: अणुशास्त्रे, सङ्गणकशास्त्रे, चिकित्सा शास्त्रे, अन्तरिक्षशास्त्रे, आयुधशास्त्रे इत्यादिषु विज्ञानक्षेत्रेषु भारतीयैः यशः प्राप्तम्।

(च) अन्ते सर्वे किं गीतं गायन्ति?
उत्तरम्: वयं बालका भारतभक्ताः
वयं बालिका भारतभक्ताः।
वयं हि सर्वे भारतभक्ताः
पृथ्वीं स्वर्गं जेतुं शक्ताः ।।

पृष्ठम् 11: प्रश्नानि

3. रेखाङ्कितानि पदानि आश्रित्य उदाहरणानुसारं प्रश्ननिर्माणं कुर्वन्तु -

यथा- अस्माकं वत्सला भारतमाता। – केषां वत्सला भारतमाता?

(क) समुद्रः भारतमातुः चरणौ प्रक्षालयति।
प्रश्न: समुद्र कस्याः चरणौ प्रक्षालयति?

(ख) जनाः तीर्थक्षेत्राणां धूलिं ललाटे स्थापयन्ति।
प्रश्न: जनाः तीर्थक्षेत्राणां धूलिं कुत्र / कस्मिन् स्थापयन्ति ?

(ग) वीराः भारतमातुः सर्वदा सेवां कृतवन्तः।
प्रश्न: के भारतमातुः सर्वदा सेवां कृतवन्तः ?

(घ) ‘जयतु कृषकः’ इति वक्तुम् अस्मान् प्रेरयति।
प्रश्न: ‘जयतु कृषक:’ इति वक्तुं कान् प्रेरयति?

(ङ) नदी कष्टानि सहमाना प्रवहति।
प्रश्न: का कष्टानि सहमाना प्रवहति?

(च) वयं गौरववर्धनार्थं प्रयत्नं कुर्मः।
प्रश्न: वयं गौरववर्धनार्थं किं कुर्मः?

4. अधः प्रदत्तानां शब्दानाम् उदाहरणानुसारं रिक्तस्थानेषु रूपाणि लिखन्तु -
NCERT Solutions for Class 7 Sanskrit Chapter 1 वन्दे भारतमातरम्उत्तरम्:
NCERT Solutions for Class 7 Sanskrit Chapter 1 वन्दे भारतमातरम्

विवरणम्: प्रत्येकं शब्दस्य विभक्तिरूपं शास्त्रीयदृष्ट्या पूरितम्। यथा "चरणम्" इत्यस्य द्वितीया विभक्तौ चरणान्, "नदी" इत्यस्य प्रथमायां नद्यौ इत्यादि।

5. अधः प्रदत्तानि वाक्यानि पठित्वा मातृभाषायां/प्रान्तीयभाषायाम्/आङ्ग्लभाषायां वा अनुवादं कुर्वन्तु -
(क) भारतभूमौ पवित्राः नद्यः प्रवहन्ति।
हिन्दी अनुवाद: भारतभूमि में पवित्र नदियाँ बहती हैं।
आङ्ग्ल अनुवाद: Sacred rivers flow on the land of India.

विवरणम्: वाक्यं भारतस्य नदीनां पवित्रतां सूचति।

(ख) भारतस्य मस्तके हिमालयः मुकुटरूपेण शोभते।
हिन्दी अनुवाद: भारत के मस्तक पर हिमालय मुकुट के रूप में शोभित है।
आङ्ग्ल अनुवाद: The Himalaya shines as a crown on India’s head.

विवरणम्: हिमालयस्य भारतस्य गौरवं वर्णितम्।

(ग) भारतभूमौ श्रेष्ठाः पर्वताः विराजन्ते।
हिन्दी अनुवादः भारतभूमि पर श्रेष्ठ पर्वत विराजमान हैं।
English translation: In the land of India, magnificent mountains stand majestically.

विवरणम्: अस्माकं भारतदेशे उत्तमाः उच्चपर्वताः सुशोभन्ते — हिमालयादयः।

(घ) राष्ट्रद्वजे केसरः, श्वेतः, हरितः च वर्णाः सन्ति।
हिन्दी अनुवादः राष्ट्रध्वज में केसरिया, सफ़ेद एवं हरा रंग है।
English translationOur national flag colours – saffron, white and green.

विवरणम्: अस्माकं राष्ट्रध्वजस्य त्रयः वर्णाः भवन्ति—केसरीयः (भगवा), श्वेतः, हरितश्च । मध्ये नीलचक्रम् अपीति विद्यते।

(ङ) वयं भारते जन्म प्राप्नवन्तः।
हिन्दी अनुवादः हम सभी ने भारत में जन्म प्राप्त किया।
English translation: We were born in India itself.

विवरणम्: अस्माकं जन्म भारतीयभूमौ एव जातः । वयं सर्वे भारतानि पुत्राः स्मः ।

पृष्ठम् 12: प्रश्नानि

6. अधः प्रदत्तानां क्रियापदानां त्रिषु पुरुषेषु त्रिषु वचनेषु च लट्-लकारस्य रूपाणि लिखन्तु -
NCERT Solutions for Class 7 Sanskrit Chapter 1 वन्दे भारतमातरम्

उत्तरम्:
NCERT Solutions for Class 7 Sanskrit Chapter 1 वन्दे भारतमातरम्7. पाठे प्रयुक्तानि क्रियापदानि रिक्तस्थानेषु लिखन्तु-
NCERT Solutions for Class 7 Sanskrit Chapter 1 वन्दे भारतमातरम्उत्तरम्:
NCERT Solutions for Class 7 Sanskrit Chapter 1 वन्दे भारतमातरम्

पृष्ठम् 13: प्रश्नानि

7. अधः प्रदत्तानां क्रियापदानां त्रिषु पुरुषेषु त्रिषु वचनेषु च लट् लकारस्य रूपाणि लिखन्तु-
NCERT Solutions for Class 7 Sanskrit Chapter 1 वन्दे भारतमातरम्

NCERT Solutions for Class 7 Sanskrit Chapter 1 वन्दे भारतमातरम्उत्तरम्:
NCERT Solutions for Class 7 Sanskrit Chapter 1 वन्दे भारतमातरम्

NCERT Solutions for Class 7 Sanskrit Chapter 1 वन्दे भारतमातरम्NCERT Solutions for Class 7 Sanskrit Chapter 1 वन्दे भारतमातरम्NCERT Solutions for Class 7 Sanskrit Chapter 1 वन्दे भारतमातरम्

The document NCERT Solutions for Class 7 Sanskrit Chapter 1 वन्दे भारतमातरम् is a part of the Class 7 Course संस्कृत Class 7 (Deepakam) - New NCERT.
All you need of Class 7 at this link: Class 7
50 docs

FAQs on NCERT Solutions for Class 7 Sanskrit Chapter 1 वन्दे भारतमातरम्

1. वन्दे भारतमातरम् का महत्त्व क्या है?
Ans. 'वन्दे भारतमातरम्' एक प्रसिद्ध राष्ट्रीय गीत है जो भारतीय संस्कृति और एकता का प्रतीक है। यह गीत बंकिम चंद्र चट्टोपाध्याय द्वारा लिखा गया था और इसे रवींद्रनाथ ठाकुर ने संगीतबद्ध किया। इसका महत्त्व स्वतंत्रता संग्राम के समय में भी था, जब इसने लोगों में देशभक्ति और एकजुटता की भावना जगाई।
2. इस गीत का इतिहास क्या है?
Ans. 'वन्दे भारतमातरम्' का इतिहास 19वीं सदी के अंत से जुड़ा है। यह गीत बंकिम चंद्र चट्टोपाध्याय की काव्य रचना 'आनंदमठ' से लिया गया है, जो 1882 में प्रकाशित हुई थी। इस गीत ने भारतीय स्वतंत्रता संग्राम के दौरान एक प्रेरणादायक भूमिका निभाई और इसे भारतीय राष्ट्रीय कांग्रेस द्वारा अपनाया गया।
3. 'वन्दे भारतमातरम्' गाने का उपयोग कैसे किया जाता है?
Ans. 'वन्दे भारतमातरम्' को विभिन्न अवसरों पर गाया जाता है, जैसे कि स्कूलों में, राष्ट्रीय पर्वों पर, और अन्य सांस्कृतिक आयोजनों में। यह गीत भारतीयता की भावना को व्यक्त करता है और लोगों को एकजुट करने का कार्य करता है।
4. क्या 'वन्दे भारतमातरम्' को सभी भारतीयों द्वारा गाया जा सकता है?
Ans. हाँ, 'वन्दे भारतमातरम्' को सभी भारतीयों द्वारा गाया जा सकता है। यह गीत सभी धर्मों, जातियों और समुदायों के लोगों को एकजुट करता है। हालांकि, इसके गान के समय कुछ विवाद भी रहे हैं, लेकिन यह भारतीय संस्कृति का अभिन्न हिस्सा है।
5. 'वन्दे भारतमातरम्' के गाने का सही तरीका क्या है?
Ans. 'वन्दे भारतमातरम्' गाते समय, लोगों को ध्यान रखना चाहिए कि वे सम्मान के साथ गाएं। इसके साथ ही, जैसे कि किसी भी राष्ट्रीय गान के समय किया जाता है, गाते समय खड़े होना चाहिए और इसे सही सुर और लय में गाना चाहिए।
Related Searches

practice quizzes

,

past year papers

,

study material

,

NCERT Solutions for Class 7 Sanskrit Chapter 1 वन्दे भारतमातरम्

,

MCQs

,

NCERT Solutions for Class 7 Sanskrit Chapter 1 वन्दे भारतमातरम्

,

Free

,

Summary

,

Objective type Questions

,

Extra Questions

,

Previous Year Questions with Solutions

,

Exam

,

NCERT Solutions for Class 7 Sanskrit Chapter 1 वन्दे भारतमातरम्

,

mock tests for examination

,

shortcuts and tricks

,

ppt

,

Sample Paper

,

Semester Notes

,

Important questions

,

video lectures

,

pdf

,

Viva Questions

;