(निम्नलिखित प्रश्नों में से उचित विकल्प का चयन कीजिए।)
(i) ध्वजे विराजमानस्य धननीलवर्णस्य चक्रस्य नाम किम् अस्ति ?
(अ) सत्यचक्रम्
(ब) वीरचक्रम्
(स) धर्मचक्रम्
(द) बौद्धचक्रम्
उत्तर :
(स) धर्मचक्रम्
(iii) भारतस्य मुकुटरूपेण कः शोभते ?
(अ) वृक्षा:
(ब) गगन:
(स) कश्मीर:
(द) हिमालयः
उत्तर :
(द) हिमालयः
(iv) त्रिवर्ण ध्वजे शौर्यस्य सूचकः कः वर्णः अस्ति ?
(अ) केशरवर्णः
(ब) हरितवर्ण:
(स) श्वेतवर्णः
(द) रक्तवर्णः
उत्तर :
(अ) केशरवर्णः
(कोष्ठक से उचित शब्द चुनकर रिक्त स्थानों में लिखिए।)
(निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए।)
(i) ‘हिमालयस्य’ अपरः नाम किम् अस्ति ? _____________________________________________
(ii) भारतस्य चरणौ कः प्रक्षालयति ? _____________________________________________
(iii) भारतस्य ध्वजे कति वर्णानि सन्ति? _____________________________________________
(iv) स्व-स्वेदबिन्दुभिः भारतभूमिं के सिञ्चन्ति ? _____________________________________________
(v) वैज्ञानिकानां धवलं यशः धवलवर्णरूपेण कस्य मध्ये विलसति ? _____________________________________________
उत्तर :
(i) पर्वतराजः
(ii) समुद्रः
(iii) त्रिणि
(iv) कृषकबान्धवाः
(v) राष्ट्रध्वजस्य
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में लिखिए।)
(i) भारतभूमौ के-के पर्वताः विराजन्ते ?
_____________________________________________
उत्तर :
भारतभूमौ महेन्द्रः, मलयः, सह्यः, रैवतकः, विन्ध्यः, अरावलिः इत्यादयः पर्वताः विराजन्ते ।
(ii) त्रिवर्ण ध्वजस्य केशरवर्णः कस्याः सूचकः अस्ति ?
_____________________________________________
उत्तर :
त्रिवर्ण ध्वजस्य केशरवर्णः त्याग-परम्परायाः शौर्य-परम्परायाः च सूचकः अस्ति।
(iii) ‘जयतु कृषक:’ इति वक्तुम् अस्मान् कः प्रेरयति ?
_____________________________________________
उत्तर :
‘जयतु कृषक:’ इति वक्तुम् अस्मान् ध्वजस्थितः हरितवर्णः प्रेरयति।
(iv) वयं कस्यार्थं प्रयत्नं कुर्मः ?
_____________________________________________
उत्तर :
वयं भारतमातुः गौरववर्धनार्थं प्रयत्नं कुर्मः।
1. "वन्देभारत माता" का महत्व क्या है? | ![]() |
2. "वन्देभारत माता" की रचना किसने की थी? | ![]() |
3. "वन्देभारत माता" के इतिहास में इसकी भूमिका क्या है? | ![]() |
4. "वन्देभारत माता" किस संदर्भ में गाया जाता है? | ![]() |
5. "वन्देभारत माता" का संदेश क्या है? | ![]() |