Class 7 Exam  >  Class 7 Notes  >  संस्कृत Class 7 (Deepakam) - New NCERT  >  Worksheet Solutions: वन्देभारतमातरम्

Worksheet Solutions: वन्देभारतमातरम् | संस्कृत Class 7 (Deepakam) - New NCERT PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत ।

(निम्नलिखित प्रश्नों में से उचित विकल्प का चयन कीजिए।)

(i) ध्वजे विराजमानस्य धननीलवर्णस्य चक्रस्य नाम किम् अस्ति ?
(अ) सत्यचक्रम्
(ब) वीरचक्रम्
(स) धर्मचक्रम्
(द) बौद्धचक्रम्

उत्तर :
(स) धर्मचक्रम्

Worksheet Solutions: वन्देभारतमातरम् | संस्कृत Class 7 (Deepakam) - New NCERT
(ii) त्रिवर्ण ध्वजस्य अधोभागे कः वर्णः अस्ति ?
(अ) केशरवर्णः
(ब) हरितवर्ण:
(स) श्वेतवर्णः
(द) नीलवर्णः

उत्तर :
(ब) हरितवर्ण:

(iii) भारतस्य मुकुटरूपेण कः शोभते ?
(अ) वृक्षा:
(ब) गगन:
(स) कश्मीर:
(द) हिमालयः
उत्तर :
(द) हिमालयः

(iv) त्रिवर्ण ध्वजे शौर्यस्य सूचकः कः वर्णः अस्ति ?
(अ) केशरवर्णः
(ब) हरितवर्ण:
(स) श्वेतवर्णः
(द) रक्तवर्णः
उत्तर :
(अ) केशरवर्णः

Worksheet Solutions: वन्देभारतमातरम् | संस्कृत Class 7 (Deepakam) - New NCERT
(v) वयं भारतु मातुः नित्यं किं कुर्मः ?
(अ) तिलकं
(ब) वन्दनं
(स) भजनं
(द) तिरस्कारं

उत्तर :
(ब) वन्दनं

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत ।

(कोष्ठक से उचित शब्द चुनकर रिक्त स्थानों में लिखिए।)


(i) नदी कष्टानि सहमाना अपि ध्येयं प्रति ________ प्रवहति । (नित्यं/यदा-कदा)
(ii) भारते अनेकाः ________ नद्यः प्रवहन्ति । (अपवित्राः/ पवित्रा:)
(iii) ध्वजस्य मध्ये सुन्दरं ________ वर्णं चक्रमपि शोभते । (रक्त / नील)
(iv) हरितवर्ण: ‘जयतु ________ इति वक्तुम् अस्मान् प्रेरयति । (कृषकः/सैनिक:)
(v) श्वेतवर्ण: ________ द्योतकः अस्ति । (शान्तेः/शौर्यस्य)

उत्तर :
(i) नदी कष्टानि सहमाना अपि ध्येयं प्रति नित्यं प्रवहति ।
(ii) भारते अनेकाः पवित्राः नद्यः प्रवहन्ति।
(iii) ध्वजस्य मध्ये सुन्दरं नील वर्णं चक्रमपि शोभते ।
(iv) हरितवर्ण: ‘जयतु कृषक:’ इति वक्तुम् अस्मान् प्रेरयति ।
(v) श्वेतवर्णः शान्तेः द्योतकः अस्ति ।
Worksheet Solutions: वन्देभारतमातरम् | संस्कृत Class 7 (Deepakam) - New NCERT

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत ।

(निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए।)

(i) ‘हिमालयस्य’ अपरः नाम किम् अस्ति ? _____________________________________________
(ii) भारतस्य चरणौ कः प्रक्षालयति ? _____________________________________________
(iii) भारतस्य ध्वजे कति वर्णानि सन्ति? _____________________________________________
(iv) स्व-स्वेदबिन्दुभिः भारतभूमिं के सिञ्चन्ति ? _____________________________________________
(v) वैज्ञानिकानां धवलं यशः धवलवर्णरूपेण कस्य मध्ये विलसति ? _____________________________________________
उत्तर :

(i) पर्वतराजः
(ii) समुद्रः
(iii) त्रिणि
(iv) कृषकबान्धवाः
(v) राष्ट्रध्वजस्य

अधोलिखितानि प्रश्नानि उत्तराणि पूर्णवाक्येन लिखत ।

(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में लिखिए।)

(i) भारतभूमौ के-के पर्वताः विराजन्ते ?
_____________________________________________
उत्तर :
भारतभूमौ महेन्द्रः, मलयः, सह्यः, रैवतकः, विन्ध्यः, अरावलिः इत्यादयः पर्वताः विराजन्ते ।

(ii) त्रिवर्ण ध्वजस्य केशरवर्णः कस्याः सूचकः अस्ति ?
_____________________________________________
उत्तर :
त्रिवर्ण ध्वजस्य केशरवर्णः त्याग-परम्परायाः शौर्य-परम्परायाः च सूचकः अस्ति।

(iii) ‘जयतु कृषक:’ इति वक्तुम् अस्मान् कः प्रेरयति ?
_____________________________________________
उत्तर :
‘जयतु कृषक:’ इति वक्तुम् अस्मान् ध्वजस्थितः हरितवर्णः प्रेरयति।

(iv) वयं कस्यार्थं प्रयत्नं कुर्मः ?
_____________________________________________
उत्तर :

वयं भारतमातुः गौरववर्धनार्थं प्रयत्नं कुर्मः।

The document Worksheet Solutions: वन्देभारतमातरम् | संस्कृत Class 7 (Deepakam) - New NCERT is a part of the Class 7 Course संस्कृत Class 7 (Deepakam) - New NCERT.
All you need of Class 7 at this link: Class 7
50 docs

FAQs on Worksheet Solutions: वन्देभारतमातरम् - संस्कृत Class 7 (Deepakam) - New NCERT

1. "वन्देभारत माता" का महत्व क्या है?
Ans."वन्देभारत माता" गीत भारतीय स्वतंत्रता संग्राम में एक प्रेरणादायक गीत है, जो मातृभूमि के प्रति प्रेम और समर्पण को व्यक्त करता है। यह गीत भारतीय संस्कृति और अस्मिता का प्रतीक है।
2. "वन्देभारत माता" की रचना किसने की थी?
Ans."वन्देभारत माता" की रचना बंकिम चंद्र चट्टोपाध्याय ने की थी, और इसे संगीतबद्ध किया था रविंद्रनाथ ठाकुर ने। यह गीत भारतीय स्वतंत्रता संग्राम के दौरान बहुत लोकप्रिय हुआ।
3. "वन्देभारत माता" के इतिहास में इसकी भूमिका क्या है?
Ans."वन्देभारत माता" ने भारतीय स्वतंत्रता संग्राम के दौरान लोगों में राष्ट्रीयता की भावना जगाने में महत्वपूर्ण भूमिका निभाई। यह गीत आंदोलनकारियों के लिए प्रेरणा स्रोत बना।
4. "वन्देभारत माता" किस संदर्भ में गाया जाता है?
Ans."वन्देभारत माता" मुख्यतः स्वतंत्रता संग्राम के समय गाया जाता था, लेकिन आज भी यह राष्ट्रीय पर्वों और समारोहों में मातृभूमि के प्रति श्रद्धांजलि के रूप में गाया जाता है।
5. "वन्देभारत माता" का संदेश क्या है?
Ans."वन्देभारत माता" का मुख्य संदेश मातृभूमि के प्रति प्रेम, बलिदान, और एकता को बढ़ावा देना है। यह गीत हमें अपने देश के प्रति गर्व और सम्मान से भर देता है।
Related Searches

Sample Paper

,

MCQs

,

study material

,

Previous Year Questions with Solutions

,

past year papers

,

Free

,

Important questions

,

Worksheet Solutions: वन्देभारतमातरम् | संस्कृत Class 7 (Deepakam) - New NCERT

,

Semester Notes

,

video lectures

,

Viva Questions

,

Exam

,

Extra Questions

,

pdf

,

shortcuts and tricks

,

ppt

,

Summary

,

Objective type Questions

,

mock tests for examination

,

practice quizzes

,

Worksheet Solutions: वन्देभारतमातरम् | संस्कृत Class 7 (Deepakam) - New NCERT

,

Worksheet Solutions: वन्देभारतमातरम् | संस्कृत Class 7 (Deepakam) - New NCERT

;