Class 7 Exam  >  Class 7 Notes  >  संस्कृत Class 7 (Deepakam) - New NCERT  >  Worksheet: वन्देभारतमातरम्

Worksheet: वन्देभारतमातरम् | संस्कृत Class 7 (Deepakam) - New NCERT PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत ।

(निम्नलिखित प्रश्नों में से उचित विकल्प का चयन कीजिए।)

(i) ध्वजे विराजमानस्य धननीलवर्णस्य चक्रस्य नाम किम् अस्ति ?
(अ) सत्यचक्रम्
(ब) वीरचक्रम्
(स) धर्मचक्रम्
(द) बौद्धचक्रम्

Worksheet: वन्देभारतमातरम् | संस्कृत Class 7 (Deepakam) - New NCERT
(ii) त्रिवर्ण ध्वजस्य अधोभागे कः वर्णः अस्ति ?
(अ) केशरवर्णः
(ब) हरितवर्ण:
(स) श्वेतवर्णः
(द) नीलवर्णः

(iii) भारतस्य मुकुटरूपेण कः शोभते ?
(अ) वृक्षा:
(ब) गगन:
(स) कश्मीर:
(द) हिमालयः

(iv) त्रिवर्ण ध्वजे शौर्यस्य सूचकः कः वर्णः अस्ति ?
(अ) केशरवर्णः
(ब) हरितवर्ण:
(स) श्वेतवर्णः
(द) रक्तवर्णः

Worksheet: वन्देभारतमातरम् | संस्कृत Class 7 (Deepakam) - New NCERT
(v) वयं भारतु मातुः नित्यं किं कुर्मः ?
(अ) तिलकं
(ब) वन्दनं
(स) भजनं
(द) तिरस्कारं

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत ।

(कोष्ठक से उचित शब्द चुनकर रिक्त स्थानों में लिखिए।)


(i) नदी कष्टानि सहमाना अपि ध्येयं प्रति ________ प्रवहति । (नित्यं/यदा-कदा)
(ii) भारते अनेकाः ________ नद्यः प्रवहन्ति । (अपवित्राः/ पवित्रा:)

(iii) ध्वजस्य मध्ये सुन्दरं ________ वर्णं चक्रमपि शोभते । (रक्त / नील)

(iv) हरितवर्ण: ‘जयतु ________ इति वक्तुम् अस्मान् प्रेरयति । (कृषकः/सैनिक:)
(v) श्वेतवर्ण: ________ द्योतकः अस्ति । (शान्तेः/शौर्यस्य)


Worksheet: वन्देभारतमातरम् | संस्कृत Class 7 (Deepakam) - New NCERT

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत ।

(निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए।)

(i) ‘हिमालयस्य’ अपरः नाम किम् अस्ति ? _____________________________________________
(ii) भारतस्य चरणौ कः प्रक्षालयति ? _____________________________________________
(iii) भारतस्य ध्वजे कति वर्णानि सन्ति? _____________________________________________
(iv) स्व-स्वेदबिन्दुभिः भारतभूमिं के सिञ्चन्ति ? _____________________________________________
(v) वैज्ञानिकानां धवलं यशः धवलवर्णरूपेण कस्य मध्ये विलसति ? _____________________________________________

अधोलिखितानि प्रश्नानि उत्तराणि पूर्णवाक्येन लिखत ।

(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में लिखिए।)

(i) भारतभूमौ के-के पर्वताः विराजन्ते ?
_____________________________________________

(ii) त्रिवर्ण ध्वजस्य केशरवर्णः कस्याः सूचकः अस्ति ?
_____________________________________________

(iii) ‘जयतु कृषक:’ इति वक्तुम् अस्मान् कः प्रेरयति ?
_____________________________________________

(iv) वयं कस्यार्थं प्रयत्नं कुर्मः ?
_____________________________________________


Worksheet solutions यहाँ देखें। 

The document Worksheet: वन्देभारतमातरम् | संस्कृत Class 7 (Deepakam) - New NCERT is a part of the Class 7 Course संस्कृत Class 7 (Deepakam) - New NCERT.
All you need of Class 7 at this link: Class 7
50 docs

FAQs on Worksheet: वन्देभारतमातरम् - संस्कृत Class 7 (Deepakam) - New NCERT

1. वन्दे मातरम् गीतस्य रचना कदा अभवत् ?
Ans. वन्दे मातरम् गीतस्य रचना १९०५ तमे वर्षे बंकिम चंद्र चट्टोपाध्याय द्वारा अभवत्।
2. वन्दे मातरम् गीतस्य संगीतकारः कः अस्ति ?
Ans. वन्दे मातरम् गीतस्य संगीतकारः रवींद्रनाथ ठाकुर अस्ति।
3. वन्दे मातरम् गीतस्य अर्थः कः अस्ति ?
Ans. वन्दे मातरम् गीतस्य अर्थः मातृभूमिः प्रति भक्तिः, श्रद्धा च व्यक्त करता है।
4. वन्दे मातरम् गीतं भारतीय स्वतंत्रता संग्रामे किं महत्वं आसीत् ?
Ans. वन्दे मातरम् गीतं भारतीय स्वतंत्रता संग्रामे प्रेरणा दायिनी गीतं आसीत्, यत्र जनसमूहं एकत्रितं च युज्यते।
5. वन्दे मातरम् गीतस्य विभिन्न भाषासु अनुवादः अस्ति किम् ?
Ans. वन्दे मातरम् गीतस्य विभिन्न भाषासु अनुवादः अस्ति, यथा हिंदी, बांग्ला, संस्कृत इत्यादि।
Related Searches

Important questions

,

Semester Notes

,

pdf

,

Worksheet: वन्देभारतमातरम् | संस्कृत Class 7 (Deepakam) - New NCERT

,

Exam

,

Worksheet: वन्देभारतमातरम् | संस्कृत Class 7 (Deepakam) - New NCERT

,

Viva Questions

,

video lectures

,

mock tests for examination

,

MCQs

,

ppt

,

Summary

,

past year papers

,

Worksheet: वन्देभारतमातरम् | संस्कृत Class 7 (Deepakam) - New NCERT

,

Objective type Questions

,

Sample Paper

,

shortcuts and tricks

,

Free

,

Extra Questions

,

practice quizzes

,

study material

,

Previous Year Questions with Solutions

;