(निम्नलिखित प्रश्नों में से उचित विकल्प का चयन कीजिए।)
(i) ध्वजे विराजमानस्य धननीलवर्णस्य चक्रस्य नाम किम् अस्ति ?
(अ) सत्यचक्रम्
(ब) वीरचक्रम्
(स) धर्मचक्रम्
(द) बौद्धचक्रम्
(iii) भारतस्य मुकुटरूपेण कः शोभते ?
(अ) वृक्षा:
(ब) गगन:
(स) कश्मीर:
(द) हिमालयः
(iv) त्रिवर्ण ध्वजे शौर्यस्य सूचकः कः वर्णः अस्ति ?
(अ) केशरवर्णः
(ब) हरितवर्ण:
(स) श्वेतवर्णः
(द) रक्तवर्णः
(कोष्ठक से उचित शब्द चुनकर रिक्त स्थानों में लिखिए।)
(निम्नलिखित प्रश्नों के उत्तर एक पद में लिखिए।)
(i) ‘हिमालयस्य’ अपरः नाम किम् अस्ति ? _____________________________________________
(ii) भारतस्य चरणौ कः प्रक्षालयति ? _____________________________________________
(iii) भारतस्य ध्वजे कति वर्णानि सन्ति? _____________________________________________
(iv) स्व-स्वेदबिन्दुभिः भारतभूमिं के सिञ्चन्ति ? _____________________________________________
(v) वैज्ञानिकानां धवलं यशः धवलवर्णरूपेण कस्य मध्ये विलसति ? _____________________________________________
(निम्नलिखित प्रश्नों के उत्तर पूर्ण वाक्य में लिखिए।)
(i) भारतभूमौ के-के पर्वताः विराजन्ते ?
_____________________________________________
(ii) त्रिवर्ण ध्वजस्य केशरवर्णः कस्याः सूचकः अस्ति ?
_____________________________________________
(iii) ‘जयतु कृषक:’ इति वक्तुम् अस्मान् कः प्रेरयति ?
_____________________________________________
(iv) वयं कस्यार्थं प्रयत्नं कुर्मः ?
_____________________________________________
Worksheet solutions यहाँ देखें।
1. वन्दे मातरम् गीतस्य रचना कदा अभवत् ? | ![]() |
2. वन्दे मातरम् गीतस्य संगीतकारः कः अस्ति ? | ![]() |
3. वन्दे मातरम् गीतस्य अर्थः कः अस्ति ? | ![]() |
4. वन्दे मातरम् गीतं भारतीय स्वतंत्रता संग्रामे किं महत्वं आसीत् ? | ![]() |
5. वन्दे मातरम् गीतस्य विभिन्न भाषासु अनुवादः अस्ति किम् ? | ![]() |