Class 8 Exam  >  Class 8 Notes  >  Sanskrit (Deepakam) Class 8 - New NCERT  >  NCERT Solutions: डिजि‍भारतम्- युगपरिवर्तनम

डिजि‍भारतम्- युगपरिवर्तनम NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 PDF Download

पृष्ठम् 69-70: प्रश्नानि

1. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत
(क) प्रधानमन्त्रिसङ्ग्रहालये कीदृशी प्रौद्योगिकी प्रयुक्ता अस्ति? 
उत्तरम्: अद्यतनप्रौद्योगिकीः 

(ख) हॉलोग्राम्-द्वारा कस्य भाषणं दृश्यते? 
उत्तरम्: प्रधानमन्त्रिणः 

(ग) कस्याः प्रभावः दैनन्दिनजीवने दृश्यते? 
उत्तरम्: प्रौद्योगिक्याः

(घ) भारत-सर्वकारस्य महत्त्वाकाङ्क्षिणी योजना का अस्ति?
उत्तरम्: डिजिटलइण्डिया 

(ङ) ‘फास्टॅग्’ इत्यस्य उपयोगेन कस्य सङ्ग्रहणं भवति? 
उत्तरम्: शुल्कस्य (टोल शुल्क का।)

2. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
(क) प्रधानमन्त्रिसङ्ग्रहालये काः डिजिटल प्रौद्योगिक्यः प्रदर्शिताः सन्ति?
उत्तरम्: प्रधानमन्त्रिसङ्ग्रहालये होलोग्राम्, वर्धिता-वास्तविकता (AR), आभासीया-वास्तविकता (VR), कृत्रिमबुद्धिः (AI), संवादयन्त्रं, डिजिटल्-प्रक्षेपणं च इत्यादयः डिजिटल्-प्रौद्योगिक्यः प्रदर्शिताः सन्ति।

(ख) जनाः किमर्थं साङ्गणिक-अपराधेन पीडिताः भवन्ति?
उत्तरम्: जनाः प्रायः लोभात् भयात् वा साङ्गणिक-अपराधेन पीडिताः भवन्ति।

(ग) यशिका ‘डिजि-लॉकर्’ इत्यस्य उपयोगं कथं करोति?
उत्तरम्: यशिका ‘डिजि-लॉकर्’ इत्यस्य उपयोगं आधारपत्रस्य विद्यालयीयप्रमाणपत्रस्य च सुरक्षितसंग्रहणाय करोति।

(घ) डिजिटल भारतस्य वित्तीयसमावेशने काः योजनाः सन्ति?
उत्तरम्: डिजिटल भारतस्य वित्तीयसमावेशने ‘यूपीआई’, ‘रूपे-कार्ड्’, ‘जनधनयोजना’, ‘ई-रूपी’ इत्यादयः योजनाः सन्ति।

(ङ) डिजिटल-भारते शिक्षायाः क्षेत्रे केषां पटलानाम् उपयोगः करणीयः?
उत्तरम्: डिजिटल-भारते शिक्षायाः क्षेत्रे ‘दीक्षा’, ‘स्वयम्’, ‘स्वयं-प्रभा’, ‘ई-पाठशाला’, ‘भारतीय-राष्ट्रीय-डिजिटल्-पुस्तकालयः’, ‘निष्ठा’, ‘पीएम्-ई-विद्या’ इत्यादीनां पटलानाम् उपयोगः करणीयः।

(च) ग्राम्य-क्षेत्रेषु डिजिटल-सेवानां समस्या कथं निराकर्तुं शक्यते?
उत्तरम्: ग्राम्य-क्षेत्रेषु डिजिटल-सेवानां समस्या अन्तर्जालस्य उत्तरोत्तरविस्तारेण निराकर्तुं शक्यते।

3. अधः दत्तान् शब्दान् सम्यक् संयोजयत – तालिका सहित

डिजि‍भारतम्- युगपरिवर्तनम NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8उत्तरम्:
डिजि‍भारतम्- युगपरिवर्तनम NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8


4. अधः प्रदत्तमञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत

डिजि‍भारतम्- युगपरिवर्तनम NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8

(क) प्रधानमन्त्रिसङ्ग्रहालये हॉलोग्राम्-द्वारा ___________ दृश्यते।
(ख) डिजिटल्-भारतस्य आर्थिकसमावेशनं सुगमं कर्तुं ___________ प्रणाली अस्ति।
(ग) डिजिटल्-शासनं ___________ सेवां प्रददाति
(घ) डिजिटल-भारतस्य शिक्षाक्षेत्रे ___________  नाम डिजिटल्-शैक्षिकमञ्चः अस्ति।
(ङ) भारतस्य डिजिटल-परिवर्तनं सर्वाणि ___________  क्षेत्राणि स्पृशति।
उत्तरम्:
(क) प्रधानमन्त्रिसङ्ग्रहालये हॉलोग्राम्-द्वारा प्रधानमन्त्रिणः भाषणं दृश्यते।
(ख) डिजिटल्-भारतस्य आर्थिकसमावेशनं सुगमं कर्तुं यूपीआय् प्रणाली अस्ति।
(ग) डिजिटल्-शासनं स्वचालितं पारदर्शकं च सेवां प्रददाति
(घ) डिजिटल-भारतस्य शिक्षाक्षेत्रे दीक्षा नाम डिजिटल्-शैक्षिकमञ्चः अस्ति।
(ङ) भारतस्य डिजिटल-परिवर्तनं सर्वाणि जीवन क्षेत्राणि स्पृशति।

पृष्ठम् 71: प्रश्नानि


5. अधः अस्मिन् पाठे आगतानां शब्दानाम् आधारेण शब्दजालं प्रदत्तम् अस्ति। अत्र वामतः दक्षिणम् उपरितःअधः च आधारं कृत्वा उदाहरणानुसारं शब्दान् रेखाङ्कयत-
डिजि‍भारतम्- युगपरिवर्तनम NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8उत्तरम्:
डिजीलॉकर
यूपीआई
फास्टैग
दीक्षा
स्वयंप्रभा
फास्टग
ज्ञानम्
विज्ञानम्
डिजिटल्
कृत्रिमबुद्धिः
प्रशासनम्
आधारम्
व्यवस्था
स्वयं
नाम
शासनम्
प्रौद्योगिकी
वास्तविकता
शैक्षिकम्

6. अधोलिखितान् शब्दान् वर्गद्वये विभजत – सङ्गणकसम्बद्धाः, असङ्गणकसम्बद्धाः च —
(शब्दाः – अन्तर्जालम्, शिक्षिका, सङ्गणकः, विद्यालयः, ई-पत्रम्, पाठ्यपुस्तकम्, डिजिटल, लेखनी)
डिजि‍भारतम्- युगपरिवर्तनम NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8उत्तरम्:
डिजि‍भारतम्- युगपरिवर्तनम NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8

पृष्ठम् 72: प्रश्नानि

7. अधोलिखितानि वाक्यानि पठित्वा शुद्धं (✓) अशुद्धं (✗) वा इति चिह्नीकुरुत-
(क) हॉलोग्राम् कृत्रिमबुद्धेः एकः प्रकारः अस्ति।
(ख) वर्धित-वास्तविकतायाः उपयोगिता ऐतिहासिक-घटनानां प्रत्यक्षानुभवाय।
(ग) डिजिटल – प्रक्षेपण – मानचित्रं भारतस्य विकासयात्रां प्रदर्शयति।
(घ) फ़ास्टॅग् इति राजमार्गेषु स्वचालितविधिना मार्गशुल्कस्य शीघ्रं संग्रहणं करोति।
(ङ) डिजी-लॉकर् इत्यस्य माध्यमेन केवलम् आधार-पत्रं सुरक्षितुं शक्यते।
(छ) भारतस्य डिजिटल-परिवर्तनं केवलं शासने प्रभावं करोति, नागरिकजीवने न।
(छ) उमङ्ग, माय्-गव्, जेम् इत्यादयः ई-शासन-मञ्चाः सन्ति।
उत्तरम्:
(क) हॉलोग्राम् कृत्रिमबुद्धेः एकः प्रकारः अस्ति।  (✗)
(ख) वर्धित-वास्तविकतायाः उपयोगिता ऐतिहासिक-घटनानां प्रत्यक्षानुभवाय। (✓)
(ग) डिजिटल – प्रक्षेपण – मानचित्रं भारतस्य विकासयात्रां प्रदर्शयति। (✓)
(घ) फ़ास्टॅग् इति राजमार्गेषु स्वचालितविधिना मार्गशुल्कस्य शीघ्रं संग्रहणं करोति। (✓)
(ङ) डिजी-लॉकर् इत्यस्य माध्यमेन केवलम् आधार-पत्रं सुरक्षितुं शक्यते। (✗)
(छ) भारतस्य डिजिटल-परिवर्तनं केवलं शासने प्रभावं करोति, नागरिकजीवने न। (✗)
(छ) उमङ्ग, माय्-गव्, जेम् इत्यादयः ई-शासन-मञ्चाः सन्ति। (✓)

8. अव्यवस्थितान् वर्णान् शब्ददृष्ट्या व्यवस्थितरूपेण लिखत
उदाहरणम् – वेयवित्तीसमानशम् = वित्तीयसमावेशनम्
(क) कसङ्गम्ण = ____________
(ख) कार्वसरः = ____________
(ग) लयः विद्या = ____________
(घ) जिकडिलॉर = ____________
(ङ) शक्तसुम् = ____________

उत्तरम्:
(क) कसङ्गम्ण = सङ्गणकम् (कंप्यूटर)
(ख) कार्वसरः = सरकारः (सरकार)
(ग) लयः विद्या = शिक्षालयः (विद्यालय)
(घ) जिकडिलॉर = डिजीलॉकरः (डिजीलॉकर)
(ङ) शक्तसुम् = पुस्तकः (पुस्तक)

9. अधोलिखितं परिच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
अद्यतने विज्ञानयुगे सर्वे मनुष्याः डिजिटल्-प्रौद्योगिक्याः प्रयोगं कुर्वन्ति। जनाः अन्तर्जालस्य, सचलदूरवाण्याः, सङ्गणकस्य च साहाय्येन शीघ्रं कार्याणि सम्पादयन्ति। विद्यार्थिनः अपि
ई-अधिगम-प्रणालीं स्वीकृत्य ज्ञानं वर्धयन्ति ।

प्रश्नाः-
(क) अद्यतनं युगं कीदृशम् अस्ति ? 
उत्तरम्: अद्यतनं युगं विज्ञानयुगं अस्ति। 

(ख) मानवाः केषां साहाय्येन कार्याणि शीघ्रं कुर्वन्ति ? 
उत्तरम्: मानवाः अन्तर्जालस्य, सचलदूरवाण्याः, सङ्गणकस्य च साहाय्येन कार्याणि शीघ्रं कुर्वन्ति। 

(ग) ई-अधिगम-प्रणाल्याः प्रयोगं के कुर्वन्ति ? 
उत्तरम्: विद्यार्थिनः ई-अधिगम-प्रणाल्याः प्रयोगं कुर्वन्ति।

The document डिजि‍भारतम्- युगपरिवर्तनम NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 is a part of the Class 8 Course Sanskrit (Deepakam) Class 8 - New NCERT.
All you need of Class 8 at this link: Class 8
12 videos|104 docs|13 tests

FAQs on डिजि‍भारतम्- युगपरिवर्तनम NCERT Solutions - Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

1. डिजीभारत क्या है और इसका उद्देश्य क्या है ?
Ans. डिजीभारत एक डिजिटल इंडिया पहल है, जिसका उद्देश्य भारत में डिजिटल तकनीकों का उपयोग करके सरकारी सेवाओं और सूचनाओं को सरल और सुलभ बनाना है। इसके तहत ऑनलाइन सेवाओं का विस्तार करना, डिजिटल साक्षरता बढ़ाना और नागरिकों को तकनीकी संसाधनों के प्रति जागरूक करना शामिल है।
2. डिजीभारत योजना के मुख्य तत्व कौन से हैं ?
Ans. डिजीभारत योजना के मुख्य तत्वों में डिजिटल अवसंरचना का विकास, इलेक्ट्रॉनिक सेवाओं का विस्तार, नागरिकों की डिजिटल साक्षरता में वृद्धि, और सरकारी प्रक्रियाओं में पारदर्शिता और उत्तरदायित्व को बढ़ावा देना शामिल है। इसके अंतर्गत सरकारी सेवाओं को ऑनलाइन उपलब्ध कराने के लिए विभिन्न प्लेटफार्मों का निर्माण किया गया है।
3. डिजीभारत के तहत कौन-कौन सी सेवाएँ उपलब्ध कराई जाती हैं ?
Ans. डिजीभारत के तहत विभिन्न सेवाएँ उपलब्ध कराई जाती हैं, जैसे कि ऑनलाइन जन्म और मृत्यु प्रमाण पत्र, पंजीकरण सेवाएँ, भूमि रिकॉर्ड, और वित्तीय सेवाएँ। इसके अलावा, नागरिक अब विभिन्न सरकारी योजनाओं की जानकारी भी ऑनलाइन प्राप्त कर सकते हैं।
4. डिजीभारत योजना का समाज पर क्या प्रभाव पड़ा है ?
Ans. डिजीभारत योजना ने समाज पर सकारात्मक प्रभाव डाला है। इससे सरकारी सेवाओं की पहुंच में वृद्धि हुई है, जिससे नागरिकों को समय और संसाधनों की बचत होती है। इसके अलावा, डिजिटल साक्षरता में सुधार के कारण लोग तकनीकी उपकरणों का बेहतर उपयोग कर पा रहे हैं, जिससे उनकी जीवनशैली में भी सुधार हो रहा है।
5. डिजीभारत योजना में नागरिकों की भूमिका क्या है ?
Ans. डिजीभारत योजना में नागरिकों की भूमिका महत्वपूर्ण है। उन्हें डिजिटल सेवाओं का उपयोग करने और विभिन्न ऑनलाइन प्लेटफार्मों पर सक्रिय रहने के लिए प्रोत्साहित किया जाता है। नागरिकों को डिजिटल साक्षरता बढ़ाने के लिए प्रशिक्षण कार्यक्रमों में भाग लेने और सरकारी सेवाओं के प्रति जागरूक रहने की आवश्यकता होती है।
Related Searches

Semester Notes

,

Important questions

,

Sample Paper

,

डिजि‍भारतम्- युगपरिवर्तनम NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

pdf

,

Objective type Questions

,

Free

,

Viva Questions

,

video lectures

,

practice quizzes

,

study material

,

Extra Questions

,

mock tests for examination

,

Previous Year Questions with Solutions

,

डिजि‍भारतम्- युगपरिवर्तनम NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Exam

,

past year papers

,

shortcuts and tricks

,

ppt

,

MCQs

,

डिजि‍भारतम्- युगपरिवर्तनम NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Summary

;