Class 8 Exam  >  Class 8 Notes  >  Sanskrit (Deepakam) Class 8 - New NCERT  >  NCERT Solutions: मञ्जुलमञ्जूषा सुन्दरसुरभाषा

मञ्जुलमञ्जूषा सुन्दरसुरभाषा NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 PDF Download

पृष्ठम् 81: प्रश्नानि

1. अधः प्रदत्तानां प्रश्नानां एकपदेन उत्तरं लिखत।
(क) सुन्दरसुरभाषा कस्य वचनातीता ? 
उत्तरम्: पोषणक्षमतायाः। 

(ख) संस्कृतभाषा कुत्र विजयते ?
उत्तरम्: धरायाम्। 

(ग) संस्कृतभाषा कस्य आशा ? 
उत्तरम्: जीवनस्य। 

(घ) संस्कृते कति रसाः सन्ति ? 
उत्तरम्: नवरसाः। 

(ङ) कस्याः ध्वनिश्रवणेन सुखं वर्धते ? 
उत्तरम्: संस्कृतभाषायाः। 

2. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत।
(क) संस्कृतभाषा केषां जीवनस्य आशा अस्ति ? 
उत्तरम्: संस्कृतभाषा वेदव्यासवाल्मीकि-मुनीनां, कालिदासबाणादिकवीनां, पौराणिकसामान्यजनानां च जीवनस्य आशा अस्ति।

(ख) केषां विचाराः जनान् अभिप्रेरयन्ति ?
उत्तरम्: वेदविषयवेदान्तविचाराः जनान् अभिप्रेरयन्ति। 

(ग) कैः रसैः समृद्धा साहित्यपरम्परा विराजते ? 
उत्तरम्: नवरसैः समृद्धा साहित्यपरम्परा विराजते। 

(घ) संस्कृतभाषा केषु शास्त्रेषु विहरति ? 
उत्तरम्: संस्कृतभाषा वैद्यव्योमशास्त्रादिषु शास्त्रेषु विहरति। 

(ङ) संस्कृतभाषायाः कानि कानि सम्बोधनपदानि अत्र प्रयुक्तानि ?
उत्तरम्: अयि, मातः, भगिनि इत्येतानि सम्बोधनपदानि अत्र प्रयुक्तानि। 

3. रेखा‌ङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत –
(क) मुनिगणाः “संस्कृतभाषायाः” विकासं कृतवन्तः। 
प्रश्न: मुनिगणाः कस्य विकासं कृतवन्तः? 

(ख) सामान्यजनानां जीवनं “काव्यैः” प्रभावितम् अस्ति। 
प्रश्न: सामान्यजनानां जीवनं किम् प्रभावितम् अस्ति? 

(ग) कवयः अपि “उपादेयानि” काव्यानि रचितवन्तः। 
प्रश्न: कवयः अपि किम् काव्यानि रचितवन्तः? 

(घ) संस्कृतभाषा “पृथिव्यां” विहरति। 
प्रश्न: संस्कृतभाषा क्व विहरति? 

(ङ) संस्कृतभाषा “विविधभाषाः” परिपोषयति। 
प्रश्न: संस्कृतभाषा काश्चन भाषाः परिपोषयति? 

(च) वेद-वेदाङ्गादीनि गभीराणि “शास्त्राणि” सन्ति।
प्रश्न: वेद-वेदाङ्गादीनि गभीराणि किम् सन्ति? 

पृष्ठम् 82: प्रश्नानि

4. अधः प्रदत्तानां पदानाम् उदाहरणानुसारं विभक्तिं वचनं च लिखत-
मञ्जुलमञ्जूषा सुन्दरसुरभाषा NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8
​उत्तरम्:
मञ्जुलमञ्जूषा सुन्दरसुरभाषा NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8

5. अधोलिखितानां पद्यांशानां यथायोग्यं मेलनं कुरुत –
मञ्जुलमञ्जूषा सुन्दरसुरभाषा NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8

उत्तरम्:
मञ्जुलमञ्जूषा सुन्दरसुरभाषा NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8

6. उदाहरणानुसारम् अधः प्रदत्तानां पदानाम् एकपदेन अर्थं लिखत—
यथा, देवस्य आलयः   =  ‘देवालयः
(क) सुराणां भाषा = _________
(ख) सुन्दरी सुरभाषा = _________
(ग) नवरसैः रुचिरा = _________ 
(घ) पोषणस्य क्षमता = _________ 
(ङ) मञ्जुला भाषा = _________ 
उत्तरम्:
(क) सुराणां भाषा = सुरभाषा 
(ख) सुन्दरी सुरभाषा = सुन्दरसुरभाषा 
(ग) नवरसैः रुचिरा = नवरसरुचिरा 
(घ) पोषणस्य क्षमता = पोषणक्षमता 
(ङ) मञ्जुला भाषा = मञ्जुलभाषा 

पृष्ठम् 83: प्रश्नानि

7. पेटिकातः पदानि चित्वा रिक्तस्थानानि पूरयत

मञ्जुलमञ्जूषा सुन्दरसुरभाषा NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8

(यथा) मुनिवर–विकसित–कविवर–विलसित– मञ्जुलमञ्जूषा सुन्दरसुरभाषा।
(क) अयि मातः तव पोषणक्षमता __________ वचनातीता।
(ख) वेदव्यास–वाल्मीकि–मुनीनां __________ कवीनाम्।
(ग) पौराणिक–सामान्य–जनानां जीवनस्य __________
(घ) श्रुतिसुखनिनदे __________ स्मृतिहितवरदे सरसविनोदे।
(ङ) गति–मति–प्रेरक–काव्य–विशारदे, तव __________ एषा सुन्दरसुरभाषा।
(च) नवरस–रुचिरालङ्कृतिधारा __________–वेदान्तविचारा।
(छ) वैद्य–व्योम–शास्त्रादि–विहारा __________ धरायाम्, सुन्दरसुरभाषा।
उत्तरम्:
(क) अयि मातः तव पोषणक्षमता मम वचनातीता।
(ख) वेदव्यास–वाल्मीकि–मुनीनां कालिदासबाणादि कवीनाम्।
(ग) पौराणिक–सामान्य–जनानां जीवनस्य आशा
(घ) श्रुतिसुखनिनदे सकलप्रमोदे स्मृतिहितवरदे सरसविनोदे।
(ङ) गति–मति–प्रेरक–काव्य–विशारदे, तव संस्कृतिः एषा सुन्दरसुरभाषा।
(च) नवरस–रुचिरालङ्कृतिधारा वेदविषय–वेदान्तविचारा।
(छ) वैद्य–व्योम–शास्त्रादि–विहारा विजयते धरायाम्, सुन्दरसुरभाषा।

8. अधोलिखितविकल्पेषु प्रसङ्गानुसारम् अर्थं चिनुत-
(क) “मञ्जुलमञ्जूषा” इत्यस्य अर्थः कः? 
मञ्जुलमञ्जूषा सुन्दरसुरभाषा NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8
उत्तरम् – (iii) मनोहररूपेण संकलिता 

(ख) सुन्दरसुरभाषा केषां जीवनस्य आशा उच्यते? 
मञ्जुलमञ्जूषा सुन्दरसुरभाषा NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8
उत्तरम् – (iii) पौराणिक-सामान्यजनानाम् 

(ग) सुन्दरसुरभाषा कुत्र विजयते? 
मञ्जुलमञ्जूषा सुन्दरसुरभाषा NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8
उत्तरम् – (iii) धरायाम् 

(घ) सुन्दरसुरभाषायां किं नास्ति? 
मञ्जुलमञ्जूषा सुन्दरसुरभाषा NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8
उत्तरम् – (iv) अशुद्धिः 

(ङ) कविः सुन्दरसुरभाषां केन पदेन सम्बोधयति? 
मञ्जुलमञ्जूषा सुन्दरसुरभाषा NCERT Solutions | Sanskrit  (Deepakam) Class  8  -  New  NCERT - Class 8

उत्तरम् – (ii) मातः

The document मञ्जुलमञ्जूषा सुन्दरसुरभाषा NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8 is a part of the Class 8 Course Sanskrit (Deepakam) Class 8 - New NCERT.
All you need of Class 8 at this link: Class 8
12 videos|104 docs|13 tests
Related Searches

Free

,

Important questions

,

मञ्जुलमञ्जूषा सुन्दरसुरभाषा NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

study material

,

Exam

,

Viva Questions

,

shortcuts and tricks

,

mock tests for examination

,

Extra Questions

,

past year papers

,

Semester Notes

,

MCQs

,

Objective type Questions

,

ppt

,

Previous Year Questions with Solutions

,

Summary

,

practice quizzes

,

मञ्जुलमञ्जूषा सुन्दरसुरभाषा NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

,

Sample Paper

,

video lectures

,

pdf

,

मञ्जुलमञ्जूषा सुन्दरसुरभाषा NCERT Solutions | Sanskrit (Deepakam) Class 8 - New NCERT - Class 8

;