1. अधोलिखितान् प्रश्नानाम् एकपदेन उत्तरत —
(क) शुकरूपं कः धृतवान्?
उत्तरम्: धन्वन्तरिः
(ख) धन्वन्तरिः (शुकः) कुत्र उपविश्य ध्वनिम् अकरोत्?
उत्तरम्: वृक्षे
(ग) अन्ते शुकः कस्य आश्रमस्य समीपं गतवान्?
उत्तरम्: वाग्भटस्य
(घ) ऋतवः कति सन्ति?
उत्तरम्: षट्
(ङ) वाग्भटः शुकस्य रहस्यं केभ्यः उक्तवान्?
उत्तरम्: शिष्येभ्यः
2. पट्टिकातः उचितानि पदानि चित्वा रिक्तस्थानानि पूरयत —
(क) _______ जनाः कथं निरामयाः भवन्ति?
(ख) अन्ते सः वैद्यस्य वाग्भटस्य ________ गतवान्।
(ग) तव उत्कृष्टेन ________ अहम् अतीव सन्तुष्टः अस्मि।
(घ) महर्षेः _______ नाम भवन्तः श्रुतवन्तः स्युः।
(ङ) लघुद्रव्याणि _______ सेवनेन हानिकराणि जायन्ते।
उत्तरम्:
(क) भारतवर्षे जनाः कथं निरामयाः भवन्ति?
(ख) अन्ते सः वैद्यस्य वाग्भटस्य कुटीरसमीपं गतवान्।
(ग) तव उत्कृष्टेन आयुर्वेदज्ञानेन अहम् अतीव सन्तुष्टः अस्मि।
(घ) महर्षेः चरकस्य नाम भवन्तः श्रुतवन्तः स्युः।
(ङ) लघुद्रव्याणि अतिमात्रं सेवनेन हानिकराणि जायन्ते।
3. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तराणि लिखत —
(क) मधुरां वाणीं श्रुत्वा चिकित्सानिरतः वाग्भटः किम् अकरोत्?
उत्तरम्: मधुरां वाणीं श्रुत्वा वाग्भटः प्राङ्गणम् आगत्य सर्वासु दिक्षु अपश्यत्।
(ख) वाग्भटः झटिति किम् अकरोत्?
उत्तरम्: वाग्भटः झटिति तस्मै विहगाय मधुराणि फलानि समर्पितवान्।
(ग) छात्राः पुनः जिज्ञासया आचार्यं किम् अपृच्छन्?
उत्तरम्: छात्राः पुनः आचार्यं अपृच्छन् – “हितभुक्, मितभुक्, ऋतुभुक् इति – एतेषां कः आशयः?”
(घ) भगवान् धन्वन्तरिः अस्माकं कृते संक्षेपेण किं प्रदत्तवान्?
उत्तरम्: भगवान् धन्वन्तरिः अस्माकं कृते स्वास्थ्यरक्षणाय सूत्ररूपेण सन्देशम् दत्तवान्।
(ङ) ऋषयः नित्यं कां प्रार्थनां कुर्वन्ति?
उत्तरम्: ऋषयः नित्यं “सर्वे भवन्तु सुखिनः…” इत्यादि प्रार्थनां कुर्वन्ति।
4. पाठात् यथोचितानि विशेषणपदानि विशेष्यपदानि वा चिन्त्वा रिक्तस्थानानि पूरयत —
उत्तरम्:
5. पाठं पठित्वा अधोलिखितपट्टिकातः पदानि चित्वा उचितसञ्चिकायां पूरयत —
उत्तरम्:
6. अधोलिखितानि वाक्यानि पठित्वा तेन सम्बद्धं श्लोकं पाठात् चित्वा लिखत —
(क) अस्माभिः नित्यं व्यायामः, स्नानं, दन्तधावनं, बुभुक्षायाञ्च भोजनं कर्तव्यम्।
उत्तरम्: अस्माभिः नित्यकाले व्यायामः, स्नानम्, दन्तधावनं च कर्तव्यं, बुभुक्षायां भोजनं च आवश्यकं।
(ख) अस्माभिः हितकरः आहारः सेवनीयः येन विकाराणां शमनं स्वास्थ्यस्य च रक्षणं भवेत्।
उत्तरम्: येन विकाराणां शमनं स्वास्थ्यस्य च रक्षणं भवति, तादृशः हितकरः आहारः अस्माभिः सेवनीयः।
(ग) ऋतोः अनुसारं भोजनेन बलस्य वर्णस्य च अभिवृद्धिः भवति।
उत्तरम्: ऋतूनां अनुसारं भोजनं कुर्वन् जनः बलवर्णयोः अभिवृद्धिं प्राप्नोति।
12 videos|104 docs|13 tests
|
1. "कोऽरुक्" का अर्थ क्या है ? | ![]() |
2. "कोऽरुक्" का उपयोग किस प्रकार के संवाद में किया जाता है ? | ![]() |
3. "कोऽरुक्" के उदाहरणों को कैसे समझा सकते हैं ? | ![]() |
4. संस्कृत में "कोऽरुक्" का प्रयोग कब से होता आ रहा है ? | ![]() |
5. "कोऽरुक्" का उपयोग अन्य भाषाओं में कैसे किया जा सकता है ? | ![]() |