Class 10 Exam  >  Class 10 Notes  >  संस्कृत कक्षा 10 (Sanskrit Class 10)  >  Worksheet: शुचिपर्यावरणम्

Worksheet: शुचिपर्यावरणम् | संस्कृत कक्षा 10 (Sanskrit Class 10) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत। 

1. मनुष्यस्य जीवनं केन शुद्धं भवति?
(i)
शुद्धे जलम्
(ii) दूषिते भोजनम्
(iii) मलिने वायुमण्डले
(iv) अव्यवस्थिते नगरि

2. “शुचि-पर्यावरणम्” इत्यस्य समासविच्छेदः कः?
(i)
शुचि च पर्यावरणम्
(ii) शुचि एव पर्यावरणम्
(iii) शुद्धे + पर्यावरणम्
(iv) शुचि + अवरणम्

3. नगरमध्ये कालायसचक्रम् किमर्थं चलति?
(i)
जनानां सन्तोषाय
(ii) मनुष्यस्य नाशाय
(iii) जलस्य शुद्ध्यर्थम्
(iv) वृक्षाणां संरक्षणाय

4. “वायुमण्डलं भृशं दूषितम्” इत्यस्मिन् वाक्ये भृशम् अर्थः कः?
(i)
अल्पम्
(ii) मध्यम्
(iii) अत्यधिकम्
(iv) न किञ्चित्

5. पर्यावरणस्य संरक्षणाय किम् करणीयम्?
(i)
शुद्धे जलं पीत्वा
(ii) वृक्षान् रोपयित्वा
(iii) धूमं मुञ्चित्वा
(iv) सर्वे उपर्युक्तानि

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत। 

1. आलस्यं मनुष्यस्य शरीरस्थः महान् _____________ अस्ति। (मित्र / रिपुः)

2. सर्वदा _____________ भाषणम् एव करणीय। (कटुः / मधुर)

3. दिवाकरकिरणैः _____________ विस्तारिता भवति। (नलिनीदलम् / पाटलम्)

4. हिमालयस्य _____________ भागे भारतः स्थितः। (उत्तर / दक्षिण)

5. बुद्धिः _____________ शुध्यति। (सत्येन / ज्ञानेन)

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1. महानगरमध्ये कालायसचक्रम् किमर्थं चलति?

2. वायुमण्डलं दूषितं किमर्थम्?

3. नदी-जलं निर्मलं किं नाम?

4. पाषाणी सभ्यता निसर्गे किमर्थं न स्यात्?

5. वृक्षाणां रोपणं कस्य हेतुः?

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. शुद्ध पर्यावरणस्य महत्वं कथं?

2. नगरस्य धूम-ध्वानिः जनानां जीवनं कथं बाधयति?

3. जल, वायु, मृदा शुद्धता रक्षितुम् कथं प्रयत्नः करणीय?

4. वृक्षारोपणस्य पर्यावरणे कः प्रभावः अस्ति?

5. मानवः प्रकृत्याः संरक्षणाय केन प्रकारेण योगदानं दातुं शक्नोति?

The document Worksheet: शुचिपर्यावरणम् | संस्कृत कक्षा 10 (Sanskrit Class 10) is a part of the Class 10 Course संस्कृत कक्षा 10 (Sanskrit Class 10).
All you need of Class 10 at this link: Class 10
29 videos|160 docs|20 tests

FAQs on Worksheet: शुचिपर्यावरणम् - संस्कृत कक्षा 10 (Sanskrit Class 10)

1. शुचिपर्यावरणं किम् ?
Ans. शुचिपर्यावरणं तद् पर्यावरणं अस्ति यत्र स्वच्छता, स्वास्थ्य, च सुरक्षितता च प्रमुखं स्थानं गृहीतव्यम्। एषः विषयः मानवजीवनस्य सर्वतोमुखं प्रभावं ददाति, यत्र स्वच्छता, जल, वायु, च मृत्तिका च प्रमुखं भागं वहन्ति।
2. शुचिपर्यावरणस्य महत्त्वं किम् ?
Ans. शुचिपर्यावरणस्य महत्त्वं अत्यधिकं अस्ति, यः मानवस्य स्वास्थ्यं, जीवनशैलीं च प्रत्यक्षं प्रति प्रभावं ददाति। स्वच्छं पर्यावरणं रोगाणु, प्रदूषणं च निवारयति, यः मानवजन्मानां दीर्घकालीनं स्वास्थ्यं सुनिश्चितं करोति।
3. शुचिपर्यावरणं साधयितुं कः उपायः ?
Ans. शुचिपर्यावरणं साधयितुं अनेकानि उपायानि सन्ति यथा कूड़ा-करकटस्य उचितं प्रबंधनम्, जलसंरक्षणम्, वृक्षारोपणम्, च प्लास्टिकस्य प्रयोगस्य न्यूनता। एषः उपायः समाजस्य साक्षरता च जागरूकता च वृद्धिं करोति।
4. शुचिपर्यावरणस्य संरक्षणं कस्य दायित्वं अस्ति ?
Ans. शुचिपर्यावरणस्य संरक्षणं सर्वजनस्य दायित्वं अस्ति। विद्यालयाः, समुदायाः, च सरकारः च एकत्रं कार्यं कर्तुं आवश्यकं अस्ति, यः जनसामान्यस्य जागरूकता च स्वास्थ्यं च सुरक्षितं करोति।
5. शुचिपर्यावरणस्य प्रदूषणं किमर्थं हानिकारकं अस्ति ?
Ans. शुचिपर्यावरणस्य प्रदूषणं मानवजीवनस्य स्वास्थ्यं च पर्यावरणस्य संतुलनं च हानिकारकं अस्ति। वायुमालिन्यं, जलमालिन्यं, च मृत्तिकामालिन्यं तेषां परिणामः रोगाणां, मृत्युं च वर्धयन्ति, यः मानवसमाजस्य समग्रं विकासं बाधते।
Related Searches

Worksheet: शुचिपर्यावरणम् | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

Extra Questions

,

Objective type Questions

,

Viva Questions

,

Worksheet: शुचिपर्यावरणम् | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

Worksheet: शुचिपर्यावरणम् | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

practice quizzes

,

past year papers

,

shortcuts and tricks

,

Free

,

Previous Year Questions with Solutions

,

study material

,

pdf

,

Exam

,

video lectures

,

ppt

,

mock tests for examination

,

Sample Paper

,

MCQs

,

Semester Notes

,

Summary

,

Important questions

;