1. मनुष्यस्य जीवनं केन शुद्धं भवति?
(i) शुद्धे जलम्
(ii) दूषिते भोजनम्
(iii) मलिने वायुमण्डले
(iv) अव्यवस्थिते नगरि
2. “शुचि-पर्यावरणम्” इत्यस्य समासविच्छेदः कः?
(i) शुचि च पर्यावरणम्
(ii) शुचि एव पर्यावरणम्
(iii) शुद्धे + पर्यावरणम्
(iv) शुचि + अवरणम्
3. नगरमध्ये कालायसचक्रम् किमर्थं चलति?
(i) जनानां सन्तोषाय
(ii) मनुष्यस्य नाशाय
(iii) जलस्य शुद्ध्यर्थम्
(iv) वृक्षाणां संरक्षणाय
4. “वायुमण्डलं भृशं दूषितम्” इत्यस्मिन् वाक्ये भृशम् अर्थः कः?
(i) अल्पम्
(ii) मध्यम्
(iii) अत्यधिकम्
(iv) न किञ्चित्
5. पर्यावरणस्य संरक्षणाय किम् करणीयम्?
(i) शुद्धे जलं पीत्वा
(ii) वृक्षान् रोपयित्वा
(iii) धूमं मुञ्चित्वा
(iv) सर्वे उपर्युक्तानि
1. आलस्यं मनुष्यस्य शरीरस्थः महान् _____________ अस्ति। (मित्र / रिपुः)
2. सर्वदा _____________ भाषणम् एव करणीय। (कटुः / मधुर)
3. दिवाकरकिरणैः _____________ विस्तारिता भवति। (नलिनीदलम् / पाटलम्)
4. हिमालयस्य _____________ भागे भारतः स्थितः। (उत्तर / दक्षिण)
5. बुद्धिः _____________ शुध्यति। (सत्येन / ज्ञानेन)
1. महानगरमध्ये कालायसचक्रम् किमर्थं चलति?
2. वायुमण्डलं दूषितं किमर्थम्?
3. नदी-जलं निर्मलं किं नाम?
4. पाषाणी सभ्यता निसर्गे किमर्थं न स्यात्?
5. वृक्षाणां रोपणं कस्य हेतुः?
1. शुद्ध पर्यावरणस्य महत्वं कथं?
2. नगरस्य धूम-ध्वानिः जनानां जीवनं कथं बाधयति?
3. जल, वायु, मृदा शुद्धता रक्षितुम् कथं प्रयत्नः करणीय?
4. वृक्षारोपणस्य पर्यावरणे कः प्रभावः अस्ति?
5. मानवः प्रकृत्याः संरक्षणाय केन प्रकारेण योगदानं दातुं शक्नोति?
29 videos|160 docs|20 tests
|
1. शुचिपर्यावरणं किम् ? | ![]() |
2. शुचिपर्यावरणस्य महत्त्वं किम् ? | ![]() |
3. शुचिपर्यावरणं साधयितुं कः उपायः ? | ![]() |
4. शुचिपर्यावरणस्य संरक्षणं कस्य दायित्वं अस्ति ? | ![]() |
5. शुचिपर्यावरणस्य प्रदूषणं किमर्थं हानिकारकं अस्ति ? | ![]() |