1. मनुष्यस्य जीवनं केन शुद्धं भवति?
(i) शुद्धे जलम्
(ii) दूषिते भोजनम्
(iii) मलिने वायुमण्डले
(iv) अव्यवस्थिते नगरि
उत्तरम्: (i) शुद्धे जलम्
2. “शुचि-पर्यावरणम्” इत्यस्य समासविच्छेदः कः?
(i) शुचि च पर्यावरणम्
(ii) शुचि एव पर्यावरणम्
(iii) शुद्धे + पर्यावरणम्
(iv) शुचि + अवरणम्
उत्तरम्: (iii) शुद्धे + पर्यावरणम्
3. नगरमध्ये कालायसचक्रम् किमर्थं चलति?
(i) जनानां सन्तोषाय
(ii) मनुष्यस्य नाशाय
(iii) जलस्य शुद्ध्यर्थम्
(iv) वृक्षाणां संरक्षणाय
उत्तरम्: (ii) मनुष्यस्य नाशाय
4. “वायुमण्डलं भृशं दूषितम्” इत्यस्मिन् वाक्ये भृशम् अर्थः कः?
(i) अल्पम्
(ii) मध्यम्
(iii) अत्यधिकम्
(iv) न किञ्चित्
उत्तरम्: (iii) अत्यधिकम्
5. पर्यावरणस्य संरक्षणाय किम् करणीयम्?
(i) शुद्धे जलं पीत्वा
(ii) वृक्षान् रोपयित्वा
(iii) धूमं मुञ्चित्वा
(iv) सर्वे उपर्युक्तानि
उत्तरम्: (iv) सर्वे उपर्युक्तानि
1. आलस्यं मनुष्यस्य शरीरस्थः महान् _____________ अस्ति। (मित्र / रिपुः)
उत्तरम्: रिपुः
2. सर्वदा _____________ भाषणम् एव करणीय। (कटुः / मधुर)
उत्तरम्: मधुर
3. दिवाकरकिरणैः _____________ विस्तारिता भवति। (नलिनीदलम् / पाटलम्)
उत्तरम्: नलिनीदलम्
4. हिमालयस्य _____________ भागे भारतः स्थितः। (उत्तर / दक्षिण)
उत्तरम्: उत्तर
5. बुद्धिः _____________ शुध्यति। (सत्येन / ज्ञानेन)
उत्तरम्: ज्ञानेन
1. महानगरमध्ये कालायसचक्रम् किमर्थं चलति?
उत्तरम्: नाशाय
2. वायुमण्डलं दूषितं किमर्थम्?
उत्तरम्: धूमैः
3. नदी-जलं निर्मलं किं नाम?
उत्तरम्: पीनीयम्
4. पाषाणी सभ्यता निसर्गे किमर्थं न स्यात्?
उत्तरम्: नाशाय
5. वृक्षाणां रोपणं कस्य हेतुः?
उत्तरम्: संरक्षणाय
1. शुद्ध पर्यावरणस्य महत्वं कथं?
उत्तरम्: शुद्ध पर्यावरणे जीवनं स्वास्थ्यकरं भवति।
जलं, वायुः, मृदा च शुद्धा स्युः चेत् रोगाणि न्यूनानि भविष्यन्ति।
जीवजंतु-बनस्पतयोः संरक्षणं साध्यते।
सर्वे जना सुखेन जीवनं यापयन्ति।
2. नगरस्य धूम-ध्वानिः जनानां जीवनं कथं बाधयति?
उत्तरम्: नगरस्य अत्यधिक धूम-ध्वानिः वायुमण्डलं दूषयति।
एतत् स्वासप्रणालीं बाधयति, दृष्टेः दुर्बलता जनयति।
मानुषां स्वास्थ्ये हानिकारकं भवति।
3. जल, वायु, मृदा शुद्धता रक्षितुम् कथं प्रयत्नः करणीय?
उत्तरम्: जलस्य शुद्धता रक्षितुं अपवित्र जलं न निर्मातव्यम्।
वायोः शुद्ध्यर्थं धूमजनक क्रियाः न्यूनाः कर्तव्या।
मृदा संरक्षणाय रासायनिक अपव्ययः वर्जनीयः।
एवं प्राकृतिक स्रोताः सुरक्षिताः स्युः।
4. वृक्षारोपणस्य पर्यावरणे कः प्रभावः अस्ति?
उत्तरम्: वृक्षारोपणेन वायुमण्डलं शुद्धं भवति।
मृदा संरक्षणं साध्यते तथा भूमिस्खलनं न्यूनं भवति।
जनजीवनं स्वास्थ्यकरं तथा सुखकरं भवति।
5. मानवः प्रकृत्याः संरक्षणाय केन प्रकारेण योगदानं दातुं शक्नोति?
उत्तरम्: मानवः जलं, वायुः, मृदां च रक्षितुं प्रयत्नं कर्तुं शक्नोति।
वनस्पतयः रोपयेत् तथा अपव्ययः न्यूनं कर्तव्या।
सर्वे जना स्वच्छ पर्यावरणाय प्रेरिताः स्युः।
29 videos|160 docs|20 tests
|
1. शुचिपर्यावरणं किमर्थं आवश्यकं अस्ति? | ![]() |
2. प्रदूषणस्य मुख्यं स्रोतं कः? | ![]() |
3. शुचिपर्यावरणं साधयितुं कः उपायः अस्ति? | ![]() |
4. जलसंरक्षणं किं विशेषं अस्ति? | ![]() |
5. शुचिपर्यावरणस्य शिक्षायाः महत्त्वं किम्? | ![]() |