1. राजपुत्रस्य भार्या पुत्रद्वयेन सह कुतः गमनं कृतवती?
(i) पितुः गृहम्
(ii) नगरम्
(iii) ग्रामम्
(iv) वनम्
2. मार्गे सा किम् अपश्यत्?
(i) सिंहम्
(ii) व्याघ्रम्
(iii) शृगालम्
(iv) मार्जारम्
3. व्याघ्रस्य दृष्टे कः क्रियाम् आचरत्?
(i) पलायितः
(ii) हसन्
(iii) शृणोति
(iv) मारयति
4. व्याघ्रजाद् भयात् बुद्धिमती कथं मुक्ता अभवत्?
(i) युद्धेन
(ii) धैर्येण
(iii) बुद्ध्या
(iv) शस्त्रेण
5. शृगालः व्याघ्रं कुतः निर्देशयति?
(i) नगरम्
(ii) ग्रामम्
(iii) गुप्तप्रदेशम्
(iv) पर्वतम्
1. आलस्यं मनुष्यस्य शरीरस्थः महान् _____________ अस्ति। (मित्र / रिपुः)
2. सर्वदा _____________ भाषणम् एव करणीय। (कटुः/ मधुर)
3. व्याघ्रः _____________ दृष्ट्वा भयाकुलः अभवत्। (धूर्तां / बालकं)
4. बुद्धिमती पुत्रद्वयेन सह _____________ गतवती। (गृहम् / नगरम्)
5. सा व्याघ्रं _____________ दृष्ट्वा चपेटया प्रहरत्। (मारयति / पालयति)
1. राजपुत्रस्य नाम किम्?
2. मार्गे बुद्धिमती का अपश्यत्?
3. व्याघ्रस्य मनः किम् अभवत्?
4. व्याघ्रमारी कथं पालयितः?
5. शृगालस्य व्यवहारः किम्?
1. व्याघ्रं द्वयोपेतया पुत्रैः कथं दृष्टम्?
2. व्याघ्रस्य पलायनस्य कारणम् किम्?
3. शृगालः व्याघ्रं कथं उपदेशयति?
4. व्याघ्रजाद् भयात् बुद्धिमती कथं मुक्तवती?
5. कथं कथ्यते बुद्धिमती बलवती अस्ति?
29 videos|160 docs|20 tests
|
1. बुद्धिर्बलवती इति कस्य अर्थः ? | ![]() |
2. बुद्धिः च बलं किमर्थं आवश्यकं अस्ति ? | ![]() |
3. बुद्धिर्बलवती इत्यस्मिन् विषये अन्यानि दृष्टिकोणानि किमर्थं महत्वपूर्णानि ? | ![]() |
4. बुद्धि च बलं यथा विकासयितुं उपायाः किम् ? | ![]() |
5. बुद्धिर्बलवती इत्यस्मिन् क्षेत्रे वर्तमान शोधाः किम् ? | ![]() |