Class 10 Exam  >  Class 10 Notes  >  संस्कृत कक्षा 10 (Sanskrit Class 10)  >  Worksheet: बुद्धिर्बलवती सदा

Worksheet: बुद्धिर्बलवती सदा | संस्कृत कक्षा 10 (Sanskrit Class 10) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत। 

1. राजपुत्रस्य भार्या पुत्रद्वयेन सह कुतः गमनं कृतवती?
(i)
पितुः गृहम्
(ii) नगरम्
(iii) ग्रामम्
(iv) वनम्

2. मार्गे सा किम् अपश्यत्?
(i)
सिंहम्
(ii) व्याघ्रम्
(iii) शृगालम्
(iv) मार्जारम्

3. व्याघ्रस्य दृष्टे कः क्रियाम् आचरत्?
(i)
पलायितः
(ii) हसन्
(iii) शृणोति
(iv) मारयति

4. व्याघ्रजाद् भयात् बुद्धिमती कथं मुक्ता अभवत्?
(i)
युद्धेन
(ii) धैर्येण
(iii) बुद्ध्या
(iv) शस्त्रेण

5. शृगालः व्याघ्रं कुतः निर्देशयति?
(i)
नगरम्
(ii) ग्रामम्
(iii) गुप्तप्रदेशम्
(iv) पर्वतम्

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत। 

1. आलस्यं मनुष्यस्य शरीरस्थः महान् _____________ अस्ति। (मित्र / रिपुः)

2. सर्वदा _____________ भाषणम् एव करणीय। (कटुः/ मधुर)

3. व्याघ्रः _____________ दृष्ट्वा भयाकुलः अभवत्। (धूर्तां / बालकं)

4. बुद्धिमती पुत्रद्वयेन सह _____________ गतवती। (गृहम् / नगरम्)

5. सा व्याघ्रं _____________ दृष्ट्वा चपेटया प्रहरत्। (मारयति / पालयति)

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत। 

1. राजपुत्रस्य नाम किम्?

2. मार्गे बुद्धिमती का अपश्यत्?

3. व्याघ्रस्य मनः किम् अभवत्?

4. व्याघ्रमारी कथं पालयितः?

5. शृगालस्य व्यवहारः किम्?

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत। 

1. व्याघ्रं द्वयोपेतया पुत्रैः कथं दृष्टम्?

2. व्याघ्रस्य पलायनस्य कारणम् किम्?

3. शृगालः व्याघ्रं कथं उपदेशयति?

4. व्याघ्रजाद् भयात् बुद्धिमती कथं मुक्तवती?

5. कथं कथ्यते बुद्धिमती बलवती अस्ति?

The document Worksheet: बुद्धिर्बलवती सदा | संस्कृत कक्षा 10 (Sanskrit Class 10) is a part of the Class 10 Course संस्कृत कक्षा 10 (Sanskrit Class 10).
All you need of Class 10 at this link: Class 10
29 videos|160 docs|20 tests

FAQs on Worksheet: बुद्धिर्बलवती सदा - संस्कृत कक्षा 10 (Sanskrit Class 10)

1. बुद्धिर्बलवती इति कस्य अर्थः ?
Ans. बुद्धिर्बलवती इति वाक्यं बुद्धिमता च बलवता यौगिकं सूचयति, यत्र बुद्धिः चित्तस्य सामर्थ्यं प्रदर्शयति। एषः वाक्यः शिक्षायाम्, मनोविज्ञानं च विशेषतः महत्वपूर्णः अस्ति, यः व्यक्तिम् आत्मनिर्भरत्वं च साधयितुं साहाय्यं करोति।
2. बुद्धिः च बलं किमर्थं आवश्यकं अस्ति ?
Ans. बुद्धिः च बलं व्यक्ति जीवनस्य सर्वेक्षणं कार्याणां सम्पूर्णायाः सफलतायाः हेतु अत्यन्तं आवश्यकं अस्ति। बुद्धिः निर्णयानां गुणवत्तां वर्धयति, यथा उचितानाम् विकल्पानां चयनं कर्तुं साहाय्यं करोति, यथा च बलं व्यक्तिम् मानसिक एवं शारीरिक शक्तिं ददाति, यः कार्येषु साहाय्यं करोति।
3. बुद्धिर्बलवती इत्यस्मिन् विषये अन्यानि दृष्टिकोणानि किमर्थं महत्वपूर्णानि ?
Ans. बुद्धिर्बलवती विषयः विभिन्न दृष्टिकोणानि, यथा व्यक्तिगत विकास, मानसिक स्वास्थ्य, एवं शारीरिक स्वास्थ्यस्य परिप्रेक्ष्ये महत्वपूर्णं अस्ति। एषः विषयः शिक्षायाम्, मनोविज्ञानम्, तथा सामाजिक विज्ञानेषु अनुसंधानस्य हेतु उपयुक्तः अस्ति, यः व्यक्तिम् सम्पूर्णतया विकसितुं प्रेरितं करोति।
4. बुद्धि च बलं यथा विकासयितुं उपायाः किम् ?
Ans. बुद्धिं च बलं विकासयितुं नियमित अभ्यासः, ध्यानम्, सकारात्मक सोचः च आवश्यकं अस्ति। अभ्यासेन च नूतनं ज्ञानं ग्रहणं, शारीरिक व्यायामः, एवं मानसिक स्वास्थ्य रक्षणं अत्यन्तं महत्वपूर्णं अस्ति, अस्मिन मार्गे व्यक्तिः स्वस्य बुद्धिं च बलं वर्धयितुं शक्नोति।
5. बुद्धिर्बलवती इत्यस्मिन् क्षेत्रे वर्तमान शोधाः किम् ?
Ans. बुद्धिर्बलवती क्षेत्रे विभिन्न शोधाः सहनशीलता, मानसिक स्वास्थ्य, एवं कार्यकुशलता विषयेषु केन्द्रिताः सन्ति। एतेषां शोधानां उद्देश्यः व्यक्तिम् आत्मनियन्त्रणं, निर्णयक्षमतां, एवं शारीरिक-मानसिक स्वास्थ्यस्य क्षेत्रे प्रभावं ज्ञातुं अस्ति, यः व्यक्तिं सम्पूर्णतया विकासयितुं साहाय्यं करोति।
Related Searches

Important questions

,

video lectures

,

Objective type Questions

,

shortcuts and tricks

,

Worksheet: बुद्धिर्बलवती सदा | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

Viva Questions

,

Exam

,

Free

,

pdf

,

Semester Notes

,

practice quizzes

,

Summary

,

Sample Paper

,

MCQs

,

past year papers

,

Worksheet: बुद्धिर्बलवती सदा | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

study material

,

Worksheet: बुद्धिर्बलवती सदा | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

Previous Year Questions with Solutions

,

mock tests for examination

,

Extra Questions

,

ppt

;