1. निर्धनः जनः किं कृत्वा पुत्रस्य प्रवेशं दापयितुं सफलः जातः ?
(i) क्रीडित्वा
(ii) भूरि परिश्रम्य
(iii) आरामे गत्वा
(iv) दानं कृत्वा
2. अतिथिः चौरं दृष्ट्वा किं अकरोत् ?
(i) तस्मै अन्नं दत्तवान्
(ii) अन्वधावत्
(iii) ग्रामं त्यक्तवान्
(iv) निद्रामगच्छत्
3. चौरः किं चिल्लितवान् ?
(i) “सत्यं वद”
(ii) “चौरोऽयं चौरोऽयम्”
(iii) “मां रक्ष”
(iv) “पिता आगतः”
4. न्यायाधीशस्य नाम किम् आसीत् ?
(i) वाल्मीकि:
(ii) बंकिमचन्द्रः
(iii) कालिदासः
(iv) पाणिनिः
5. “दुष्कराण्यपि कर्माणि मतिवैभवशालिनः...” इति श्लोके ‘मतिवैभवशालिनः’ इत्यस्य अर्थः कः ?
(i) धनवान् जनाः
(ii) बलवन्तः जनाः
(iii) बुद्धिशालिनः जनाः
(iv) निरक्षराः जनाः
1. सर्वदा _____________ भाषणं करणीयम् । (कटुः / मधुरम्)
2. निर्धनः जनः भूरि परिश्रम्य किञ्चित् _____________ उपार्जितवान् । (वित्तम् / रत्नम्)
3. आरक्षी _____________ आसीत् । (सुपुष्टदेहः / कृशकायः)
4. न्यायाधीशः आरक्षिणं _____________ आदिश्य तं मुक्तवान् । (कारादण्डम् / पुरस्कारम्)
5. दुष्कराण्यपि कर्माणि जनाः _____________ समालम्ब्य कुर्वन्ति । (नीतिम् / अनृतम्)
1. निर्धनस्य पुत्रः कुत्र अधीतवान् ?
2. चौरः गृहाभ्यन्तरं किम् आदाय पलायितः ?
3. ग्रामस्य आरक्षी एव कः आसीत् ?
4. न्यायाधीशः कः आसीत् ?
5. कः अन्ते निर्दोषः अभवत् ?
1. निर्धनः जनः किमर्थं पदातिरेव प्राचलत् ?
2. चौरः कथं स्वदोषं छादयितुम् अयत्नत ?
3. न्यायाधीशः किमर्थं आरक्षिणं दोषभाजनम् अमन्यत ?
4. अध्वनि आरक्षी अभियुक्तं प्रति किं उक्तवान् ?
5. अन्ते न्यायाधीशेन का आज्ञा दत्ता ?
29 videos|160 docs|20 tests
|
1. "विचित्राः साक्षी" इत्यस्मिन् लेखे मुख्यविषयः कः अस्ति? | ![]() |
2. "विचित्राः साक्षी" लेखस्य कस्य प्रकारस्य साक्ष्यानां चर्चा अस्ति? | ![]() |
3. लेखे साक्ष्याणां उपयोगः कथं करोति? | ![]() |
4. "विचित्राः साक्षी" इत्यस्मिन् लेखे कस्य प्रकारस्य उदाहरणानि दत्तानि सन्ति? | ![]() |
5. लेखस्य पाठनस्य लाभः कः अस्ति? | ![]() |