Class 10 Exam  >  Class 10 Notes  >  संस्कृत कक्षा 10 (Sanskrit Class 10)  >  Worksheet: विचित्राः साक्षी

Worksheet: विचित्राः साक्षी | संस्कृत कक्षा 10 (Sanskrit Class 10) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत।

1. निर्धनः जनः किं कृत्वा पुत्रस्य प्रवेशं दापयितुं सफलः जातः ?
(i)
क्रीडित्वा
(ii) भूरि परिश्रम्य
(iii) आरामे गत्वा
(iv) दानं कृत्वा

2. अतिथिः चौरं दृष्ट्वा किं अकरोत् ?
(i)
तस्मै अन्नं दत्तवान्
(ii) अन्वधावत्
(iii) ग्रामं त्यक्तवान्
(iv) निद्रामगच्छत्

3. चौरः किं चिल्लितवान् ?
(i)
“सत्यं वद”
(ii) “चौरोऽयं चौरोऽयम्”
(iii) “मां रक्ष”
(iv) “पिता आगतः”

4. न्यायाधीशस्य नाम किम् आसीत् ?
(i)
वाल्मीकि:
(ii) बंकिमचन्द्रः
(iii) कालिदासः
(iv) पाणिनिः

5. “दुष्कराण्यपि कर्माणि मतिवैभवशालिनः...” इति श्लोके ‘मतिवैभवशालिनः’ इत्यस्य अर्थः कः ?
(i)
धनवान् जनाः
(ii) बलवन्तः जनाः
(iii) बुद्धिशालिनः जनाः
(iv) निरक्षराः जनाः

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।

1. सर्वदा _____________ भाषणं करणीयम् । (कटुः / मधुरम्)

2. निर्धनः जनः भूरि परिश्रम्य किञ्चित् _____________ उपार्जितवान् । (वित्तम् / रत्नम्)

3. आरक्षी _____________ आसीत् । (सुपुष्टदेहः / कृशकायः)

4. न्यायाधीशः आरक्षिणं _____________ आदिश्य तं मुक्तवान् । (कारादण्डम् / पुरस्कारम्)

5. दुष्कराण्यपि कर्माणि जनाः _____________ समालम्ब्य कुर्वन्ति । (नीतिम् / अनृतम्)

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1. निर्धनस्य पुत्रः कुत्र अधीतवान् ?

2. चौरः गृहाभ्यन्तरं किम् आदाय पलायितः ?

3. ग्रामस्य आरक्षी एव कः आसीत् ?

4. न्यायाधीशः कः आसीत् ?

5. कः अन्ते निर्दोषः अभवत् ?

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत । 

1. निर्धनः जनः किमर्थं पदातिरेव प्राचलत् ?

2. चौरः कथं स्वदोषं छादयितुम् अयत्नत ?

3. न्यायाधीशः किमर्थं आरक्षिणं दोषभाजनम् अमन्यत ?

4. अध्वनि आरक्षी अभियुक्तं प्रति किं उक्तवान् ?

5. अन्ते न्यायाधीशेन का आज्ञा दत्ता ?

The document Worksheet: विचित्राः साक्षी | संस्कृत कक्षा 10 (Sanskrit Class 10) is a part of the Class 10 Course संस्कृत कक्षा 10 (Sanskrit Class 10).
All you need of Class 10 at this link: Class 10
29 videos|160 docs|20 tests

FAQs on Worksheet: विचित्राः साक्षी - संस्कृत कक्षा 10 (Sanskrit Class 10)

1. "विचित्राः साक्षी" इत्यस्मिन् लेखे मुख्यविषयः कः अस्ति?
Ans. "विचित्राः साक्षी" लेखे मुख्यविषयः मानवजीवनस्य विविधदृश्यमानविकृतयः, तेषां प्रभावः च अस्ति। एषः लेखः मानवसंवेदनानां, अनुभवानां च विशेषतां दर्शयति, यानि मानवजीवनस्य महत्वपूर्ण अंशाः सन्ति।
2. "विचित्राः साक्षी" लेखस्य कस्य प्रकारस्य साक्ष्यानां चर्चा अस्ति?
Ans. "विचित्राः साक्षी" लेखे विविधप्रकारस्य साक्ष्यानां, यथा ऐतिहासिक, सांस्कृतिक, तथा सामाजिकसाक्ष्यानां चर्चा क्रियते। एते साक्ष्याणि मानवजीवनस्य विकासे च महत्वपूर्णं योगदानं ददति।
3. लेखे साक्ष्याणां उपयोगः कथं करोति?
Ans. लेखे साक्ष्याणां उपयोगः तात्त्विकतया मानवजीवनस्य अनुभवानां प्रतिपादनाय, तेषां प्रभावानां विवेचनाय च क्रियते। एते साक्ष्याणि पाठकानां मनसि गह्वार्थं निर्माति, यः तेषां दृष्टिकोणं वर्धयति।
4. "विचित्राः साक्षी" इत्यस्मिन् लेखे कस्य प्रकारस्य उदाहरणानि दत्तानि सन्ति?
Ans. "विचित्राः साक्षी" लेखे ऐतिहासिक घटनानां, सांस्कृतिक परंपराणां, तथा सामाजिक संघर्षाणां उदाहरणानि दत्तानि सन्ति। एते उदाहरणानि तात्त्विक विचाराणां प्रतिपादनं कुर्वन्ति यः पाठकानां मनसि गहनं प्रभावं ददति।
5. लेखस्य पाठनस्य लाभः कः अस्ति?
Ans. "विचित्राः साक्षी" लेखस्य पाठनस्य लाभः मानवजीवनस्य विविधदृश्यमानानां गहनं अवबोधनं, तेषां प्रभावानां विवेचनं च अस्ति। एषः लेखः पाठकानां जीवनस्य अनुभवानां प्रति संवेदनशीलता वर्धयति।
Related Searches

Worksheet: विचित्राः साक्षी | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

Worksheet: विचित्राः साक्षी | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

Sample Paper

,

Free

,

Extra Questions

,

Objective type Questions

,

MCQs

,

Worksheet: विचित्राः साक्षी | संस्कृत कक्षा 10 (Sanskrit Class 10)

,

ppt

,

study material

,

shortcuts and tricks

,

practice quizzes

,

video lectures

,

Exam

,

pdf

,

mock tests for examination

,

Important questions

,

Semester Notes

,

past year papers

,

Previous Year Questions with Solutions

,

Summary

,

Viva Questions

;