1. संज्ञा शब्दः किम् सूचयति ?
(i) क्रियाम्
(ii) व्यक्तित्वं, स्थानं, वस्तुं वा विचारं
(iii) समयम्
(iv) विशेषणम्
2. “रामः” इति कस्य उदाहरणम् अस्ति ?
(i) जातिवाचक संज्ञा
(ii) व्यक्तिवाचक संज्ञा
(iii) भाववाचक संज्ञा
(iv) द्रव्यवाचक संज्ञा
3. “साहसः” इति शब्दः कस्य उदाहरणम् ?
(i) द्रव्यवाचक संज्ञा
(ii) भाववाचक संज्ञा
(iii) व्यक्तिवाचक संज्ञा
(iv) जातिवाचक संज्ञा
4. “जलम्” इति शब्दः कस्य प्रकारस्य संज्ञा अस्ति ?
(i) भाववाचक
(ii) द्रव्यवाचक
(iii) व्यक्तिवाचक
(iv) जातिवाचक
5. “दिल्ली” इति शब्दः किम् सूचयति ?
(i) व्यक्तिवाचक संज्ञा
(ii) जातिवाचक संज्ञा
(iii) द्रव्यवाचक संज्ञा
(iv) परिभाषा
1. संज्ञा तः शब्दः अस्ति यः _____________ सूचयति। (व्यक्तित्वं / क्रियाम्)
2. “मनुष्यः” इति एकः _____________ संज्ञा अस्ति। (जातिवाचक / व्यक्तिवाचक)
3. “हर्षः” इति शब्दः _____________ सूचयति। (भावम् / वस्तुम्)
4. “जलम्” इति शब्दः _____________ सूचयति। (द्रव्यम् / व्यक्तिम्)
5. “गंगा” इति _____________ संज्ञा अस्ति। (व्यक्तिवाचक / भाववाचक)
1. संज्ञा शब्दः कस्य परिचयः ददाति ?
2. “हर्षः” शब्दः कस्य प्रकारस्य संज्ञा अस्ति ?
3. “दुग्धम्” कस्य प्रकारस्य संज्ञा अस्ति ?
4. सामान्य परिभाषा कस्य विषये भवति ?
5. “दिल्ली” शब्दः कस्य संज्ञा अस्ति ?
1. संज्ञा किम् ? उदाहरणैः सह लिखत।
2. संज्ञायाः चत्वारः प्रकाराः के के ?
3. व्यक्तिवाचक संज्ञा एवं जातिवाचक संज्ञा मध्ये भेदं लिखत।
4. परिभाषा किम् ? उदाहरणैः सह वर्णयत।
5. द्रव्यवाचक संज्ञायाः उदाहरणानि लिखत।
38 videos|146 docs|22 tests
|
1. संज्ञा क्या है और इसके प्रकार क्या हैं ? | ![]() |
2. विशेष संज्ञा के उदाहरण क्या हैं ? | ![]() |
3. संज्ञा और सर्वनाम में क्या अंतर है ? | ![]() |
4. संज्ञा का प्रयोग वाक्य में कैसे किया जाता है ? | ![]() |
5. संज्ञा का विभाजन किस प्रकार किया जा सकता है ? | ![]() |