1. कः लकारः वर्तमानकाले क्रियायाः सूचकः अस्ति ?
(i) लङ्
(ii) लट्
(iii) लिट्
(iv) लृट्
2. ‘गच्छति’ इत्यस्य धातु: कः ?
(i) गम्
(ii) पठ्
(iii) कृ
(iv) स्था
3. कः लकारः भूतकाले कर्मकृत्यं दर्शयति ?
(i) लृट्
(ii) लङ्
(iii) लोट्
(iv) लुट्
4. प्रथमपुरुषः कस्य अन्तर्गतः भवति ?
(i) अस्मद्
(ii) युष्मद्
(iii) शेषः कर्ता
(iv) केवलः एकः
5. परस्मैपदी धातु: कः ?
(i) पठ्
(ii) लभ्
(iii) सेव्
(iv) वृत्
1. बालकः प्रतिदिन __________ पठति। (पठ् / गम्)
2. कर्ता क्रियायाः फलम् __________ लभते। (स्वयं / अन्यः)
3. भविष्यम् क्रियायाः लकारः __________ अस्ति। (लृट् / लिट्)
4. प्रथमपुरुषे __________ कर्ता: नास्ति। (अस्मद् / शेषः)
5. आत्मनेपदी धातु: फलम् __________ गच्छति। (कर्तृ / कर्म)
1. ‘भवति’ इत्यस्य धातु: ?
2. लोट् लकारस्य अर्थः ?
3. द्विवचनस्य उदाहरणं ?
4. ‘पिबति’ इत्यस्य धातु: ?
5. उभयपदी धातु: उदाहरणम् ?
1. लट् लकारस्य प्रयोगं कथं भवति ?
2. लङ् लकारस्य विशेषता किम् ?
3. परस्मैपदी तथा आत्मनेपदी धातवः कथं भेदयन्ति ?
4. धातु शब्दस्य मूलार्थं किम् ?
5. त्रयः पुरूषाः का: सन्ति, तेषां भेदः कथम् ?
38 videos|146 docs|22 tests
|
1. धातुरूपः किं अस्ति? | ![]() |
2. धातुरूपानां अध्ययनस्य लाभः कः? | ![]() |
3. धातुरूपेषु सामान्यतः कः प्रयोगः अस्ति? | ![]() |
4. धातुरूपाणां अभ्यासः कथं कर्तव्यः? | ![]() |
5. धातुरूपाणां अध्ययनं कस्य कर्तव्यं अस्ति? | ![]() |