Class 9 Exam  >  Class 9 Notes  >  संस्कृत कक्षा 9 (Sanskrit Class 9)  >  Worksheet: धातुरूप सामान्‍य परिचय

Worksheet: धातुरूप सामान्‍य परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत। 

1. कः लकारः वर्तमानकाले क्रियायाः सूचकः अस्ति ?
(i)
लङ्
(ii) लट्
(iii) लिट्
(iv) लृट्

2. ‘गच्छति’ इत्यस्य धातु: कः ?
(i)
गम्
(ii) पठ्
(iii) कृ
(iv) स्था

3. कः लकारः भूतकाले कर्मकृत्यं दर्शयति ?
(i)
लृट्
(ii) लङ्
(iii) लोट्
(iv) लुट्

4. प्रथमपुरुषः कस्य अन्तर्गतः भवति ?
(i)
अस्मद्
(ii) युष्मद्
(iii) शेषः कर्ता
(iv) केवलः एकः

5. परस्मैपदी धातु: कः ?
(i)
पठ्
(ii) लभ्
(iii) सेव्
(iv) वृत्

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत। 

1. बालकः प्रतिदिन __________ पठति। (पठ् / गम्)

2. कर्ता क्रियायाः फलम् __________ लभते। (स्वयं / अन्यः)

3. भविष्यम् क्रियायाः लकारः __________ अस्ति। (लृट् / लिट्)

4. प्रथमपुरुषे __________ कर्ता: नास्ति। (अस्मद् / शेषः)

5. आत्मनेपदी धातु: फलम् __________ गच्छति। (कर्तृ / कर्म)

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1. ‘भवति’ इत्यस्य धातु: ?

2. लोट् लकारस्य अर्थः ?

3. द्विवचनस्य उदाहरणं ?

4. ‘पिबति’ इत्यस्य धातु: ?

5. उभयपदी धातु: उदाहरणम् ?

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. लट् लकारस्य प्रयोगं कथं भवति ?

2. लङ् लकारस्य विशेषता किम् ?

3. परस्मैपदी तथा आत्मनेपदी धातवः कथं भेदयन्ति ?

4. धातु शब्दस्य मूलार्थं किम् ?

5. त्रयः पुरूषाः का: सन्ति, तेषां भेदः कथम् ?

The document Worksheet: धातुरूप सामान्‍य परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9) is a part of the Class 9 Course संस्कृत कक्षा 9 (Sanskrit Class 9).
All you need of Class 9 at this link: Class 9
38 videos|146 docs|22 tests

FAQs on Worksheet: धातुरूप सामान्‍य परिचय - संस्कृत कक्षा 9 (Sanskrit Class 9)

1. धातुरूपः किं अस्ति?
Ans. धातुरूपः संस्कृतस्य एकः महत्वपूर्ण भागः अस्ति, यः धातूः (क्रियापदानि) प्रकटयति। एषः धातुरूपः विभिन्न कालेषु, व्यक्तिषु च क्रियापदस्य रूपाणि दर्शयति। उदाहरणार्थ, 'गम्' इत्यस्मिन् धातौ, गच्छामि, गच्छसि, गच्छति इत्यादि रूपाणि सन्ति।
2. धातुरूपानां अध्ययनस्य लाभः कः?
Ans. धातुरूपानां अध्ययनं विद्यार्थीणां भाषा कौशलं वृद्ध्यर्थं अत्यन्त महत्वपूर्णम् अस्ति। यदर्थम्, यः विद्यार्थी तेषां धातूः सम्यक् रूपेण ज्ञातुं शक्नोति, सः संस्कृतभाषायां संवादे च लेखने च अधिकं प्रभावशाली अस्ति। एषः ज्ञानं अन्य भाषाः च अध्ययनाय अपि सहायकः अस्ति।
3. धातुरूपेषु सामान्यतः कः प्रयोगः अस्ति?
Ans. धातुरूपेषु सामान्यतः क्रियापदस्य रूपाणि साधारणं वाक्येषु प्रयोगः कृत्यं, भूतकालं, वर्तमानकालं च दर्शयन्ति। उदाहरणार्थ, 'पठ' इत्यस्मिन् धातौ, 'पठामि' (वर्तमानकाल), 'अपठम्' (भूतकाल) इत्यादि प्रयोगः अस्ति।
4. धातुरूपाणां अभ्यासः कथं कर्तव्यः?
Ans. धातुरूपाणां अभ्यासः नियमितः कर्तव्यः अस्ति। विद्यर्थिनः प्रातः समये धातुरूपानि लेखित्वा, शास्त्राणि पठित्वा च अभ्यासं कर्तुं उचितम्। यथा, विशेषतः कठिनतमं रूपाणि विशेष ध्यानं दातव्यं अस्ति।
5. धातुरूपाणां अध्ययनं कस्य कर्तव्यं अस्ति?
Ans. धातुरूपाणां अध्ययनं सर्वेषां विद्यार्थिनां कर्तव्यं अस्ति, विशेषतः संस्कृतभाषायाः अध्ययनं कर्तुं यः इच्छति तस्य। यथावत् धातुरूपाणां ज्ञानं संस्कृतभाषायां प्रवीणता प्रदास्यति, यः भविष्ये संवादे च लेखने च सहायकः भवति।
Related Searches

Viva Questions

,

study material

,

Objective type Questions

,

pdf

,

Important questions

,

shortcuts and tricks

,

mock tests for examination

,

Worksheet: धातुरूप सामान्‍य परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

past year papers

,

practice quizzes

,

Semester Notes

,

Previous Year Questions with Solutions

,

MCQs

,

Exam

,

Extra Questions

,

Free

,

ppt

,

Worksheet: धातुरूप सामान्‍य परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Worksheet: धातुरूप सामान्‍य परिचय | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

video lectures

,

Summary

,

Sample Paper

;