Class 9 Exam  >  Class 9 Notes  >  संस्कृत कक्षा 9 (Sanskrit Class 9)  >  Worksheet: उपसर्ग

Worksheet: उपसर्ग | संस्कृत कक्षा 9 (Sanskrit Class 9) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत।

1. ‘प्र + हरति’ इत्यस्मिन् उपसर्गस्य अर्थः कः?
(i)
मारति
(ii) भोजनं करोति
(iii) भ्रमणं करोति
(iv) वर्जयति

2. ‘अनु + गच्छति’ इत्यस्मिन् उपसर्गस्य अर्थः कः?
(i)
पीछे गच्छति
(ii) ऊपर गच्छति
(iii) दूर गच्छति
(iv) आते गच्छति

3. ‘नार + अयनः’ इत्यस्मिन् शब्दे ‘न्’ का रूप किं भवति?
(i)

(ii)
(iii) स्
(iv)

4. ‘सु + सुप्तः’ इत्यस्मिन् शब्दे ‘स्’ का रूप किं भवति?
(i)

(ii)
(iii)
(iv)

5. ‘वि + नयति’ इत्यस्मिन् उपसर्गस्य अर्थः कः?
(i)
बाँटता है
(ii) चोरी करता है
(iii) बढ़ता है
(iv) भूलता है

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।

1. प्र + भवति = _____________ (प्रभवति / पराभव)

2. अनु + जानाति = _____________ (अनुजानाति / अपजानाति)

3. निर् + वानम् = _____________ (निर्वाणम् / निष्कामि)

4. परि + नयः = _____________ (परिणयः / प्रतिनयः)

5. सु + पचति = _____________ (सुपचति / अपचति)

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1. ‘अधि + गच्छति’ इत्यस्य अर्थः कः?

2. ‘अप + एति’ इत्यस्य अर्थः कः?

3. ‘नि + स्फुरति’ इत्यस्य अर्थः कः?

4. ‘आ + चरति’ इत्यस्य अर्थः कः?

5. ‘प्र + नयति’ इत्यस्य अर्थः कः?

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. उपसर्गः किमर्थं महत्त्वपूर्णः?

2. ‘णत्वविधान’ इत्यस्य प्रयोजनं किं?

3. ‘षत्वविधान’ कथं क्रियते?

4. ‘प्र + हार’ इत्यस्मिन् शब्दे अर्थः कः?

5. ‘वि + नयति’ इत्यस्मिन् उपसर्गस्य प्रभावः कथम्?

The document Worksheet: उपसर्ग | संस्कृत कक्षा 9 (Sanskrit Class 9) is a part of the Class 9 Course संस्कृत कक्षा 9 (Sanskrit Class 9).
All you need of Class 9 at this link: Class 9
38 videos|146 docs|22 tests

FAQs on Worksheet: उपसर्ग - संस्कृत कक्षा 9 (Sanskrit Class 9)

1. उपसर्गः किं अस्ति?
Ans. उपसर्गः एकः व्याकरणात्मक तत्वः अस्ति यः धातुं सह संयोगं कृत्वा नूतनं अर्थं प्राप्यते। संस्कृतभाषायां उपसर्गाः विशेषतः धातूनां अर्थं परिवर्तयन्ति, यथा 'अधि' उपसर्गः 'अधिकारं' इत्यस्मिन् धातुः 'धारण' इत्यस्मिन् उपयुज्यते।
2. उपसर्गानां वर्गीकरणं किमस्ति?
Ans. उपसर्गानां वर्गीकरणं तेषां अर्थानुसारं कर्तुं शक्यते। सामान्यतः उपसर्गाः 'अव', 'उप', 'पर', 'अधि', 'सं' इत्यादयः वयं ज्ञातुं शक्नुमः। यथाऽ 'उप' उपसर्गः 'उपगमन' इत्यस्मिन् प्रयोगः अस्ति, यः 'गमन' इत्यस्मिन् धातुः सह योज्यते।
3. उपसर्गानां उपयोगः कथं क्रियते?
Ans. उपसर्गानां उपयोगः विशेषतः धातूनां अर्थस्य विस्ताराय वा परिवर्तनाय क्रियते। उदाहरणार्थ, 'अधि' उपसर्गः 'अधिगम' इत्यस्मिन् धातुः 'गम' इत्यस्मिन् उपयुज्यते, यः 'उच्चतमं गन्तव्यं' दर्शयति।
4. उपसर्गानां अभ्यासः कथं कर्तव्यः?
Ans. उपसर्गानां अभ्यासः लेखनं, पठन्, च संवादेन कर्तव्यः। सहिष्णुता, अभ्यास, तथा प्रतिदिनं उपसर्गानां प्रयोगः पाठयितव्यम्। यथा 'अव' उपसर्गः 'अवगमन' इत्यस्मिन् प्रयोगः कर्तुं उचितं अस्ति।
5. उपसर्गानां महत्त्वं किमस्ति?
Ans. उपसर्गानां महत्त्वं संस्कृतभाषायां शब्दरचनायाम् अस्ति। यः उपसर्गः धातूनां अर्थं परिवर्तयति, तस्मिन् वाक्यस्य अर्थं स्पष्टं प्रदर्शयति। यथा 'परिपूर्ण' इत्यस्मिन् उपसर्गः 'पूर्ण' इत्यस्मिन् धातुः सह योज्यते, यः सम्पूर्णता दर्शयति।
Related Searches

video lectures

,

Worksheet: उपसर्ग | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

study material

,

MCQs

,

Free

,

ppt

,

Extra Questions

,

pdf

,

Semester Notes

,

Objective type Questions

,

shortcuts and tricks

,

Sample Paper

,

Worksheet: उपसर्ग | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Summary

,

Previous Year Questions with Solutions

,

past year papers

,

mock tests for examination

,

Exam

,

Important questions

,

Viva Questions

,

practice quizzes

,

Worksheet: उपसर्ग | संस्कृत कक्षा 9 (Sanskrit Class 9)

;