1. ‘प्र + हरति’ इत्यस्मिन् उपसर्गस्य अर्थः कः?
(i) मारति
(ii) भोजनं करोति
(iii) भ्रमणं करोति
(iv) वर्जयति
2. ‘अनु + गच्छति’ इत्यस्मिन् उपसर्गस्य अर्थः कः?
(i) पीछे गच्छति
(ii) ऊपर गच्छति
(iii) दूर गच्छति
(iv) आते गच्छति
3. ‘नार + अयनः’ इत्यस्मिन् शब्दे ‘न्’ का रूप किं भवति?
(i) न
(ii) ण
(iii) स्
(iv) ष
4. ‘सु + सुप्तः’ इत्यस्मिन् शब्दे ‘स्’ का रूप किं भवति?
(i) स
(ii) ष
(iii) श
(iv) ह
5. ‘वि + नयति’ इत्यस्मिन् उपसर्गस्य अर्थः कः?
(i) बाँटता है
(ii) चोरी करता है
(iii) बढ़ता है
(iv) भूलता है
1. प्र + भवति = _____________ (प्रभवति / पराभव)
2. अनु + जानाति = _____________ (अनुजानाति / अपजानाति)
3. निर् + वानम् = _____________ (निर्वाणम् / निष्कामि)
4. परि + नयः = _____________ (परिणयः / प्रतिनयः)
5. सु + पचति = _____________ (सुपचति / अपचति)
1. ‘अधि + गच्छति’ इत्यस्य अर्थः कः?
2. ‘अप + एति’ इत्यस्य अर्थः कः?
3. ‘नि + स्फुरति’ इत्यस्य अर्थः कः?
4. ‘आ + चरति’ इत्यस्य अर्थः कः?
5. ‘प्र + नयति’ इत्यस्य अर्थः कः?
1. उपसर्गः किमर्थं महत्त्वपूर्णः?
2. ‘णत्वविधान’ इत्यस्य प्रयोजनं किं?
3. ‘षत्वविधान’ कथं क्रियते?
4. ‘प्र + हार’ इत्यस्मिन् शब्दे अर्थः कः?
5. ‘वि + नयति’ इत्यस्मिन् उपसर्गस्य प्रभावः कथम्?
38 videos|146 docs|22 tests
|
1. उपसर्गः किं अस्ति? | ![]() |
2. उपसर्गानां वर्गीकरणं किमस्ति? | ![]() |
3. उपसर्गानां उपयोगः कथं क्रियते? | ![]() |
4. उपसर्गानां अभ्यासः कथं कर्तव्यः? | ![]() |
5. उपसर्गानां महत्त्वं किमस्ति? | ![]() |