Class 9 Exam  >  Class 9 Notes  >  संस्कृत कक्षा 9 (Sanskrit Class 9)  >  Worksheet Solutions: उपसर्ग

Worksheet Solutions: उपसर्ग | संस्कृत कक्षा 9 (Sanskrit Class 9) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत।

1. ‘प्र + हरति’ इत्यस्मिन् उपसर्गस्य अर्थः कः?
(i)
मारति
(ii) भोजनं करोति
(iii) भ्रमणं करोति
(iv) वर्जयति
उत्तरम्: (iv) वर्जयति

2. ‘अनु + गच्छति’ इत्यस्मिन् उपसर्गस्य अर्थः कः?
(i) 
पीछे गच्छति
(ii) ऊपर गच्छति
(iii) दूर गच्छति
(iv) आते गच्छति

उत्तरम्: (i) पीछे गच्छति

3. ‘नार + अयनः’ इत्यस्मिन् शब्दे ‘न्’ का रूप किं भवति?
(i) 

(ii)
(iii) स्
(iv) 
उत्तरम्: (i) न

4. ‘सु + सुप्तः’ इत्यस्मिन् शब्दे ‘स्’ का रूप किं भवति?
(i) 

(ii) 
(iii) 
(iv)
उत्तरम्: (i) स

5. ‘वि + नयति’ इत्यस्मिन् उपसर्गस्य अर्थः कः?
(i) 
बाँटता है
(ii) चोरी करता है
(iii) बढ़ता है
(iv) भूलता है
उत्तरम्: (i) बाँटता है

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।

1. प्र + भवति = _____________ (प्रभवति / पराभव)
उत्तरम्: प्रभवति

2. अनु + जानाति = _____________ (अनुजानाति / अपजानाति)
उत्तरम्: अनुजानाति

3. निर् + वानम् = _____________ (निर्वाणम् / निष्कामि)
उत्तरम्: निर्वाणम्

4. परि + नयः = _____________ (परिणयः / प्रतिनयः)
उत्तरम्: परिणयः

5. सु + पचति = _____________ (सुपचति / अपचति)
उत्तरम्: सुपचति

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1. ‘अधि + गच्छति’ इत्यस्य अर्थः कः?
उत्तरम्: अधो गच्छति

2. ‘अप + एति’ इत्यस्य अर्थः कः?
उत्तरम्: अपगतिः

3. ‘नि + स्फुरति’ इत्यस्य अर्थः कः?
उत्तरम्: निस्फुरति

4. ‘आ + चरति’ इत्यस्य अर्थः कः?
उत्तरम्: आगच्छति

5. ‘प्र + नयति’ इत्यस्य अर्थः कः?
उत्तरम्: प्रेषयति

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. उपसर्गः किमर्थं महत्त्वपूर्णः?
उत्तरम्: उपसर्गः शब्दस्य मूलार्थं परिवर्तयति।
सः क्रियायाः भावं विशेषयति।
उपसर्गस्य साहाय्येन शब्दः अधिक स्पष्टः भवति।
तस्मात् उपसर्गः व्याकरणे महत्त्वपूर्णः।

2. ‘णत्वविधान’ इत्यस्य प्रयोजनं किं?
उत्तरम्: ‘णत्वविधान’ न् ध्वन्याः रूपान्तरणं करोति।
अस्मात् शब्दस्य उच्चारणं शुद्धं भवति।
एतेन व्याकरणसंगतं रूपं निर्मीयते।
शब्दे भावसुस्पष्टता च वर्धते।

3. ‘षत्वविधान’ कथं क्रियते?
उत्तरम्: ‘षत्वविधान’ सः नियमः यत्र ‘स्’ रूपं परिवर्त्यते।
एषः शब्दस्य उच्चारणं शुद्धं करोतिः।
व्याकरणे यथायोग्यं रूपं सुनिश्चित्यते।
एवम् शब्दस्य अर्थः स्पष्टतया व्यक्तः भवति।

4. ‘प्र + हार’ इत्यस्मिन् शब्दे अर्थः कः?
उत्तरम्: ‘प्रहार’ शब्दे क्रियायाः भावः स्पष्टः।
अस्मिन शब्दे अर्थः आग्रे मारणम् वा आक्रमणम्।
एषः शब्दः युद्धे वा शस्त्रक्रीडायाम् अपि प्रयुज्यते।
प्रहारः शारीरिकं अथवा मानसिकं बलप्रयोगं सूचयति।

5. ‘वि + नयति’ इत्यस्मिन् उपसर्गस्य प्रभावः कथम्?
उत्तरम्: उपसर्गः ‘वि’ क्रियायाः अर्थं परिवर्तयति।
सः विभाजनं, प्रसारणं वा फैलावं सूचयति।
अतः ‘विनयति’ शब्दे बाँटनं वा फैलावं स्पष्टं भवति।
एवं उपसर्गः क्रियायाः विशेषभावं प्रकाशयति।

The document Worksheet Solutions: उपसर्ग | संस्कृत कक्षा 9 (Sanskrit Class 9) is a part of the Class 9 Course संस्कृत कक्षा 9 (Sanskrit Class 9).
All you need of Class 9 at this link: Class 9
38 videos|146 docs|22 tests

FAQs on Worksheet Solutions: उपसर्ग - संस्कृत कक्षा 9 (Sanskrit Class 9)

1. धातुरूपं किम् अस्ति ?
Ans. धातुरूपं तु वाक्ये उपयुज्यमानस्य धातुः स्वरूपं अस्ति। एषः स्वरूपः धातुना सह उपयोगः साधयति, यः वस्तुतः क्रियापदस्य परिवर्तनानि दर्शयति।
2. धातुरूपस्य प्रकाराः कः कः सन्ति ?
Ans. धातुरूपस्य मुख्यतया तीन प्रकाराः सन्ति - धातु-रूप, उपधातु-रूप, तथा विशेष-रूप। एतेषां प्रत्येकस्य विशेषताः, उपयोगः च भेदिताः सन्ति।
3. धातुरूपानां अभ्यासस्य महत्वं किम् ?
Ans. धातुरूपानां अभ्यासस्य महत्वं अतिविशालं अस्ति, यः छात्राणां भाषा-ज्ञानं तथा वाचन-समर्थ्यं वर्धयति। यथाऽपि, अयं अभ्यासः संस्कृत-भाषायाम् प्रवृत्तिं तथा व्यवहारं द्रुतं करोति।
4. धातुरूपानां अध्ययनं किमर्थं आवश्यकं अस्ति ?
Ans. धातुरूपानां अध्ययनं आवश्यकं अस्ति, यतः एषः छात्राणां भाषाशास्त्रस्य मूलभूतं ज्ञानं प्रदास्यति। अयं ज्ञानं वार्तालापे, लेखने च उपयोगी भवति।
5. धातुरूपानां अध्ययनस्य उत्तमाः पद्धतयः कः कः ?
Ans. धातुरूपानां अध्ययनस्य उत्तमाः पद्धतयः यथा श्लोकानां पाठनं, उदाहरणानां अभ्यासः, तथा प्रश्नपत्राणां समाधानं सन्ति। एते सहायकाः सन्ति ज्ञानवर्धनाय।
Related Searches

Worksheet Solutions: उपसर्ग | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Viva Questions

,

Free

,

past year papers

,

Worksheet Solutions: उपसर्ग | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Objective type Questions

,

practice quizzes

,

pdf

,

video lectures

,

Summary

,

study material

,

Worksheet Solutions: उपसर्ग | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Exam

,

Important questions

,

MCQs

,

Extra Questions

,

ppt

,

Sample Paper

,

mock tests for examination

,

shortcuts and tricks

,

Previous Year Questions with Solutions

,

Semester Notes

;