1. ‘प्र + हरति’ इत्यस्मिन् उपसर्गस्य अर्थः कः?
(i) मारति
(ii) भोजनं करोति
(iii) भ्रमणं करोति
(iv) वर्जयति
उत्तरम्: (iv) वर्जयति
2. ‘अनु + गच्छति’ इत्यस्मिन् उपसर्गस्य अर्थः कः?
(i) पीछे गच्छति
(ii) ऊपर गच्छति
(iii) दूर गच्छति
(iv) आते गच्छति
उत्तरम्: (i) पीछे गच्छति
3. ‘नार + अयनः’ इत्यस्मिन् शब्दे ‘न्’ का रूप किं भवति?
(i) न
(ii) ण
(iii) स्
(iv) ष
उत्तरम्: (i) न
4. ‘सु + सुप्तः’ इत्यस्मिन् शब्दे ‘स्’ का रूप किं भवति?
(i) स
(ii) ष
(iii) श
(iv) ह
उत्तरम्: (i) स
5. ‘वि + नयति’ इत्यस्मिन् उपसर्गस्य अर्थः कः?
(i) बाँटता है
(ii) चोरी करता है
(iii) बढ़ता है
(iv) भूलता है
उत्तरम्: (i) बाँटता है
1. प्र + भवति = _____________ (प्रभवति / पराभव)
उत्तरम्: प्रभवति
2. अनु + जानाति = _____________ (अनुजानाति / अपजानाति)
उत्तरम्: अनुजानाति
3. निर् + वानम् = _____________ (निर्वाणम् / निष्कामि)
उत्तरम्: निर्वाणम्
4. परि + नयः = _____________ (परिणयः / प्रतिनयः)
उत्तरम्: परिणयः
5. सु + पचति = _____________ (सुपचति / अपचति)
उत्तरम्: सुपचति
1. ‘अधि + गच्छति’ इत्यस्य अर्थः कः?
उत्तरम्: अधो गच्छति
2. ‘अप + एति’ इत्यस्य अर्थः कः?
उत्तरम्: अपगतिः
3. ‘नि + स्फुरति’ इत्यस्य अर्थः कः?
उत्तरम्: निस्फुरति
4. ‘आ + चरति’ इत्यस्य अर्थः कः?
उत्तरम्: आगच्छति
5. ‘प्र + नयति’ इत्यस्य अर्थः कः?
उत्तरम्: प्रेषयति
1. उपसर्गः किमर्थं महत्त्वपूर्णः?
उत्तरम्: उपसर्गः शब्दस्य मूलार्थं परिवर्तयति।
सः क्रियायाः भावं विशेषयति।
उपसर्गस्य साहाय्येन शब्दः अधिक स्पष्टः भवति।
तस्मात् उपसर्गः व्याकरणे महत्त्वपूर्णः।
2. ‘णत्वविधान’ इत्यस्य प्रयोजनं किं?
उत्तरम्: ‘णत्वविधान’ न् ध्वन्याः रूपान्तरणं करोति।
अस्मात् शब्दस्य उच्चारणं शुद्धं भवति।
एतेन व्याकरणसंगतं रूपं निर्मीयते।
शब्दे भावसुस्पष्टता च वर्धते।
3. ‘षत्वविधान’ कथं क्रियते?
उत्तरम्: ‘षत्वविधान’ सः नियमः यत्र ‘स्’ रूपं परिवर्त्यते।
एषः शब्दस्य उच्चारणं शुद्धं करोतिः।
व्याकरणे यथायोग्यं रूपं सुनिश्चित्यते।
एवम् शब्दस्य अर्थः स्पष्टतया व्यक्तः भवति।
4. ‘प्र + हार’ इत्यस्मिन् शब्दे अर्थः कः?
उत्तरम्: ‘प्रहार’ शब्दे क्रियायाः भावः स्पष्टः।
अस्मिन शब्दे अर्थः आग्रे मारणम् वा आक्रमणम्।
एषः शब्दः युद्धे वा शस्त्रक्रीडायाम् अपि प्रयुज्यते।
प्रहारः शारीरिकं अथवा मानसिकं बलप्रयोगं सूचयति।
5. ‘वि + नयति’ इत्यस्मिन् उपसर्गस्य प्रभावः कथम्?
उत्तरम्: उपसर्गः ‘वि’ क्रियायाः अर्थं परिवर्तयति।
सः विभाजनं, प्रसारणं वा फैलावं सूचयति।
अतः ‘विनयति’ शब्दे बाँटनं वा फैलावं स्पष्टं भवति।
एवं उपसर्गः क्रियायाः विशेषभावं प्रकाशयति।
38 videos|146 docs|22 tests
|
1. धातुरूपं किम् अस्ति ? | ![]() |
2. धातुरूपस्य प्रकाराः कः कः सन्ति ? | ![]() |
3. धातुरूपानां अभ्यासस्य महत्वं किम् ? | ![]() |
4. धातुरूपानां अध्ययनं किमर्थं आवश्यकं अस्ति ? | ![]() |
5. धातुरूपानां अध्ययनस्य उत्तमाः पद्धतयः कः कः ? | ![]() |