1. अव्ययः किमर्थं विशेषः ?
(i) लिङ्गे, वचने, कारके न विक्रियते
(ii) केवलं स्त्रीलिङ्गे भवति
(iii) केवलं पुल्लिङ्गे भवति
(iv) वचनात् परिवर्तनं भवति
2. निम्नेषु मध्ये कः अव्ययः ?
(i) च
(ii) बालकः
(iii) गच्छति
(iv) पुष्पम्
3. "सर्वदा" शब्दस्य भेदः कः ?
(i) उपसर्ग
(ii) क्रियाविशेषण
(iii) चादि
(iv) विस्मयादि बोधक
4. "प्र" शब्दस्य वर्गः कः ?
(i) उपसर्ग
(ii) क्रियाविशेषण
(iii) समुच्चयबोधक
(iv) चादि
5. "अहो" शब्दस्य भेदः कः ?
(i) विस्मयादि बोधक
(ii) समुच्चयबोधक
(iii) उपसर्ग
(iv) क्रियाविशेषण
1. आलस्यं मनुष्यस्य शरीरस्थः महान् _____________ अस्ति। (मित्र / रिपुः)
2. सर्वदा _____________ भाषणम् एव करणीय। (कटुः / मधुर)
3. दिवाकरकिरणैः _____________ विस्तारिता भवति। (नलिनीदलम् / पाटलम्)
4. हिमालयस्य _____________ भागे भारतः स्थित अस्ति। (उत्तर / दक्षिण)
5. बुद्धिः _____________ शुध्यति। (सत्येन / ज्ञानेन)
1. अव्ययस्य लक्षणं किम् ?
2. "च" शब्दस्य भेदः कः ?
3. "अहो" शब्दः कस्य श्रेण्याः अन्तर्गतम् ?
4. "प्र" कस्य प्रकारस्य अव्ययः ?
5. क्रियाविशेषणं कस्यायोगेन भवति ?
1. अव्ययः कः भवति ?
2. उपसर्गः कः भवति ?
3. चादि अव्ययस्य कः प्रयोगः अस्ति ?
4. समुच्चयबोधकस्य प्रयोगं उदाहरणेन व्याख्यातु।
5. विस्मयादि बोधकस्य कार्यं किम् ?
38 videos|146 docs|22 tests
|
1. अव्ययः कः अस्ति ? | ![]() |
2. अव्ययस्य प्रकाराः कः कः सन्ति ? | ![]() |
3. अव्ययस्य उपयोगः कथं करोति ? | ![]() |
4. अव्ययस्य उदाहरणानि किम् ? | ![]() |
5. अव्ययस्य अध्ययनस्य महत्त्वं किम् ? | ![]() |