Class 9 Exam  >  Class 9 Notes  >  संस्कृत कक्षा 9 (Sanskrit Class 9)  >  Worksheet: अव्‍यय

Worksheet: अव्‍यय | संस्कृत कक्षा 9 (Sanskrit Class 9) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत।

1. अव्ययः किमर्थं विशेषः ?
(i) 
लिङ्गे, वचने, कारके न विक्रियते
(ii) केवलं स्त्रीलिङ्गे भवति
(iii) केवलं पुल्लिङ्गे भवति
(iv) वचनात् परिवर्तनं भवति

2. निम्नेषु मध्ये कः अव्ययः ?
(i) 

(ii) बालकः
(iii) गच्छति
(iv) पुष्पम्

3. "सर्वदा" शब्दस्य भेदः कः ?
(i)
उपसर्ग
(ii) क्रियाविशेषण
(iii) चादि
(iv) विस्मयादि बोधक

4. "प्र" शब्दस्य वर्गः कः ?
(i)
उपसर्ग
(ii) क्रियाविशेषण
(iii) समुच्चयबोधक
(iv) चादि

5. "अहो" शब्दस्य भेदः कः ?
(i)
विस्मयादि बोधक
(ii) समुच्चयबोधक
(iii) उपसर्ग
(iv) क्रियाविशेषण

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।

1. आलस्यं मनुष्यस्य शरीरस्थः महान् _____________ अस्ति। (मित्र / रिपुः)

2. सर्वदा _____________ भाषणम् एव करणीय। (कटुः / मधुर)

3. दिवाकरकिरणैः _____________ विस्तारिता भवति। (नलिनीदलम् / पाटलम्)

4. हिमालयस्य _____________ भागे भारतः स्थित अस्ति। (उत्तर / दक्षिण)

5. बुद्धिः _____________ शुध्यति। (सत्येन / ज्ञानेन)

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1. अव्ययस्य लक्षणं किम् ?

2. "च" शब्दस्य भेदः कः ?

3. "अहो" शब्दः कस्य श्रेण्याः अन्तर्गतम् ?

4. "प्र" कस्य प्रकारस्य अव्ययः ?

5. क्रियाविशेषणं कस्यायोगेन भवति ?

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. अव्ययः कः भवति ?

2. उपसर्गः कः भवति ?

3. चादि अव्ययस्य कः प्रयोगः अस्ति ?

4. समुच्चयबोधकस्य प्रयोगं उदाहरणेन व्याख्यातु।

5. विस्मयादि बोधकस्य कार्यं किम् ?

The document Worksheet: अव्‍यय | संस्कृत कक्षा 9 (Sanskrit Class 9) is a part of the Class 9 Course संस्कृत कक्षा 9 (Sanskrit Class 9).
All you need of Class 9 at this link: Class 9
38 videos|146 docs|22 tests

FAQs on Worksheet: अव्‍यय - संस्कृत कक्षा 9 (Sanskrit Class 9)

1. अव्‍ययः कः अस्ति ?
Ans. अव्‍ययः तु एकः विशेषणात्मक पदः अस्ति, यः क्रियायाः वा अन्यपदस्य सह न युज्यते। एषः स्वयमेव अर्थं प्रकटयति च, यथा "अतीव", "न", "वह" इत्यादि।
2. अव्‍ययस्य प्रकाराः कः कः सन्ति ?
Ans. अव्‍ययस्य मुख्यतः त्रयः प्रकाराः सन्ति - १) सर्वनामविकृतः अव्‍ययः, २) क्रियापदविकृतः अव्‍ययः, ३) विशेषणविकृतः अव्‍ययः। एतेषां प्रत्येकस्य विशेषताः, उपयोगः च भवेति।
3. अव्‍ययस्य उपयोगः कथं करोति ?
Ans. अव्‍ययस्य उपयोगः वाक्येषु अधिकं स्पष्टता दातुं, अर्थं प्रकटयुं च क्रियते। यथा, "सः गच्छति" इत्यस्मिन् वाक्ये अव्‍ययस्य उपयोगः नास्ति, किन्तु "सः न गच्छति" इत्यस्मिन् "न" अव्‍ययस्य उपयोगः अस्ति, यः नकारात्मकता दर्शयति।
4. अव्‍ययस्य उदाहरणानि किम् ?
Ans. अव्‍ययस्य किञ्चित् उदाहरणानि "न", "अति", "बहुत", "अवश्य" इत्यादीनि सन्ति। एतानि वाक्येषु विभिन्नार्थानां प्रकटनं करोति।
5. अव्‍ययस्य अध्ययनस्य महत्त्वं किम् ?
Ans. अव्‍ययस्य अध्ययनं भाषायाः विज्ञानं अन्तर्गतं अतीव महत्त्वपूर्णम् अस्ति। एषः वाक्याणां अर्थं स्पष्टं करिष्यति, वाक्यस्य संरचनां च द्रष्टुं साहाय्यं करोति, यः संवादस्य स्पष्टीकरणं वर्धयति।
Related Searches

Worksheet: अव्‍यय | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Semester Notes

,

Exam

,

past year papers

,

Free

,

pdf

,

Important questions

,

shortcuts and tricks

,

study material

,

video lectures

,

MCQs

,

practice quizzes

,

Sample Paper

,

Extra Questions

,

Worksheet: अव्‍यय | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

ppt

,

mock tests for examination

,

Viva Questions

,

Previous Year Questions with Solutions

,

Summary

,

Objective type Questions

,

Worksheet: अव्‍यय | संस्कृत कक्षा 9 (Sanskrit Class 9)

;