Class 9 Exam  >  Class 9 Notes  >  संस्कृत कक्षा 9 (Sanskrit Class 9)  >  Worksheet Solutions: अव्‍यय

Worksheet Solutions: अव्‍यय | संस्कृत कक्षा 9 (Sanskrit Class 9) PDF Download

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत।

1. अव्ययः किमर्थं विशेषः ?
(i) 
लिङ्गे, वचने, कारके न विक्रियते
(ii) केवलं स्त्रीलिङ्गे भवति
(iii) केवलं पुल्लिङ्गे भवति
(iv) वचनात् परिवर्तनं भवति
उत्तरम्: (i) लिङ्गे, वचने, कारके न विक्रियते

2. निम्नेषु मध्ये कः अव्ययः ?
(i) 

(ii) बालकः
(iii) गच्छति
(iv) पुष्पम्
उत्तरम्: (i) च

3. "सर्वदा" शब्दस्य भेदः कः ?
(i)
उपसर्ग
(ii) क्रियाविशेषण
(iii) चादि
(iv) विस्मयादि बोधक
उत्तरम्: (ii) क्रियाविशेषण

4. "प्र" शब्दस्य वर्गः कः ?
(i)
उपसर्ग
(ii) क्रियाविशेषण
(iii) समुच्चयबोधक
(iv) चादि
उत्तरम्: (i) उपसर्ग

5. "अहो" शब्दस्य भेदः कः ?
(i)
विस्मयादि बोधक
(ii) समुच्चयबोधक
(iii) उपसर्ग
(iv) क्रियाविशेषण
उत्तरम्: (i) विस्मयादि बोधक

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।

1. आलस्यं मनुष्यस्य शरीरस्थः महान् _____________ अस्ति। (मित्र / रिपुः)
उत्तरम्: रिपुः

2. सर्वदा _____________ भाषणम् एव करणीय। (कटुः / मधुर)
उत्तरम्: मधुर

3. दिवाकरकिरणैः _____________ विस्तारिता भवति। (नलिनीदलम् / पाटलम्)
उत्तरम्: नलिनीदलम्

4. हिमालयस्य _____________ भागे भारतः स्थित अस्ति। (उत्तर / दक्षिण)
उत्तरम्: उत्तर

5. बुद्धिः _____________ शुध्यति। (सत्येन / ज्ञानेन)
उत्तरम्: ज्ञानेन

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1. अव्ययस्य लक्षणं किम् ?
उत्तरम्: न लिङ्गे, वचने, कारके न विक्रियते।

2. "च" शब्दस्य भेदः कः ?
उत्तरम्: समुच्चयबोधकः।

3. "अहो" शब्दः कस्य श्रेण्याः अन्तर्गतम् ?
उत्तरम्: विस्मयादि बोधकः।

4. "प्र" कस्य प्रकारस्य अव्ययः ?
उत्तरम्: उपसर्गः।

5. क्रियाविशेषणं कस्यायोगेन भवति ?
उत्तरम्: क्रियायाः विशेषणाय।

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. अव्ययः कः भवति ?
उत्तरम्: अव्ययः सः शब्दः यः लिङ्गे, वचने, कारके न विक्रियते।
एषः शब्दः न कदापि रूपपरिवर्तनं कुर्वन्ति।
उदाहरणतया "च", "अपि", "अह" इत्यादयः अव्ययाः।
एते स्थिरानि शब्दानि वाक्ये विशेषार्थं प्रदर्शयन्ति।

2. उपसर्गः कः भवति ?
उत्तरम्: उपसर्गः अव्ययः भवति, यः धातोः पूर्वं योज्यते।
एषः क्रियायाः अर्थं विशेषयति वा परिवर्तयति।
उदाहरणतया "प्र" शब्दः "प्रयाति" इत्यादौ उपसर्गरूपेण दृश्यते।
उपसर्गः शब्दार्थं विस्तारेण व्यक्तुम् साहाय्यं करोति।

3. चादि अव्ययस्य कः प्रयोगः अस्ति ?
उत्तरम्: "चादि" अव्ययः समुच्चयबोधकः भवति।
एषः शब्दः समानार्थकानि वा सम्बन्धिनि पदानि योजयति।
उदाहरणतया – "रामः च गच्छति, श्यामः च गच्छति।"
अत्र "च" समुच्चयबोधकस्य प्रयोगं दर्शयति।

4. समुच्चयबोधकस्य प्रयोगं उदाहरणेन व्याख्यातु।
उत्तरम्: समुच्चयबोधकः शब्दः पदानि वा वाक्यानि योजयति।
उदाहरणतया – "सुराः च देवाः च वनं आगतवन्तः।"
एषः समानार्थकं वा सहायकं सम्बन्धं सूचयति।
समुच्चयबोधकः वाक्यं स्पष्टं, सुसम्बद्धं च करोति।

5. विस्मयादि बोधकस्य कार्यं किम् ?
उत्तरम्: विस्मयादि बोधकः भावानुभवम्, आश्चर्यम् वा प्रसन्नतां व्यक्तुम् प्रयोज्यते।
उदाहरणतया – "अहो! किम् रमणीयं दृश्यं।"
एषः पाठकस्य हृदयस्य भावनां उद्भावयति।
विस्मयादि बोधकः वाक्ये विशेषं प्रभावं कुर्यात्।

The document Worksheet Solutions: अव्‍यय | संस्कृत कक्षा 9 (Sanskrit Class 9) is a part of the Class 9 Course संस्कृत कक्षा 9 (Sanskrit Class 9).
All you need of Class 9 at this link: Class 9
38 videos|113 docs|22 tests

FAQs on Worksheet Solutions: अव्‍यय - संस्कृत कक्षा 9 (Sanskrit Class 9)

1. अव्‍ययाणां परिभाषा किं अस्ति?
Ans. अव्‍ययाः तानि शब्दाः यः स्वयम् एव अर्थं प्रकटयन्ति, किन्तु तेषां सह अन्येषां शब्दानां सह संयोजनं न कर्तुं शक्यते। उदाहरणार्थ, 'न' इत्यस्मिन् शब्दे कस्यापि विशेषणस्य अभावं दर्शयति।
2. अव्‍ययाणां प्रकाराः के के अस्ति?
Ans. अव्‍ययाणां मुख्यतः त्रयः प्रकाराः सन्ति: १) उपसर्गाः, २) अव्ययात्मक विशेषणानि, ३) अव्ययात्मक क्रियापदानि। एतेषां प्रत्येकस्य विशेषताः, उपयोगः च भिन्नः अस्ति।
3. अव्‍ययस्य वाक्ये प्रयोगः कथं अस्ति?
Ans. अव्‍ययस्य प्रयोगः वाक्येषु बहु महत्वपूर्णः अस्ति। उदाहरणार्थ, यदि वाक्यं "सुखं न अस्ति" इति अस्ति, तर्हि 'न' इत्यस्मिन् अव्‍ययस्य उपयोगः सुखस्य अभावं दर्शयति।
4. अव्‍ययाणां अध्ययनस्य लाभः कः अस्ति?
Ans. अव्‍ययाणां अध्ययनं भाषायाः गहनं ज्ञानं प्रदानं करोति, यद्वा वाक्येषु सटीकता वर्धयति। एषः विषयः पाठनं लेखनं च सुदृढं करोति।
5. अव्‍ययस्य उदाहरणानि कानि सन्ति?
Ans. 'न', 'किम', 'च', 'तत्र', 'यत्र' इत्यादयः अव्‍ययाणि सन्ति। एषां उदाहरणानां साहाय्येन वाक्येषु तेषां अर्थः स्पष्टः करोति।
Related Searches

Viva Questions

,

past year papers

,

Extra Questions

,

Important questions

,

Semester Notes

,

pdf

,

Free

,

Worksheet Solutions: अव्‍यय | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

mock tests for examination

,

study material

,

ppt

,

Objective type Questions

,

MCQs

,

Worksheet Solutions: अव्‍यय | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

Sample Paper

,

Previous Year Questions with Solutions

,

Exam

,

Summary

,

video lectures

,

shortcuts and tricks

,

Worksheet Solutions: अव्‍यय | संस्कृत कक्षा 9 (Sanskrit Class 9)

,

practice quizzes

;