1. अव्ययः किमर्थं विशेषः ?
(i) लिङ्गे, वचने, कारके न विक्रियते
(ii) केवलं स्त्रीलिङ्गे भवति
(iii) केवलं पुल्लिङ्गे भवति
(iv) वचनात् परिवर्तनं भवति
उत्तरम्: (i) लिङ्गे, वचने, कारके न विक्रियते
2. निम्नेषु मध्ये कः अव्ययः ?
(i) च
(ii) बालकः
(iii) गच्छति
(iv) पुष्पम्
उत्तरम्: (i) च
3. "सर्वदा" शब्दस्य भेदः कः ?
(i) उपसर्ग
(ii) क्रियाविशेषण
(iii) चादि
(iv) विस्मयादि बोधक
उत्तरम्: (ii) क्रियाविशेषण
4. "प्र" शब्दस्य वर्गः कः ?
(i) उपसर्ग
(ii) क्रियाविशेषण
(iii) समुच्चयबोधक
(iv) चादि
उत्तरम्: (i) उपसर्ग
5. "अहो" शब्दस्य भेदः कः ?
(i) विस्मयादि बोधक
(ii) समुच्चयबोधक
(iii) उपसर्ग
(iv) क्रियाविशेषण
उत्तरम्: (i) विस्मयादि बोधक
1. आलस्यं मनुष्यस्य शरीरस्थः महान् _____________ अस्ति। (मित्र / रिपुः)
उत्तरम्: रिपुः
2. सर्वदा _____________ भाषणम् एव करणीय। (कटुः / मधुर)
उत्तरम्: मधुर
3. दिवाकरकिरणैः _____________ विस्तारिता भवति। (नलिनीदलम् / पाटलम्)
उत्तरम्: नलिनीदलम्
4. हिमालयस्य _____________ भागे भारतः स्थित अस्ति। (उत्तर / दक्षिण)
उत्तरम्: उत्तर
5. बुद्धिः _____________ शुध्यति। (सत्येन / ज्ञानेन)
उत्तरम्: ज्ञानेन
1. अव्ययस्य लक्षणं किम् ?
उत्तरम्: न लिङ्गे, वचने, कारके न विक्रियते।
2. "च" शब्दस्य भेदः कः ?
उत्तरम्: समुच्चयबोधकः।
3. "अहो" शब्दः कस्य श्रेण्याः अन्तर्गतम् ?
उत्तरम्: विस्मयादि बोधकः।
4. "प्र" कस्य प्रकारस्य अव्ययः ?
उत्तरम्: उपसर्गः।
5. क्रियाविशेषणं कस्यायोगेन भवति ?
उत्तरम्: क्रियायाः विशेषणाय।
1. अव्ययः कः भवति ?
उत्तरम्: अव्ययः सः शब्दः यः लिङ्गे, वचने, कारके न विक्रियते।
एषः शब्दः न कदापि रूपपरिवर्तनं कुर्वन्ति।
उदाहरणतया "च", "अपि", "अह" इत्यादयः अव्ययाः।
एते स्थिरानि शब्दानि वाक्ये विशेषार्थं प्रदर्शयन्ति।
2. उपसर्गः कः भवति ?
उत्तरम्: उपसर्गः अव्ययः भवति, यः धातोः पूर्वं योज्यते।
एषः क्रियायाः अर्थं विशेषयति वा परिवर्तयति।
उदाहरणतया "प्र" शब्दः "प्रयाति" इत्यादौ उपसर्गरूपेण दृश्यते।
उपसर्गः शब्दार्थं विस्तारेण व्यक्तुम् साहाय्यं करोति।
3. चादि अव्ययस्य कः प्रयोगः अस्ति ?
उत्तरम्: "चादि" अव्ययः समुच्चयबोधकः भवति।
एषः शब्दः समानार्थकानि वा सम्बन्धिनि पदानि योजयति।
उदाहरणतया – "रामः च गच्छति, श्यामः च गच्छति।"
अत्र "च" समुच्चयबोधकस्य प्रयोगं दर्शयति।
4. समुच्चयबोधकस्य प्रयोगं उदाहरणेन व्याख्यातु।
उत्तरम्: समुच्चयबोधकः शब्दः पदानि वा वाक्यानि योजयति।
उदाहरणतया – "सुराः च देवाः च वनं आगतवन्तः।"
एषः समानार्थकं वा सहायकं सम्बन्धं सूचयति।
समुच्चयबोधकः वाक्यं स्पष्टं, सुसम्बद्धं च करोति।
5. विस्मयादि बोधकस्य कार्यं किम् ?
उत्तरम्: विस्मयादि बोधकः भावानुभवम्, आश्चर्यम् वा प्रसन्नतां व्यक्तुम् प्रयोज्यते।
उदाहरणतया – "अहो! किम् रमणीयं दृश्यं।"
एषः पाठकस्य हृदयस्य भावनां उद्भावयति।
विस्मयादि बोधकः वाक्ये विशेषं प्रभावं कुर्यात्।
38 videos|113 docs|22 tests
|
1. अव्ययाणां परिभाषा किं अस्ति? | ![]() |
2. अव्ययाणां प्रकाराः के के अस्ति? | ![]() |
3. अव्ययस्य वाक्ये प्रयोगः कथं अस्ति? | ![]() |
4. अव्ययाणां अध्ययनस्य लाभः कः अस्ति? | ![]() |
5. अव्ययस्य उदाहरणानि कानि सन्ति? | ![]() |