Class 6 Exam  >  Class 6 Tests  >  Test: विद्यालयः - Class 6 MCQ

Test: विद्यालयः - Class 6 MCQ


Test Description

10 Questions MCQ Test - Test: विद्यालयः

Test: विद्यालयः for Class 6 2024 is part of Class 6 preparation. The Test: विद्यालयः questions and answers have been prepared according to the Class 6 exam syllabus.The Test: विद्यालयः MCQs are made for Class 6 2024 Exam. Find important definitions, questions, notes, meanings, examples, exercises, MCQs and online tests for Test: विद्यालयः below.
Solutions of Test: विद्यालयः questions in English are available as part of our course for Class 6 & Test: विद्यालयः solutions in Hindi for Class 6 course. Download more important topics, notes, lectures and mock test series for Class 6 Exam by signing up for free. Attempt Test: विद्यालयः | 10 questions in 10 minutes | Mock test for Class 6 preparation | Free important questions MCQ to study for Class 6 Exam | Download free PDF with solutions
Test: विद्यालयः - Question 1

वाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

उद्याने पुष्पाणि सन्ति।

Test: विद्यालयः - Question 2

वाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

वयम् सभागारं गच्छामः।

1 Crore+ students have signed up on EduRev. Have you? Download the App
Test: विद्यालयः - Question 3

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत

सर्वनामशब्द क:?

Test: विद्यालयः - Question 4

अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत

एषः विद्यालयः। अत्र छात्राः शिक्षकाः, शिक्षिकाः च सन्ति।
एषा सङ्गणकयन्त्र-प्रयोगशाला अस्ति। एतानि सङ्गणकयन्त्राणि सन्ति।
एतत् अस्माकं विद्यालयस्य उद्यानम् अस्ति। उद्याने पुष्पाणि सन्ति। वयम् अत्र क्रीडामः पठामः च।

‘अस्ति’ इत्यस्य बहुवचनान्तरूपं लिखत।

Test: विद्यालयः - Question 5

अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत

एषः विद्यालयः। अत्र छात्राः शिक्षकाः, शिक्षिकाः च सन्ति।
एषा सङ्गणकयन्त्र-प्रयोगशाला अस्ति। एतानि सङ्गणकयन्त्राणि सन्ति।
एतत् अस्माकं विद्यालयस्य उद्यानम् अस्ति। उद्याने पुष्पाणि सन्ति। वयम् अत्र क्रीडामः पठामः च।

‘विद्यालयः’ इत्यत्र संधिविच्छेदः कार्यः।

Test: विद्यालयः - Question 6

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत

‘सन्ति’ इत्यस्य एकवचनान्तरूपं लिखत।

Test: विद्यालयः - Question 7

अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत

एषः विद्यालयः। अत्र छात्राः शिक्षकाः, शिक्षिकाः च सन्ति।
एषा सङ्गणकयन्त्र-प्रयोगशाला अस्ति। एतानि सङ्गणकयन्त्राणि सन्ति।
एतत् अस्माकं विद्यालयस्य उद्यानम् अस्ति। उद्याने पुष्पाणि सन्ति। वयम् अत्र क्रीडामः पठामः च।

‘सन्ति’ इत्यत्र को लकार:?

Detailed Solution for Test: विद्यालयः - Question 7

'सन्ति' इति प्रयुक्तः लकारः वर्तमानकाले प्रयोज्यते, स च 'लट् लकार' इति विख्यातः। संस्कृत भाषायाम् लट् लकारः वर्तमानकालस्य धातुरूपाणि निर्दिशति। अतः उत्तरम् अस्ति:

लट् लकार

Test: विद्यालयः - Question 8

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत

‘अहम्’ इत्यस्य विलोमशब्दं लिखत।

Test: विद्यालयः - Question 9

अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत

एषः विद्यालयः। अत्र छात्राः शिक्षकाः, शिक्षिकाः च सन्ति।
एषा सङ्गणकयन्त्र-प्रयोगशाला अस्ति। एतानि सङ्गणकयन्त्राणि सन्ति।
एतत् अस्माकं विद्यालयस्य उद्यानम् अस्ति। उद्याने पुष्पाणि सन्ति। वयम् अत्र क्रीडामः पठामः च।

अत्र’ इत्यस्य विलोमशब्दं लिखत।

Test: विद्यालयः - Question 10

वाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

मम नाम ऋचा

Information about Test: विद्यालयः Page
In this test you can find the Exam questions for Test: विद्यालयः solved & explained in the simplest way possible. Besides giving Questions and answers for Test: विद्यालयः, EduRev gives you an ample number of Online tests for practice

Top Courses for Class 6

Download as PDF

Top Courses for Class 6