Class 6 Exam  >  Class 6 Tests  >  Test: समुद्रतटः - Class 6 MCQ

Test: समुद्रतटः - Class 6 MCQ


Test Description

12 Questions MCQ Test - Test: समुद्रतटः

Test: समुद्रतटः for Class 6 2024 is part of Class 6 preparation. The Test: समुद्रतटः questions and answers have been prepared according to the Class 6 exam syllabus.The Test: समुद्रतटः MCQs are made for Class 6 2024 Exam. Find important definitions, questions, notes, meanings, examples, exercises, MCQs and online tests for Test: समुद्रतटः below.
Solutions of Test: समुद्रतटः questions in English are available as part of our course for Class 6 & Test: समुद्रतटः solutions in Hindi for Class 6 course. Download more important topics, notes, lectures and mock test series for Class 6 Exam by signing up for free. Attempt Test: समुद्रतटः | 12 questions in 12 minutes | Mock test for Class 6 preparation | Free important questions MCQ to study for Class 6 Exam | Download free PDF with solutions
Test: समुद्रतटः - Question 1

‘पर्यटनाय’ इत्यत्र का विभक्तिः?

Test: समुद्रतटः - Question 2

‘नौकाभिः’ इत्यत्र का विभक्तिः?

1 Crore+ students have signed up on EduRev. Have you? Download the App
Test: समुद्रतटः - Question 3

‘कुर्वन्ति’ इत्यत्र को लकारः?

Test: समुद्रतटः - Question 4

‘बहवः’ इत्यस्य विलोमशब्दं लिखत।

Test: समुद्रतटः - Question 5

‘प्रसिद्धः’ इत्यस्य विलोमशब्द लिखत।

Test: समुद्रतटः - Question 6

‘सन्ति’ इत्यस्य एकवचनान्तरूपं लिखत।

Test: समुद्रतटः - Question 7

निम्नलिखित गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत

एषः समुद्रतटः। अत्र जनाः पर्यटनाय आगच्छन्ति। केचन तरङ्गः क्रीडन्ति। केचन च नौकाभिः जलविहारं कुर्वन्ति। तेषु केचन कन्दुकेन क्रीडन्ति। बालिकाः बालकाः च बालुकाभिः बालुकागृहं रचयन्ति। मध्ये मध्ये तरङ्गाः बालुकागृह प्रवाहयन्ति। एषा क्रीडा प्रचलति एव। समुद्रतटाः न केवलं पर्यटनस्थानानि।

‘आगच्छन्ति’ इत्यस्य विलोमशब्दं लिखत।

Test: समुद्रतटः - Question 8

एषः समुद्रतटः। अत्र जनाः पर्यटनाय आगच्छन्ति। केचन तरङ्गः क्रीडन्ति। केचन च नौकाभिः जलविहारं कुर्वन्ति। तेषु केचन कन्दुकेन क्रीडन्ति। बालिकाः बालकाः च बालुकाभिः बालुकागृहं रचयन्ति। मध्ये मध्ये तरङ्गाः बालुकागृह प्रवाहयन्ति। एषा क्रीडा प्रचलति एव। समुद्रतटाः न केवलं पर्यटनस्थानानि।

‘तरङ्गैः’ इत्यत्र का विभक्तिः?

Test: समुद्रतटः - Question 9

एषः समुद्रतटः। अत्र जनाः पर्यटनाय आगच्छन्ति। केचन तरङ्गः क्रीडन्ति। केचन च नौकाभिः जलविहारं कुर्वन्ति। तेषु केचन कन्दुकेन क्रीडन्ति। बालिकाः बालकाः च बालुकाभिः बालुकागृहं रचयन्ति। मध्ये मध्ये तरङ्गाः बालुकागृह प्रवाहयन्ति। एषा क्रीडा प्रचलति एव। समुद्रतटाः न केवलं पर्यटनस्थानानि।

‘कुर्वन्ति’ इत्यत्र को लकारः?

Test: समुद्रतटः - Question 10

वाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

अत्र जनाः पर्यटनाय आगच्छन्ति।

Test: समुद्रतटः - Question 11

अस्माद् एव कारणात् भारतदेशः प्रायद्वीपः कथ्यते।

Test: समुद्रतटः - Question 12

मत्स्यजीविनः स्वजीविकां चालयन्ति।

Detailed Solution for Test: समुद्रतटः - Question 12
  • वाक्य में "मत्स्यजीविनः" का अर्थ है मछली के जीवों का।
  • यह वाक्य यह इंगित करता है कि मछलियों का जीवन और उनकी जीविका पर चर्चा हो रही है।
  • यहां "स्वजीविकां चालयन्ति" का तात्पर्य है कि वे अपनी जीविका चलाते हैं।
  • इसलिए, प्रश्न का सही उत्तर "का" है, क्योंकि यह "मत्स्यजीविनः" से संबंधित है।
Information about Test: समुद्रतटः Page
In this test you can find the Exam questions for Test: समुद्रतटः solved & explained in the simplest way possible. Besides giving Questions and answers for Test: समुद्रतटः, EduRev gives you an ample number of Online tests for practice

Top Courses for Class 6

Download as PDF

Top Courses for Class 6