Class 6 Exam  >  Class 6 Tests  >  Test: बकस्य प्रतिकारः - Class 6 MCQ

Test: बकस्य प्रतिकारः - Class 6 MCQ


Test Description

12 Questions MCQ Test - Test: बकस्य प्रतिकारः

Test: बकस्य प्रतिकारः for Class 6 2024 is part of Class 6 preparation. The Test: बकस्य प्रतिकारः questions and answers have been prepared according to the Class 6 exam syllabus.The Test: बकस्य प्रतिकारः MCQs are made for Class 6 2024 Exam. Find important definitions, questions, notes, meanings, examples, exercises, MCQs and online tests for Test: बकस्य प्रतिकारः below.
Solutions of Test: बकस्य प्रतिकारः questions in English are available as part of our course for Class 6 & Test: बकस्य प्रतिकारः solutions in Hindi for Class 6 course. Download more important topics, notes, lectures and mock test series for Class 6 Exam by signing up for free. Attempt Test: बकस्य प्रतिकारः | 12 questions in 12 minutes | Mock test for Class 6 preparation | Free important questions MCQ to study for Class 6 Exam | Download free PDF with solutions
Test: बकस्य प्रतिकारः - Question 1

_________ सत्यं वद-रिक्तस्थानं पूरयत।

Test: बकस्य प्रतिकारः - Question 2

अस्मिन् पात्रे आवाम् _________ सहैव खादावः-रिक्तस्थानं पूरयत।।

1 Crore+ students have signed up on EduRev. Have you? Download the App
Test: बकस्य प्रतिकारः - Question 3

शृगालस्य स्वभावः कीदृशः भवति?

Test: बकस्य प्रतिकारः - Question 4

बकः शृगालाय भोजने किम् अयच्छत्?

Test: बकस्य प्रतिकारः - Question 5

_________ विज्ञानस्य युगः अस्ति-रिक्तस्थानं पूरयत।

Test: बकस्य प्रतिकारः - Question 6

_________ शृगालः बकम् अवदत्-रिक्तस्थानं पूरयत।

Test: बकस्य प्रतिकारः - Question 7

शृगालस्य मित्रं कः आसीत्?

Test: बकस्य प्रतिकारः - Question 8

स्थालीतः कः भोजनं न अखाद?

Test: बकस्य प्रतिकारः - Question 9

_________ भ्रमणं स्वास्थ्याय भवति-रिक्तस्थानं पूरयत।

Test: बकस्य प्रतिकारः - Question 10

निम्नलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत

एकस्मिन् वने शृगालः बकः च निवसतः स्म। तयोः मित्रता आसीत्। एकदा प्रातः शृगालः बकम् अवदत्-“मित्र! श्वः त्वं मया सह भोजनं कुरु।” शृगालस्य निमन्त्रणेन बकः प्रसन्नः अभवत्।

‘मित्रता’ इत्यस्य विलोमपदं लिखत।

Test: बकस्य प्रतिकारः - Question 11

एकस्मिन् वने शृगालः बकः च निवसतः स्म। तयोः मित्रता आसीत्। एकदा प्रातः शृगालः बकम् अवदत्-“मित्र! श्वः त्वं मया सह भोजनं कुरु।” शृगालस्य निमन्त्रणेन बकः प्रसन्नः अभवत्।

‘आसीत्’ इत्यत्र को लकार:?

Test: बकस्य प्रतिकारः - Question 12

एकस्मिन् वने शृगालः बकः च निवसतः स्म। तयोः मित्रता आसीत्। एकदा प्रातः शृगालः बकम् अवदत्-“मित्र! श्वः त्वं मया सह भोजनं कुरु।” शृगालस्य निमन्त्रणेन बकः प्रसन्नः अभवत्।

‘एकस्मिन्’ इत्यत्र का विभक्तिः?

Information about Test: बकस्य प्रतिकारः Page
In this test you can find the Exam questions for Test: बकस्य प्रतिकारः solved & explained in the simplest way possible. Besides giving Questions and answers for Test: बकस्य प्रतिकारः, EduRev gives you an ample number of Online tests for practice

Top Courses for Class 6

Download as PDF

Top Courses for Class 6