Class 6 Exam  >  Class 6 Tests  >  Test: दशमः त्वम असि - Class 6 MCQ

Test: दशमः त्वम असि - Class 6 MCQ


Test Description

12 Questions MCQ Test - Test: दशमः त्वम असि

Test: दशमः त्वम असि for Class 6 2024 is part of Class 6 preparation. The Test: दशमः त्वम असि questions and answers have been prepared according to the Class 6 exam syllabus.The Test: दशमः त्वम असि MCQs are made for Class 6 2024 Exam. Find important definitions, questions, notes, meanings, examples, exercises, MCQs and online tests for Test: दशमः त्वम असि below.
Solutions of Test: दशमः त्वम असि questions in English are available as part of our course for Class 6 & Test: दशमः त्वम असि solutions in Hindi for Class 6 course. Download more important topics, notes, lectures and mock test series for Class 6 Exam by signing up for free. Attempt Test: दशमः त्वम असि | 12 questions in 12 minutes | Mock test for Class 6 preparation | Free important questions MCQ to study for Class 6 Exam | Download free PDF with solutions
Test: दशमः त्वम असि - Question 1

कति बालकाः स्नानाय नदीम् अगच्छन्?

Test: दशमः त्वम असि - Question 2

कतमो नद्यां मग्नः?

1 Crore+ students have signed up on EduRev. Have you? Download the App
Test: दशमः त्वम असि - Question 3

के प्रहृष्टाः जाताः?

Test: दशमः त्वम असि - Question 4

कः तान् अपृच्छत्?

Test: दशमः त्वम असि - Question 5

कः तत्र आगच्छत्?

Test: दशमः त्वम असि - Question 6

कः नायकम् आदिशत्?

Test: दशमः त्वम असि - Question 7

निम्नलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत

पथिकः तान् अगणयत्। तत्र दश बालकाः एव आसन्। सः नायकम् आदिशत् त्वं बालकान् गणय। सः तु नव बालकान् एव अगणयत्। तदा पथिकः अवदत्-दशमः त्वम् असि इति।

‘असि’ इत्यत्र को लकारः?

Test: दशमः त्वम असि - Question 8

पथिकः तान् अगणयत्। तत्र दश बालकाः एव आसन्। सः नायकम् आदिशत् त्वं बालकान् गणय। सः तु नव बालकान् एव अगणयत्। तदा पथिकः अवदत्-दशमः त्वम् असि इति।

Question 3.

‘तान्’ इत्यत्र का विभक्तिः?

Test: दशमः त्वम असि - Question 9

पथिकः तान् अगणयत्। तत्र दश बालकाः एव आसन्। सः नायकम् आदिशत् त्वं बालकान् गणय। सः तु नव बालकान् एव अगणयत्। तदा पथिकः अवदत्-दशमः त्वम् असि इति।

‘तत्र’ इत्यस्य विलोमशब्दं लिखत।

Test: दशमः त्वम असि - Question 10

ते नदीजले चिरं स्नानं अकुर्वन्।

Test: दशमः त्वम असि - Question 11

पथिकः तान् बालकान् अपृच्छत्।

Test: दशमः त्वम असि - Question 12

सः स्वं न अगणयत्।

Information about Test: दशमः त्वम असि Page
In this test you can find the Exam questions for Test: दशमः त्वम असि solved & explained in the simplest way possible. Besides giving Questions and answers for Test: दशमः त्वम असि, EduRev gives you an ample number of Online tests for practice

Top Courses for Class 6

Download as PDF

Top Courses for Class 6