Class 6 Exam  >  Class 6 Tests  >  Test: सः एव महान् चित्रकार: - Class 6 MCQ

Test: सः एव महान् चित्रकार: - Class 6 MCQ


Test Description

15 Questions MCQ Test - Test: सः एव महान् चित्रकार:

Test: सः एव महान् चित्रकार: for Class 6 2024 is part of Class 6 preparation. The Test: सः एव महान् चित्रकार: questions and answers have been prepared according to the Class 6 exam syllabus.The Test: सः एव महान् चित्रकार: MCQs are made for Class 6 2024 Exam. Find important definitions, questions, notes, meanings, examples, exercises, MCQs and online tests for Test: सः एव महान् चित्रकार: below.
Solutions of Test: सः एव महान् चित्रकार: questions in English are available as part of our course for Class 6 & Test: सः एव महान् चित्रकार: solutions in Hindi for Class 6 course. Download more important topics, notes, lectures and mock test series for Class 6 Exam by signing up for free. Attempt Test: सः एव महान् चित्रकार: | 15 questions in 15 minutes | Mock test for Class 6 preparation | Free important questions MCQ to study for Class 6 Exam | Download free PDF with solutions
Test: सः एव महान् चित्रकार: - Question 1

उद्याने किम् अस्ति?

Detailed Solution for Test: सः एव महान् चित्रकार: - Question 1

उद्याने पुष्पाणि सन्ति।

Test: सः एव महान् चित्रकार: - Question 2

पाठशालायां कः अध्यापकः अस्ति?

Detailed Solution for Test: सः एव महान् चित्रकार: - Question 2

पाठशालायां गोपालः अध्यापकः अस्ति।

1 Crore+ students have signed up on EduRev. Have you? Download the App
Test: सः एव महान् चित्रकार: - Question 3

कस्य पर्यायपदम् आदित्यः?

Detailed Solution for Test: सः एव महान् चित्रकार: - Question 3

आदित्यः सूर्यस्य पर्यायपदम् अस्ति।

Test: सः एव महान् चित्रकार: - Question 4

किमर्थम् उद्यानं गच्छामः?

Detailed Solution for Test: सः एव महान् चित्रकार: - Question 4

उद्यानं क्रीडनाय गच्छामः।

Test: सः एव महान् चित्रकार: - Question 5

पुष्पाणि किमर्थम् उपयुज्यन्ते?

Detailed Solution for Test: सः एव महान् चित्रकार: - Question 5

पुष्पाणि शोभायाः उपयुज्यन्ते।

Test: सः एव महान् चित्रकार: - Question 6

उद्यानस्य परिसरे का अस्ति?

Detailed Solution for Test: सः एव महान् चित्रकार: - Question 6

उद्यानस्य परिसरे तालाबः अस्ति।

Test: सः एव महान् चित्रकार: - Question 7

बालकः किम् अध्यापकं प्रश्नम् पृच्छति?

Detailed Solution for Test: सः एव महान् चित्रकार: - Question 7

बालकः विद्यायाः विषये अध्यापकं प्रश्नम् पृच्छति।

Test: सः एव महान् चित्रकार: - Question 8

कस्मिन् वर्णे वृक्षः रोपितः?

Detailed Solution for Test: सः एव महान् चित्रकार: - Question 8

वृक्षः हरिते वर्णे रोपितः।

Test: सः एव महान् चित्रकार: - Question 9

उद्यानस्य आकर्षणं किम्?

Detailed Solution for Test: सः एव महान् चित्रकार: - Question 9

उद्यानस्य आकर्षणं पुष्पदर्शनम्।

Test: सः एव महान् चित्रकार: - Question 10

छात्राः किं पश्यन्ति?

Detailed Solution for Test: सः एव महान् चित्रकार: - Question 10

छात्राः वनम् पश्यन्ति।

Test: सः एव महान् चित्रकार: - Question 11

कोऽपि छात्रः किम् उवाच?

Detailed Solution for Test: सः एव महान् चित्रकार: - Question 11

कोऽपि छात्रः 'हरितः शोभते' इति उवाच।

Test: सः एव महान् चित्रकार: - Question 12

उद्याने कः वृक्षः वर्णितः?

Detailed Solution for Test: सः एव महान् चित्रकार: - Question 12

उद्याने बर्गदः वृक्षः वर्णितः।

Test: सः एव महान् चित्रकार: - Question 13

उद्यानस्य का विशेषता?

Detailed Solution for Test: सः एव महान् चित्रकार: - Question 13

उद्यानस्य विशेषता हरितवर्ण।

Test: सः एव महान् चित्रकार: - Question 14

अध्यापकेन किम् उपदिष्टम्?

Detailed Solution for Test: सः एव महान् चित्रकार: - Question 14

अध्यापकेन विद्या उपदिष्टा।

Test: सः एव महान् चित्रकार: - Question 15

कस्मात् उद्यानं गन्तव्यम्?

Detailed Solution for Test: सः एव महान् चित्रकार: - Question 15

उद्यानं आरोग्यार्थम् गन्तव्यम्।

Information about Test: सः एव महान् चित्रकार: Page
In this test you can find the Exam questions for Test: सः एव महान् चित्रकार: solved & explained in the simplest way possible. Besides giving Questions and answers for Test: सः एव महान् चित्रकार:, EduRev gives you an ample number of Online tests for practice

Top Courses for Class 6

Download as PDF

Top Courses for Class 6