Class 6 Exam  >  Class 6 Tests  >  Test: यो जानाति सः पण्डित: - Class 6 MCQ

Test: यो जानाति सः पण्डित: - Class 6 MCQ


Test Description

15 Questions MCQ Test - Test: यो जानाति सः पण्डित:

Test: यो जानाति सः पण्डित: for Class 6 2024 is part of Class 6 preparation. The Test: यो जानाति सः पण्डित: questions and answers have been prepared according to the Class 6 exam syllabus.The Test: यो जानाति सः पण्डित: MCQs are made for Class 6 2024 Exam. Find important definitions, questions, notes, meanings, examples, exercises, MCQs and online tests for Test: यो जानाति सः पण्डित: below.
Solutions of Test: यो जानाति सः पण्डित: questions in English are available as part of our course for Class 6 & Test: यो जानाति सः पण्डित: solutions in Hindi for Class 6 course. Download more important topics, notes, lectures and mock test series for Class 6 Exam by signing up for free. Attempt Test: यो जानाति सः पण्डित: | 15 questions in 15 minutes | Mock test for Class 6 preparation | Free important questions MCQ to study for Class 6 Exam | Download free PDF with solutions
Test: यो जानाति सः पण्डित: - Question 1

संस्कृते किमर्थम् अध्ययनं करोति मानवः?

Detailed Solution for Test: यो जानाति सः पण्डित: - Question 1

संस्कृते अध्ययनं मुख्यतया विद्यायाः लाभाय करोति मानवः।

Test: यो जानाति सः पण्डित: - Question 2

प्राचीन संस्कृत-साहित्ये किमस्ति?

Detailed Solution for Test: यो जानाति सः पण्डित: - Question 2

प्राचीन संस्कृत-साहित्ये नाटकानि, इतिहासः, तथा तंत्र-ग्रंथाः अपि सन्ति।

1 Crore+ students have signed up on EduRev. Have you? Download the App
Test: यो जानाति सः पण्डित: - Question 3

संस्कृत-भाषायाः कः लक्षणम्?

Detailed Solution for Test: यो जानाति सः पण्डित: - Question 3

संस्कृत-भाषायाः प्रमुखं लक्षणम् सौंदर्यम् अस्ति।

Test: यो जानाति सः पण्डित: - Question 4

भारते संस्कृतभाषा किमर्थम् प्रसिद्धा?

Detailed Solution for Test: यो जानाति सः पण्डित: - Question 4

भारते संस्कृतभाषा शास्त्रीयत्वात् प्रसिद्धा।

Test: यो जानाति सः पण्डित: - Question 5

संस्कृताध्ययनस्य प्रयोजनम् किम्?

Detailed Solution for Test: यो जानाति सः पण्डित: - Question 5

संस्कृताध्ययनस्य प्रयोजनम् व्यावहारिक, धार्मिक, आध्यात्मिक ज्ञानं च आवर्तते।

Test: यो जानाति सः पण्डित: - Question 6

संस्कृते कस्य पठनम् उत्तमम्?

Detailed Solution for Test: यो जानाति सः पण्डित: - Question 6

संस्कृते वेदानां, उपनिषदां, पुराणानां च पठनम् उत्तमम्।

Test: यो जानाति सः पण्डित: - Question 7

भारतीय संस्कृतिः किम् आश्रयते?

Detailed Solution for Test: यो जानाति सः पण्डित: - Question 7

भारतीय संस्कृतिः संस्कृत-साहित्यम् आश्रयते।

Test: यो जानाति सः पण्डित: - Question 8

संस्कृतस्य का महत्वः?

Detailed Solution for Test: यो जानाति सः पण्डित: - Question 8

संस्कृतस्य महत्वः मनोरंजनाय, शिक्षणाय, धार्मिक कर्मकांडाय च वर्तते।

Test: यो जानाति सः पण्डित: - Question 9

संस्कृताभ्यासस्य लाभः किम्?

Detailed Solution for Test: यो जानाति सः पण्डित: - Question 9

संस्कृताभ्यासस्य लाभः भाषाज्ञानम्, साहित्यिक सृजनात्मकता, संस्कृति संरक्षणम् च आविष्क्रियते।

Test: यो जानाति सः पण्डित: - Question 10

संस्कृतस्य प्रचारे का योगदान?

Detailed Solution for Test: यो जानाति सः पण्डित: - Question 10

संस्कृतस्य प्रचारे विद्यालयानाम्, सरकारस्य, सांस्कृतिक संस्थानानां च योगदानम् अस्ति।

Test: यो जानाति सः पण्डित: - Question 11

संस्कृत अध्ययनस्य कः उद्देश्यः?

Detailed Solution for Test: यो जानाति सः पण्डित: - Question 11

संस्कृत अध्ययनस्य उद्देश्यः केवलम् ज्ञानार्जनम्, धार्मिक संस्काराः, प्राचीन ग्रंथानां अध्ययनम् च।

Test: यो जानाति सः पण्डित: - Question 12

संस्कृत शिक्षणे किं आवश्यकम्?

Detailed Solution for Test: यो जानाति सः पण्डित: - Question 12

संस्कृत शिक्षणे पाठ्यपुस्तकानि, योग्याध्यापकाः, विद्यार्थिनां उत्साहः च आवश्यकानि।

Test: यो जानाति सः पण्डित: - Question 13

संस्कृत भाषायाः कः मुख्यः गुणः?

Detailed Solution for Test: यो जानाति सः पण्डित: - Question 13

संस्कृत भाषायाः मुख्यः गुणः सौंदर्यम् अस्ति।

Test: यो जानाति सः पण्डित: - Question 14

संस्कृत साहित्ये कस्य स्थानम् उच्चतमम्?

Detailed Solution for Test: यो जानाति सः पण्डित: - Question 14

संस्कृत साहित्ये काव्यस्य स्थानम् उच्चतमम्।

Test: यो जानाति सः पण्डित: - Question 15

संस्कृताध्ययनेन का लाभः?

Detailed Solution for Test: यो जानाति सः पण्डित: - Question 15

संस्कृताध्ययनेन मानसिक विकासः, भाषाज्ञानं वृद्धिः, सांस्कृतिक समृद्धिः च लभ्यते।

Information about Test: यो जानाति सः पण्डित: Page
In this test you can find the Exam questions for Test: यो जानाति सः पण्डित: solved & explained in the simplest way possible. Besides giving Questions and answers for Test: यो जानाति सः पण्डित:, EduRev gives you an ample number of Online tests for practice

Top Courses for Class 6

Download as PDF

Top Courses for Class 6