Class 6 Exam  >  Class 6 Tests  >  Test: सङ्ख्यागणना ननु सरला - Class 6 MCQ

Test: सङ्ख्यागणना ननु सरला - Class 6 MCQ


Test Description

15 Questions MCQ Test - Test: सङ्ख्यागणना ननु सरला

Test: सङ्ख्यागणना ननु सरला for Class 6 2024 is part of Class 6 preparation. The Test: सङ्ख्यागणना ननु सरला questions and answers have been prepared according to the Class 6 exam syllabus.The Test: सङ्ख्यागणना ननु सरला MCQs are made for Class 6 2024 Exam. Find important definitions, questions, notes, meanings, examples, exercises, MCQs and online tests for Test: सङ्ख्यागणना ननु सरला below.
Solutions of Test: सङ्ख्यागणना ननु सरला questions in English are available as part of our course for Class 6 & Test: सङ्ख्यागणना ननु सरला solutions in Hindi for Class 6 course. Download more important topics, notes, lectures and mock test series for Class 6 Exam by signing up for free. Attempt Test: सङ्ख्यागणना ननु सरला | 15 questions in 15 minutes | Mock test for Class 6 preparation | Free important questions MCQ to study for Class 6 Exam | Download free PDF with solutions
Test: सङ्ख्यागणना ननु सरला - Question 1

सप्तवासराः कति सप्ताहे?

Detailed Solution for Test: सङ्ख्यागणना ननु सरला - Question 1

सप्ताहे सप्त वासराः सन्ति।

Test: सङ्ख्यागणना ननु सरला - Question 2

खगोलशास्त्रे कति मुख्यग्रहाः सन्ति?

Detailed Solution for Test: सङ्ख्यागणना ननु सरला - Question 2

खगोलशास्त्रे नव मुख्यग्रहाः सन्ति।

1 Crore+ students have signed up on EduRev. Have you? Download the App
Test: सङ्ख्यागणना ननु सरला - Question 3

'सप्तर्षयः' उक्ते के?

Detailed Solution for Test: सङ्ख्यागणना ननु सरला - Question 3

सप्तर्षयः इत्युक्ते सप्त ऋषयः।

Test: सङ्ख्यागणना ननु सरला - Question 4

भारतीय ज्योतिषे कति राशयः सन्ति?

Detailed Solution for Test: सङ्ख्यागणना ननु सरला - Question 4

भारतीय ज्योतिषे द्वादश राशयः सन्ति।

Test: सङ्ख्यागणना ननु सरला - Question 5

संस्कृत भाषायाः कति लिङ्गानि सन्ति?

Detailed Solution for Test: सङ्ख्यागणना ननु सरला - Question 5

संस्कृत भाषायाः त्रीणि लिङ्गानि सन्ति।

Test: सङ्ख्यागणना ननु सरला - Question 6

'सप्तसमुद्रः' इति किं द्योतयति?

Detailed Solution for Test: सङ्ख्यागणना ननु सरला - Question 6

'सप्तसमुद्रः' इति सप्त महासागराः द्योतयति।

Test: सङ्ख्यागणना ननु सरला - Question 7

भारतीय पुराणेषु कति मुख्यवेदाः उल्लिखिताः?

Detailed Solution for Test: सङ्ख्यागणना ननु सरला - Question 7

भारतीय पुराणेषु चत्वारः मुख्यवेदाः उल्लिखिताः।

Test: सङ्ख्यागणना ननु सरला - Question 8

आयुर्वेदस्य प्रमुखः उद्देश्यः किम्?

Detailed Solution for Test: सङ्ख्यागणना ननु सरला - Question 8

आयुर्वेदस्य प्रमुखः उद्देश्यः दीर्घायुः।

Test: सङ्ख्यागणना ननु सरला - Question 9

वेदान्तः किस्मिन् आधारितः?

Detailed Solution for Test: सङ्ख्यागणना ननु सरला - Question 9

वेदान्तः उपनिषद्भ्यः आधारितः।

Test: सङ्ख्यागणना ननु सरला - Question 10

'अष्टादश पुराणानि' उक्ते कति पुराणानि गृह्यन्ते?

Detailed Solution for Test: सङ्ख्यागणना ननु सरला - Question 10

'अष्टादश पुराणानि' उक्ते अष्टादश पुराणानि गृह्यन्ते।

Test: सङ्ख्यागणना ननु सरला - Question 11

भारते षड् ऋतवः कति मासेषु विभज्यन्ते?

Detailed Solution for Test: सङ्ख्यागणना ननु सरला - Question 11

भारते षड् ऋतवः षट् मासेषु विभज्यन्ते।

Test: सङ्ख्यागणना ननु सरला - Question 12

'नवरत्न' इत्युक्ते किमर्थं उपयुज्यते?

Detailed Solution for Test: सङ्ख्यागणना ननु सरला - Question 12

'नवरत्न' इत्युक्ते नव रत्नानि उपयुज्यते।

Test: सङ्ख्यागणना ननु सरला - Question 13

संस्कृते चत्वारि वचनानि कति भाषासु प्रयुज्यन्ते?

Detailed Solution for Test: सङ्ख्यागणना ननु सरला - Question 13

संस्कृते चत्वारि वचनानि चत्वारि भाषासु प्रयुज्यन्ते।

Test: सङ्ख्यागणना ननु सरला - Question 14

भारतीय संस्कृति मध्ये 'चतुर्वेद' उल्लेखिताः के?

Detailed Solution for Test: सङ्ख्यागणना ननु सरला - Question 14

'चतुर्वेद' इति ऋग्वेदः, यजुर्वेदः, सामवेदः च अथर्ववेदः उल्लेखिताः।

Test: सङ्ख्यागणना ननु सरला - Question 15

योगशास्त्रे कति प्रकाराः योगाः प्रधानतया उल्लेखिताः?

Detailed Solution for Test: सङ्ख्यागणना ननु सरला - Question 15

योगशास्त्रे प्रधानतया चत्वारः प्रकाराः योगाः उल्लेखिताः।

Information about Test: सङ्ख्यागणना ननु सरला Page
In this test you can find the Exam questions for Test: सङ्ख्यागणना ननु सरला solved & explained in the simplest way possible. Besides giving Questions and answers for Test: सङ्ख्यागणना ननु सरला, EduRev gives you an ample number of Online tests for practice

Top Courses for Class 6

Download as PDF

Top Courses for Class 6