उचितं अव्ययपदं चित्वा वाक्यं पूरयत
‘निष्क्रम्य’ इति पदस्य विलोमपदं किं?
‘अकस्मात्’ इत्यस्य पदस्य समानार्थकं अव्ययपदं किं?
अधोलिखितगद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत
एतस्मिन् अन्तरे गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत्। स च यावत् पश्यति तावत् सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते, न च बहिरागता। शृगालः अचिन्तयत्-“अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंहः अस्तीति तर्कयामि। तत् किं करवाणि?”
‘करवाणि’ इति क्रियापदे कः लकारः?
रेखांकितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत
सूर्यास्तसमये एकां महतीं गुहां दृष्ट्वा सिंहः अचिन्तयत्।
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत
कस्मिंश्चित् वने खरनखरः नाम सिंहः प्रतिवसति स्म। सः कदाचित् इतस्ततः परिभ्रमन् क्षुधार्तः न किञ्चिदपि आहारं प्राप्तवान्। ततः सूर्यास्तसमये एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्-‘नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति।
‘आयाति’ इति पदस्य पर्यायशब्दं गद्यांशे किम् प्रयुक्तम्?
अधोलिखितेषु कथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्
सिंहः सायं गुहाम् अपश्यत्।
अधोलिखिते सन्दर्भे रिक्तस्थानानि मंजूषायाः उचितपदैः पूरयत
एतस्मिन् अन्तरे ……………………… स्वामी दधिपुच्छः नाम …………….. समागच्छत् । स च यावत् ………………… तावत् सिंहपदपद्धतिः गुहायां ……………….. दृश्यते, न च ………………. आगता। शृगालः अचिन्तयत्-“अहो, ……………….. अस्मि, नूनम् अस्मिन् …………………… सिंहः अस्ति इति तर्कयामि। तत् किं करवाणि?” एवं ………………………… दूरस्थः ………………………… कर्तुमारब्धः।
Find appropriate word for blank (ii)
एतस्मिन् अन्तरे ……………………… स्वामी दधिपुच्छः नाम …………….. समागच्छत् । स च यावत् ………………… तावत् सिंहपदपद्धतिः गुहायां ……………….. दृश्यते, न च ………………. आगता। शृगालः अचिन्तयत्-“अहो, ……………….. अस्मि, नूनम् अस्मिन् …………………… सिंहः अस्ति इति तर्कयामि। तत् किं करवाणि?” एवं ………………………… दूरस्थः ………………………… कर्तुमारब्धः-“भो बिल! भो बिल! किं न स्मरसि, यन्मया त्वया सह समयः कृतोऽस्ति यत् यदाहं बाह्यतः गुहा उच्चैः शृगालम् आह्वयत्। अनेन अन्येऽपि पशवः भयभीताः अभवन्। शृगालोऽपि ततः दूरं पलायमानः इममपठत्|
Find appropriate word for blank (iv)
उचितं अव्ययपदं चित्वा वाक्यं पूरयत
‘यदाह’ इति पदस्य सन्धिच्छेदं किम्?