Class 9 Exam  >  Class 9 Tests  >  Test: भारतीवसन्तगीति: - 1 - Class 9 MCQ

Test: भारतीवसन्तगीति: - 1 - Class 9 MCQ


Test Description

10 Questions MCQ Test - Test: भारतीवसन्तगीति: - 1

Test: भारतीवसन्तगीति: - 1 for Class 9 2025 is part of Class 9 preparation. The Test: भारतीवसन्तगीति: - 1 questions and answers have been prepared according to the Class 9 exam syllabus.The Test: भारतीवसन्तगीति: - 1 MCQs are made for Class 9 2025 Exam. Find important definitions, questions, notes, meanings, examples, exercises, MCQs and online tests for Test: भारतीवसन्तगीति: - 1 below.
Solutions of Test: भारतीवसन्तगीति: - 1 questions in English are available as part of our course for Class 9 & Test: भारतीवसन्तगीति: - 1 solutions in Hindi for Class 9 course. Download more important topics, notes, lectures and mock test series for Class 9 Exam by signing up for free. Attempt Test: भारतीवसन्तगीति: - 1 | 10 questions in 15 minutes | Mock test for Class 9 preparation | Free important questions MCQ to study for Class 9 Exam | Download free PDF with solutions
Test: भारतीवसन्तगीति: - 1 - Question 1

‘भारती’ इति पदस्य अर्थः कः?

Detailed Solution for Test: भारतीवसन्तगीति: - 1 - Question 1

'भारती' इति सरस्वत्याः अन्यं नाम अस्ति।

Test: भारतीवसन्तगीति: - 1 - Question 2

कविः कस्य वीणावादनं कर्तुं प्रार्थयति?

Detailed Solution for Test: भारतीवसन्तगीति: - 1 - Question 2

कविः सरस्वतीं वीणावादनाय प्रार्थयति।

Test: भारतीवसन्तगीति: - 1 - Question 3

कः गीतसंग्रहः अत्र पाठस्य स्रोतम् अस्ति?

Detailed Solution for Test: भारतीवसन्तगीति: - 1 - Question 3

अयं पाठः “काकली” इति गीतसंग्रहात् गृहीतः।

Test: भारतीवसन्तगीति: - 1 - Question 4

“रसाला:” इत्यस्य अर्थः कः?

Detailed Solution for Test: भारतीवसन्तगीति: - 1 - Question 4

'रसाला:' इति शब्दः आम्रवृक्षानाम् अर्थे प्रयुज्यते।

Test: भारतीवसन्तगीति: - 1 - Question 5

‘कलिन्दात्मजा’ इत्यस्य अर्थः कः?

Detailed Solution for Test: भारतीवसन्तगीति: - 1 - Question 5

'कलिन्दात्मजा' इति यमुनायाः अन्यं नाम अस्ति।

Test: भारतीवसन्तगीति: - 1 - Question 6

'मधुरमञ्जरी' इत्यत्र 'मञ्जरी' शब्दस्य अर्थः कः?

Detailed Solution for Test: भारतीवसन्तगीति: - 1 - Question 6

'मञ्जरी' इति कुसुमानां समूहः।

Test: भारतीवसन्तगीति: - 1 - Question 7

कविः वीणायाः निनादनं कस्य प्रभावेण इच्छति?

Detailed Solution for Test: भारतीवसन्तगीति: - 1 - Question 7

कविः वसन्ते प्रकृतेः सौन्दर्यम् दृष्ट्वा वीणायाः मधुरध्वनि प्रार्थयति।

Test: भारतीवसन्तगीति: - 1 - Question 8

“मलयमारुतः” कः?

Detailed Solution for Test: भारतीवसन्तगीति: - 1 - Question 8

'मलयमारुतः' इति सौम्यः सुरभिवायुः उच्यते।

Test: भारतीवसन्तगीति: - 1 - Question 9

“ललित-कोकिला-काकलीनाम्” इत्यत्र 'काकली' शब्दः किम् सूचयति?

Detailed Solution for Test: भारतीवसन्तगीति: - 1 - Question 9

'काकली' इति कोकिलस्य मधुरं गीतं अस्ति।

Test: भारतीवसन्तगीति: - 1 - Question 10

“नदीनां नदीनाम्” इत्यत्र द्वितीयं 'नदीनाम्' कस्य सूचकं?

Detailed Solution for Test: भारतीवसन्तगीति: - 1 - Question 10

'नदीनाम्' इति नद्यः इत्यस्य बहुवचनरूपम् अस्ति।

Information about Test: भारतीवसन्तगीति: - 1 Page
In this test you can find the Exam questions for Test: भारतीवसन्तगीति: - 1 solved & explained in the simplest way possible. Besides giving Questions and answers for Test: भारतीवसन्तगीति: - 1, EduRev gives you an ample number of Online tests for practice
Download as PDF