उत्तरम्: c) सन्धिः
विवरणम्:
प्रश्ने उक्तं यत् "यदि दीर्घः स्वरः एकत्र योज्यते तदा किम् भवति?" इति। संस्कृते दीर्घस्वरः इति आ, ई, ऊ, ऋ, ॠ, ऐ, औ इत्यादयः स्वराः भवन्ति, येषां उच्चारणकालः ह्रस्वस्वरेभ्यः (अ, इ, उ, ऋ) अधिकः अस्ति। "एकत्र योज्यते" इति संदर्भे यदा दीर्घस्वरः अन्येन स्वरेण वा व्यञ्जनेन वा संनादति, तदा संस्कृतव्याकरणे सन्धिप्रक्रिया सम्पदति। सन्धिः इति संनादति यदा द्वौ स्वरौ, स्वर-व्यञ्जनं वा, परस्परं संनिकृष्टौ भूत्वा संनादनविशेषं प्राप्नुवन्ति।
उदाहरणार्थम्, यदा "सीता" + "आगच्छति" इति भवति, तदा दीर्घस्वरः "आ" अन्येन स्वरेण संनादति, फलतः सन्धिः भवति – "सीतागच्छति"। एवमेव, दीर्घस्वरस्य संनादने सन्धिप्रक्रिया सर्वदा संनादति, यदा स्वरः स्वरेण संनिकृष्टः भवति।
विकल्पानां विश्लेषणम्:
a) ह्रस्वः स्वरः: ह्रस्वस्वरः इति अ, इ, उ, ऋ इत्यादयः स्वराः, येषां उच्चारणकालः न्यूनः अस्ति। दीर्घस्वरस्य एकत्र योजने ह्रस्वस्वरः न भवति, यतः सन्धिप्रक्रियायां स्वरस्य दीर्घत्वं ह्रस्वत्वं वा परिवर्तति, परन्तु केवलं दीर्घस्वरस्य योगेन ह्रस्वस्वरः न निर्मीयते। अतः अयं विकल्पः असत्यः।
b) अयोगवाह: अयोगवाहः इति अनुस्वारः (ं) वा विसर्गः (ः) भवति। दीर्घस्वरस्य एकत्र योजने अयोगवाहः न सम्पदति, यतः अयोगवाहः स्वर-व्यञ्जनयोः संनादने विशिष्टस्थाने एव भवति, न तु दीर्घस्वरस्य संनादने। अतः अयं विकल्पः असत्यः।
c) सन्धिः: सन्धिः इति स्वर-स्वरयोः, स्वर-व्यञ्जनयोः वा संनादने परिवर्तनप्रक्रिया। यदा दीर्घस्वरः एकत्र योज्यते, तदा सन्धिप्रक्रिया एव सम्पदति। यथा – "विद्या" + "आलयः" = "विद्यालयः" (दीर्घसन्धिः)। प्रश्ने सामान्यरूपेण दीर्घस्वरस्य योगः उक्तः, अतः सन्धिः एव समुचितं परिणामं सूचति। अतः अयं विकल्पः सत्यः।
d) वृद्धि: वृद्धिः इति सन्धिप्रक्रियायाः एकं फलं भवति, यदा अ/आ + इ/ई = ऐ, अ/आ + उ/ऊ = औ इत्यादि। परन्तु प्रश्ने "दीर्घः स्वरः एकत्र योज्यते" इति सामान्यरूपेण उक्तम्, न तु विशिष्टं सन्धिप्रकारं (वृद्धिसन्धि) सूचति। वृद्धिः सन्धेः एकं परिणामं भवति, परन्तु सर्वं प्रक्रिया सन्धिः एव कथ्यते। अतः अयं विकल्पः पूर्णरूपेण सत्यः नास्ति।
निष्कर्षः: यदा दीर्घस्वरः एकत्र योज्यते, तदा संस्कृतव्याकरणे सन्धिप्रक्रिया सम्पदति। सन्धेः फलं दीर्घसन्धिः, वृद्धिसन्धिः वा भवितुं शकति, परन्तु सामान्यरूपेण प्रक्रिया सन्धिः एव कथ्यते। अतः सही उत्तरं c) सन्धिः।