Class 6 Exam  >  Class 6 Tests  >  Test: वयं वर्णमालां पठाम: - Class 6 MCQ

Test: वयं वर्णमालां पठाम: - Class 6 MCQ


Test Description

15 Questions MCQ Test - Test: वयं वर्णमालां पठाम:

Test: वयं वर्णमालां पठाम: for Class 6 2025 is part of Class 6 preparation. The Test: वयं वर्णमालां पठाम: questions and answers have been prepared according to the Class 6 exam syllabus.The Test: वयं वर्णमालां पठाम: MCQs are made for Class 6 2025 Exam. Find important definitions, questions, notes, meanings, examples, exercises, MCQs and online tests for Test: वयं वर्णमालां पठाम: below.
Solutions of Test: वयं वर्णमालां पठाम: questions in English are available as part of our course for Class 6 & Test: वयं वर्णमालां पठाम: solutions in Hindi for Class 6 course. Download more important topics, notes, lectures and mock test series for Class 6 Exam by signing up for free. Attempt Test: वयं वर्णमालां पठाम: | 15 questions in 15 minutes | Mock test for Class 6 preparation | Free important questions MCQ to study for Class 6 Exam | Download free PDF with solutions
Test: वयं वर्णमालां पठाम: - Question 1

किम् अस्ति स्वराणाम् उदाहरणम्?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 1

स्वराः वर्णाः स्वतंत्रेण उच्चार्यन्ते। 'अ' स्वराणाम् उदाहरणम् अस्ति।

Test: वयं वर्णमालां पठाम: - Question 2

दन्त्यवर्गे कः व्यञ्जनः नास्ति?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 2

"क" व्यञ्जनं दन्त्यवर्गे नास्ति। एषः कण्ठ्यवर्गे अन्तर्भवति। दन्त्यवर्गे 'त्, थ्, द्, ध्, न्' भवन्ति।

Test: वयं वर्णमालां पठाम: - Question 3

कस्य वर्णस्य उच्चारणं ओष्ठेन भवति?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 3

'व' वर्णस्य उच्चारण-स्थानम् ओष्ठ्यम् अस्ति।

Test: वयं वर्णमालां पठाम: - Question 4

कतमा सन्धिः उदाहरणम् नास्ति?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 4

'अ + ख = अख' सन्धिः उदाहरणम् नास्ति क्योंकि एतत् सन्धिविधानं न भवति।

Test: वयं वर्णमालां पठाम: - Question 5

यदि दीर्घः स्वरः एकत्र योज्यते तदा किम् भवति?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 5

उत्तरम्: c) सन्धिः

विवरणम्:

प्रश्ने उक्तं यत् "यदि दीर्घः स्वरः एकत्र योज्यते तदा किम् भवति?" इति। संस्कृते दीर्घस्वरः इति आ, ई, ऊ, ऋ, ॠ, ऐ, औ इत्यादयः स्वराः भवन्ति, येषां उच्चारणकालः ह्रस्वस्वरेभ्यः (अ, इ, उ, ऋ) अधिकः अस्ति। "एकत्र योज्यते" इति संदर्भे यदा दीर्घस्वरः अन्येन स्वरेण वा व्यञ्जनेन वा संनादति, तदा संस्कृतव्याकरणे सन्धिप्रक्रिया सम्पदति। सन्धिः इति संनादति यदा द्वौ स्वरौ, स्वर-व्यञ्जनं वा, परस्परं संनिकृष्टौ भूत्वा संनादनविशेषं प्राप्नुवन्ति।

उदाहरणार्थम्, यदा "सीता" + "आगच्छति" इति भवति, तदा दीर्घस्वरः "आ" अन्येन स्वरेण संनादति, फलतः सन्धिः भवति – "सीतागच्छति"। एवमेव, दीर्घस्वरस्य संनादने सन्धिप्रक्रिया सर्वदा संनादति, यदा स्वरः स्वरेण संनिकृष्टः भवति।

विकल्पानां विश्लेषणम्:

a) ह्रस्वः स्वरः: ह्रस्वस्वरः इति अ, इ, उ, ऋ इत्यादयः स्वराः, येषां उच्चारणकालः न्यूनः अस्ति। दीर्घस्वरस्य एकत्र योजने ह्रस्वस्वरः न भवति, यतः सन्धिप्रक्रियायां स्वरस्य दीर्घत्वं ह्रस्वत्वं वा परिवर्तति, परन्तु केवलं दीर्घस्वरस्य योगेन ह्रस्वस्वरः न निर्मीयते। अतः अयं विकल्पः असत्यः।

b) अयोगवाह: अयोगवाहः इति अनुस्वारः (ं) वा विसर्गः (ः) भवति। दीर्घस्वरस्य एकत्र योजने अयोगवाहः न सम्पदति, यतः अयोगवाहः स्वर-व्यञ्जनयोः संनादने विशिष्टस्थाने एव भवति, न तु दीर्घस्वरस्य संनादने। अतः अयं विकल्पः असत्यः।

c) सन्धिः: सन्धिः इति स्वर-स्वरयोः, स्वर-व्यञ्जनयोः वा संनादने परिवर्तनप्रक्रिया। यदा दीर्घस्वरः एकत्र योज्यते, तदा सन्धिप्रक्रिया एव सम्पदति। यथा – "विद्या" + "आलयः" = "विद्यालयः" (दीर्घसन्धिः)। प्रश्ने सामान्यरूपेण दीर्घस्वरस्य योगः उक्तः, अतः सन्धिः एव समुचितं परिणामं सूचति। अतः अयं विकल्पः सत्यः।

d) वृद्धि: वृद्धिः इति सन्धिप्रक्रियायाः एकं फलं भवति, यदा अ/आ + इ/ई = ऐ, अ/आ + उ/ऊ = औ इत्यादि। परन्तु प्रश्ने "दीर्घः स्वरः एकत्र योज्यते" इति सामान्यरूपेण उक्तम्, न तु विशिष्टं सन्धिप्रकारं (वृद्धिसन्धि) सूचति। वृद्धिः सन्धेः एकं परिणामं भवति, परन्तु सर्वं प्रक्रिया सन्धिः एव कथ्यते। अतः अयं विकल्पः पूर्णरूपेण सत्यः नास्ति।

निष्कर्षः: यदा दीर्घस्वरः एकत्र योज्यते, तदा संस्कृतव्याकरणे सन्धिप्रक्रिया सम्पदति। सन्धेः फलं दीर्घसन्धिः, वृद्धिसन्धिः वा भवितुं शकति, परन्तु सामान्यरूपेण प्रक्रिया सन्धिः एव कथ्यते। अतः सही उत्तरं c) सन्धिः

Test: वयं वर्णमालां पठाम: - Question 6

विसर्गसन्धिः उदाहरणानि कः?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 6

अत्र विसर्गसन्धिः कथम् उदाहृतः इति पृच्छ्यते। विसर्गसन्धिः इति विसर्गस्य (ः) परस्य वर्णेन सह योगः भवति।

विकल्पानां विश्लेषणम्:

  1. हः + य = ह्य
    विसर्गस्य (ः) परे 'य' आगच्छति चेत् 'ह्य' इति भवति। एतत् विसर्गसन्धेः उदाहरणम् अस्ति।

  2. हः + व = ह्व
    विसर्गस्य (ः) परे 'व' आगच्छति चेत् 'ह्व' इति भवति। एतत् अपि विसर्गसन्धेः उदाहरणम् अस्ति।

  3. हः + ल = ह्ल
    विसर्गस्य (ः) परे 'ल' आगच्छति चेत् 'ह्ल' इति भवति। एतत् अपि विसर्गसन्धेः उदाहरणम् अस्ति।

यतः सर्वे विकल्पाः (a, b, c) विसर्गसन्धेः उदाहरणानि सन्ति, अतः सही उत्तरम् अस्ति:

d) सर्वे (सर्वे विकल्पाः सहीः सन्ति)।

समाधानः

सही उत्तरम् अस्ति d) सर्वे

Test: वयं वर्णमालां पठाम: - Question 7

क: वर्ण: उच्चैर्वर्ण:?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 7

'ट' वर्णः उच्चैर्वर्णः अस्ति यतः उच्चारणस्थानम् मूर्धा।

Test: वयं वर्णमालां पठाम: - Question 8

अन्तःस्थ वर्णः कः?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 8

'र' वर्ण: अन्त:स्थ वर्ण: अस्ति, यतः एतस्य उच्चारणस्थानम् अन्त:स्थाने।

Test: वयं वर्णमालां पठाम: - Question 9

स्वराणां कति प्रकारा:?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 9

स्वराः त्रयः प्रकाराः सन्ति – ह्रस्वः, दीर्घः, तथा प्लुतः।

Test: वयं वर्णमालां पठाम: - Question 10

कस्मिन् सन्धौ अकार: आकारे परिणमति?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 10

वृद्धिसन्धौ अकार: आकारे परिणमते, उदाहरणार्थं 'देव + ईश' = 'दैवीश'।

Test: वयं वर्णमालां पठाम: - Question 11

संस्कृतवाक्ये सर्वदा कः वर्णः?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 11

संस्कृत वाक्येषु विसर्गस्य प्रायः प्रयोगः भवति, विशेषतः वाक्यान्ते।

Test: वयं वर्णमालां पठाम: - Question 12

क: स्वर: मूर्धन्य स्थाने उच्चर्यते?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 12

'ऋ' स्वरः मूर्धन्यस्थाने उच्चर्यते, यतः इतस्य उच्चारणम् मूर्ध्नि भवति।

Test: वयं वर्णमालां पठाम: - Question 13

कोऽयं वर्ण: जिह्वामूलीय उच्चारणस्थानम् अस्ति?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 13

'ङ' वर्णः जिह्वामूलीय उच्चारणस्थानम् अस्ति। इतस्य उच्चारणम् जिह्वाया: मूले भवति।

Test: वयं वर्णमालां पठाम: - Question 14

कतम: सन्धि: द्वयोः स्वरयोः मध्ये जायते?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 14

स्वरसन्धि: द्वयोः स्वरयोः मध्ये जायते। उदाहरणार्थम् 'आ + ई' यदा संयोज्यते तदा 'आई' रूपं जायते।

Test: वयं वर्णमालां पठाम: - Question 15

स्वराणां मध्ये अनुनासिक स्वरः कः अस्ति?

Detailed Solution for Test: वयं वर्णमालां पठाम: - Question 15

अनुनासिकस्वरः मुखेन सह नासिकया अपि उच्चारितः स्वरः भवति। 'ङ' अस्य उदाहरणम् अस्ति।

Information about Test: वयं वर्णमालां पठाम: Page
In this test you can find the Exam questions for Test: वयं वर्णमालां पठाम: solved & explained in the simplest way possible. Besides giving Questions and answers for Test: वयं वर्णमालां पठाम:, EduRev gives you an ample number of Online tests for practice
Download as PDF